Bhagavata Purana

Adhyaya - 7

Completion of Daksha's Sacrifice

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मैत्रेय उवाच - (अनुष्टुप्)
इत्यजेनानुनीतेन भवेन परितुष्यता । अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥ १ ॥
ityajenānunītena bhavena parituṣyatā | abhyadhāyi mahābāho prahasya śrūyatāmiti || 1 ||

Adhyaya:    7

Shloka :    1

महादेव उवाच -
नाघं प्रजेश बालानां वर्णये नानुचिन्तये । देवमायाभिभूतानां दण्डस्तत्र धृतो मया ॥ २ ॥
nāghaṃ prajeśa bālānāṃ varṇaye nānucintaye | devamāyābhibhūtānāṃ daṇḍastatra dhṛto mayā || 2 ||

Adhyaya:    7

Shloka :    2

प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिरः । मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ॥ ३ ॥
prajāpaterdagdhaśīrṣṇo bhavatvajamukhaṃ śiraḥ | mitrasya cakṣuṣekṣeta bhāgaṃ svaṃ barhiṣo bhagaḥ || 3 ||

Adhyaya:    7

Shloka :    3

पूषा तु यजमानस्य दद्‌भिर्जक्षतु पिष्टभुक् । देवाः प्रकृतसर्वाङ्‌गा ये मे उच्छेषणं ददुः ॥ ४ ॥
pūṣā tu yajamānasya dad‌bhirjakṣatu piṣṭabhuk | devāḥ prakṛtasarvāṅ‌gā ye me uccheṣaṇaṃ daduḥ || 4 ||

Adhyaya:    7

Shloka :    4

बाहुभ्यां अश्विनोः पूष्णो हस्ताभ्यां कृतबाहवः । भवन्तु अध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत् ॥ ५ ॥
bāhubhyāṃ aśvinoḥ pūṣṇo hastābhyāṃ kṛtabāhavaḥ | bhavantu adhvaryavaścānye bastaśmaśrurbhṛgurbhavet || 5 ||

Adhyaya:    7

Shloka :    5

तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् । परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन् ॥ ६ ॥
tadā sarvāṇi bhūtāni śrutvā mīḍhuṣṭamoditam | parituṣṭātmabhistāta sādhu sādhvityathābruvan || 6 ||

Adhyaya:    7

Shloka :    6

ततो मीढ्वांसमामन्त्र्य शुनासीराः सहर्षिभिः । भूयस्तद् देवयजनं समीढ्वद्वेधसो ययुः ॥ ७ ॥
tato mīḍhvāṃsamāmantrya śunāsīrāḥ saharṣibhiḥ | bhūyastad devayajanaṃ samīḍhvadvedhaso yayuḥ || 7 ||

Adhyaya:    7

Shloka :    7

विधाय कार्त्स्न्येन च तद् यदाह भगवान्भवः । सन्दधुः कस्य कायेन सवनीयपशोः शिरः ॥ ८ ॥
vidhāya kārtsnyena ca tad yadāha bhagavānbhavaḥ | sandadhuḥ kasya kāyena savanīyapaśoḥ śiraḥ || 8 ||

Adhyaya:    7

Shloka :    8

सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः । सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् ॥ ९ ॥
sandhīyamāne śirasi dakṣo rudrābhivīkṣitaḥ | sadyaḥ supta ivottasthau dadṛśe cāgrato mṛḍam || 9 ||

Adhyaya:    7

Shloka :    9

तदा वृषध्वजद्वेष कलिलात्मा प्रजापतिः । शिवावलोकाद् अभवत् शरद्ध्रद इवामलः ॥ १० ॥
tadā vṛṣadhvajadveṣa kalilātmā prajāpatiḥ | śivāvalokād abhavat śaraddhrada ivāmalaḥ || 10 ||

Adhyaya:    7

Shloka :    10

भवस्तवाय कृतधीः नाशक्नोत् अनुरागतः । औत्कण्ठ्याद् बाष्पकलया संपरेतां सुतां स्मरन् ॥ ११ ॥
bhavastavāya kṛtadhīḥ nāśaknot anurāgataḥ | autkaṇṭhyād bāṣpakalayā saṃparetāṃ sutāṃ smaran || 11 ||

Adhyaya:    7

Shloka :    11

कृच्छ्रात्संस्तभ्य च मनः प्रेमविह्वलितः सुधीः । शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः ॥ १२ ॥
kṛcchrātsaṃstabhya ca manaḥ premavihvalitaḥ sudhīḥ | śaśaṃsa nirvyalīkena bhāveneśaṃ prajāpatiḥ || 12 ||

Adhyaya:    7

Shloka :    12

दक्ष उवाच -
भूयाननुग्रह अहो भवता कृतो मे दण्डस्त्वया मयि भृतो यदपि प्रलब्धः । न ब्रह्मबन्धुषु च वां भगवन् अवज्ञा
bhūyānanugraha aho bhavatā kṛto me daṇḍastvayā mayi bhṛto yadapi pralabdhaḥ | na brahmabandhuṣu ca vāṃ bhagavan avajñā

Adhyaya:    7

Shloka :    13

विद्यातपो व्रतधरान् मुखतः स्म विप्रान् । ब्रह्माऽऽत्मतत्त्वमवितुं प्रथमं त्वमस्राक् । तद्‍ब्राह्मणान् परम सर्वविपत्सु पासि । पालः पशूनिव विभो प्रगृहीतदण्डः ॥ १४ ॥
vidyātapo vratadharān mukhataḥ sma viprān | brahmā''tmatattvamavituṃ prathamaṃ tvamasrāk | tad‍brāhmaṇān parama sarvavipatsu pāsi | pālaḥ paśūniva vibho pragṛhītadaṇḍaḥ || 14 ||

Adhyaya:    7

Shloka :    14

योऽसौ मयाविदिततत्त्वदृशा सभायां क्षिप्तो दुरुक्तिविशिखैर्विगणय्य तन्माम् । अर्वाक् पतन्तमर्हत्तमनिन्दयापाद् दृष्ट्याऽऽर्द्रया स भगवान् स्वकृतेन तुष्येत् ॥ १५ ॥
yo'sau mayāviditatattvadṛśā sabhāyāṃ kṣipto duruktiviśikhairvigaṇayya tanmām | arvāk patantamarhattamanindayāpād dṛṣṭyā''rdrayā sa bhagavān svakṛtena tuṣyet || 15 ||

Adhyaya:    7

Shloka :    15

क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमंत्रितः । कर्म सन्तानयामास सोपाध्यायर्त्विगादिभिः ॥ १६ ॥
kṣamāpyaivaṃ sa mīḍhvāṃsaṃ brahmaṇā cānumaṃtritaḥ | karma santānayāmāsa sopādhyāyartvigādibhiḥ || 16 ||

Adhyaya:    7

Shloka :    16

मैत्रेय उवाच - (अनुष्टुप्)
वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमाः । पुरोडाशं निरवपन् वीरसंसर्गशुद्धये ॥ १७ ॥
vaiṣṇavaṃ yajñasantatyai trikapālaṃ dvijottamāḥ | puroḍāśaṃ niravapan vīrasaṃsargaśuddhaye || 17 ||

Adhyaya:    7

Shloka :    17

अध्वर्युणाऽऽत्त हविषा यजमानो विशाम्पते । धिया विशुद्धया दध्यौ तथा प्रादुरभूत् हरिः ॥ १८ ॥
adhvaryuṇā''tta haviṣā yajamāno viśāmpate | dhiyā viśuddhayā dadhyau tathā prādurabhūt hariḥ || 18 ||

Adhyaya:    7

Shloka :    18

तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश । मुष्णन् तेज उपानीतः तार्क्ष्येण स्तोत्रवाजिना ॥ १९ ॥
tadā svaprabhayā teṣāṃ dyotayantyā diśo daśa | muṣṇan teja upānītaḥ tārkṣyeṇa stotravājinā || 19 ||

Adhyaya:    7

Shloka :    19

श्यामो हिरण्यरशनोऽर्ककिरीटजुष्टो नीलालक भ्रमरमण्डितकुण्डलास्यः । शङ्‌खाब्जचक्रशरचापगदासिचर्म व्यग्रैर्हिरण्मयभुजैः इव कर्णिकारः ॥ २० ॥
śyāmo hiraṇyaraśano'rkakirīṭajuṣṭo nīlālaka bhramaramaṇḍitakuṇḍalāsyaḥ | śaṅ‌khābjacakraśaracāpagadāsicarma vyagrairhiraṇmayabhujaiḥ iva karṇikāraḥ || 20 ||

Adhyaya:    7

Shloka :    20

वक्षस्यधिश्रितवधूर्वनमाल्युदार हासावलोककलया रमयंश्च विश्वम् । पार्श्वभ्रमद्व्यजन चामरराजहंसः श्वेतातपत्रशशिनोपरि रज्यमानः ॥ २१ ॥
vakṣasyadhiśritavadhūrvanamālyudāra hāsāvalokakalayā ramayaṃśca viśvam | pārśvabhramadvyajana cāmararājahaṃsaḥ śvetātapatraśaśinopari rajyamānaḥ || 21 ||

Adhyaya:    7

Shloka :    21

(अनुष्टुप्)
तमुपागतमालक्ष्य सर्वे सुरगणादयः । प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ॥ २२ ॥
tamupāgatamālakṣya sarve suragaṇādayaḥ | praṇemuḥ sahasotthāya brahmendratryakṣanāyakāḥ || 22 ||

Adhyaya:    7

Shloka :    22

तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः । मूर्ध्ना धृताञ्जलिपुटा उपतस्थुरधोक्षजम् ॥ २३ ॥
tattejasā hatarucaḥ sannajihvāḥ sasādhvasāḥ | mūrdhnā dhṛtāñjalipuṭā upatasthuradhokṣajam || 23 ||

Adhyaya:    7

Shloka :    23

अप्यर्वाग्वृत्तयो यस्य महि त्वात्मभुवादयः । यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ २४ ॥
apyarvāgvṛttayo yasya mahi tvātmabhuvādayaḥ | yathāmati gṛṇanti sma kṛtānugrahavigraham || 24 ||

Adhyaya:    7

Shloka :    24

दक्षो गृहीतार्हणसादनोत्तमं यज्ञेश्वरं विश्वसृजां परं गुरुम् । सुनन्दनन्दाद्यनुगैर्वृतं मुदा गृणन्प्रपेदे प्रयतः कृताञ्जलिः ॥ २५ ॥
dakṣo gṛhītārhaṇasādanottamaṃ yajñeśvaraṃ viśvasṛjāṃ paraṃ gurum | sunandanandādyanugairvṛtaṃ mudā gṛṇanprapede prayataḥ kṛtāñjaliḥ || 25 ||

Adhyaya:    7

Shloka :    25

दक्ष उवाच -
शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् । तिष्ठन् तयैव पुरुषत्वमुपेत्य तस्याम् आस्ते भवानपरिशुद्ध इवात्मतंत्र ॥ २६ ॥
śuddhaṃ svadhāmnyuparatākhilabuddhyavasthaṃ cinmātramekamabhayaṃ pratiṣidhya māyām | tiṣṭhan tayaiva puruṣatvamupetya tasyām āste bhavānapariśuddha ivātmataṃtra || 26 ||

Adhyaya:    7

Shloka :    26

ऋत्विज ऊचुः -
तत्त्वं न ते वयमनञ्जन रुद्रशापात् कर्मण्यवग्रहधियो भगवन् विदामः । धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं ज्ञातं यदर्थमधिदैवमदो व्यवस्थाः ॥ २७ ॥
tattvaṃ na te vayamanañjana rudraśāpāt karmaṇyavagrahadhiyo bhagavan vidāmaḥ | dharmopalakṣaṇamidaṃ trivṛdadhvarākhyaṃ jñātaṃ yadarthamadhidaivamado vyavasthāḥ || 27 ||

Adhyaya:    7

Shloka :    27

सदस्या ऊचुः -
उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गेऽन्तकोग्र व्यालान्विष्टे विषयमृगतृष्यात्मगेहोरुभारः । द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थः पादौकस्ते शरणद कदा याति कामोपसृष्टः ॥ २८ ॥
utpattyadhvanyaśaraṇa urukleśadurge'ntakogra vyālānviṣṭe viṣayamṛgatṛṣyātmagehorubhāraḥ | dvandvaśvabhre khalamṛgabhaye śokadāve'jñasārthaḥ pādaukaste śaraṇada kadā yāti kāmopasṛṣṭaḥ || 28 ||

Adhyaya:    7

Shloka :    28

रुद्र उवाच -
तव वरद वराङ्‌घ्रावाशिषेहाखिलार्थे ह्यपि मुनिभिरसक्तैरादरेणार्हणीये । यदि रचितधियं माविद्यलोकोऽपविद्धं जपति न गणये तत्त्वत्परानुग्रहेण ॥ २९ ॥
tava varada varāṅ‌ghrāvāśiṣehākhilārthe hyapi munibhirasaktairādareṇārhaṇīye | yadi racitadhiyaṃ māvidyaloko'paviddhaṃ japati na gaṇaye tattvatparānugraheṇa || 29 ||

Adhyaya:    7

Shloka :    29

भृगुरुवाच -
यन्मायया गहनयापहृतात्मबोधा ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः । नात्मन्श्रितं तव विदन्त्यधुनापि तत्त्वं सोऽयं प्रसीदतु भवान्प्रणतात्मबन्धुः ॥ ३० ॥
yanmāyayā gahanayāpahṛtātmabodhā brahmādayastanubhṛtastamasi svapantaḥ | nātmanśritaṃ tava vidantyadhunāpi tattvaṃ so'yaṃ prasīdatu bhavānpraṇatātmabandhuḥ || 30 ||

Adhyaya:    7

Shloka :    30

ब्रह्मोवाच -
नैतत्स्वरूपं भवतोऽसौ पदार्थ भेदग्रहैः पुरुषो यावदीक्षेत् । ज्ञानस्य चार्थस्य गुणस्य चाश्रयो मायामयाद् व्यतिरिक्तो मतस्त्वम् ॥ ३१ ॥
naitatsvarūpaṃ bhavato'sau padārtha bhedagrahaiḥ puruṣo yāvadīkṣet | jñānasya cārthasya guṇasya cāśrayo māyāmayād vyatirikto matastvam || 31 ||

Adhyaya:    7

Shloka :    31

इन्द्र उवाच -
इदमप्यच्युत विश्वभावनं वपुरानन्दकरं मनोदृशाम् । सुरविद्विट्क्षपणैरुदायुधैः भुजदण्डैरुपपन्नमष्टभिः ॥ ३२ ॥
idamapyacyuta viśvabhāvanaṃ vapurānandakaraṃ manodṛśām | suravidviṭkṣapaṇairudāyudhaiḥ bhujadaṇḍairupapannamaṣṭabhiḥ || 32 ||

Adhyaya:    7

Shloka :    32

पत्‍न्य ऊचुः -
यज्ञोऽयं तव यजनाय केन सृष्टो विध्वस्तः पशुपतिनाद्य दक्षकोपात् । तं नस्त्वं शवशयनाभशान्तमेधं यज्ञात्मन्नलिनरुचा दृशा पुनीहि ॥ ३३ ॥
yajño'yaṃ tava yajanāya kena sṛṣṭo vidhvastaḥ paśupatinādya dakṣakopāt | taṃ nastvaṃ śavaśayanābhaśāntamedhaṃ yajñātmannalinarucā dṛśā punīhi || 33 ||

Adhyaya:    7

Shloka :    33

ऋषय ऊचुः -
अनन्वितं ते भगवन् विचेष्टितं यदात्मना चरसि हि कर्म नाज्यसे । विभूतये यत उपसेदुरीश्वरीं न मन्यते स्वयमनुवर्ततीं भवान् ॥ ३४ ॥
ananvitaṃ te bhagavan viceṣṭitaṃ yadātmanā carasi hi karma nājyase | vibhūtaye yata upasedurīśvarīṃ na manyate svayamanuvartatīṃ bhavān || 34 ||

Adhyaya:    7

Shloka :    34

सिद्धा ऊचुः -
अयं त्वत्कथामृष्टपीयूषनद्यां मनोवारणः क्लेशदावाग्निदग्धः । तृषार्तोऽवगाढो न सस्मार दावं न निष्क्रामति ब्रह्मसम्पन्नवन्नः ॥ ३५ ॥
ayaṃ tvatkathāmṛṣṭapīyūṣanadyāṃ manovāraṇaḥ kleśadāvāgnidagdhaḥ | tṛṣārto'vagāḍho na sasmāra dāvaṃ na niṣkrāmati brahmasampannavannaḥ || 35 ||

Adhyaya:    7

Shloka :    35

यजमान्युवाच -
स्वागतं ते प्रसीदेश तुभ्यं नमः श्रीनिवास श्रिया कान्तया त्राहि नः । त्वामृतेऽधीश नाङ्‌गैर्मखः शोभते शीर्षहीनः कबन्धो यथा पुरुषः ॥ ३६ ॥
svāgataṃ te prasīdeśa tubhyaṃ namaḥ śrīnivāsa śriyā kāntayā trāhi naḥ | tvāmṛte'dhīśa nāṅ‌gairmakhaḥ śobhate śīrṣahīnaḥ kabandho yathā puruṣaḥ || 36 ||

Adhyaya:    7

Shloka :    36

लोकपाला ऊचुः -
दृष्टः किं नो दृग्भिरसद्‍ग्रहैस्त्वं प्रत्यग्द्रष्टा दृश्यते येन विश्वम् । माया ह्येषा भवदीया हि भूमन् यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः ॥ ३७ ॥
dṛṣṭaḥ kiṃ no dṛgbhirasad‍grahaistvaṃ pratyagdraṣṭā dṛśyate yena viśvam | māyā hyeṣā bhavadīyā hi bhūman yastvaṃ ṣaṣṭhaḥ pañcabhirbhāsi bhūtaiḥ || 37 ||

Adhyaya:    7

Shloka :    37

योगेश्वरा ऊचुः -
प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो विश्वात्मनीक्षेन्न पृथग्य आत्मनः । अथापि भक्त्येश तयोपधावतां अनन्यवृत्त्यानुगृहाण वत्सल ॥ ३८ ॥
preyānna te'nyo'styamutastvayi prabho viśvātmanīkṣenna pṛthagya ātmanaḥ | athāpi bhaktyeśa tayopadhāvatāṃ ananyavṛttyānugṛhāṇa vatsala || 38 ||

Adhyaya:    7

Shloka :    38

जगदुद्‍भवस्थितिलयेषु दैवतो बहुभिद्यमानगुणयाऽऽत्ममायया । रचितात्मभेदमतये स्वसंस्थया विनिवर्तितभ्रमगुणात्मने नमः ॥ ३९ ॥
jagadud‍bhavasthitilayeṣu daivato bahubhidyamānaguṇayā''tmamāyayā | racitātmabhedamataye svasaṃsthayā vinivartitabhramaguṇātmane namaḥ || 39 ||

Adhyaya:    7

Shloka :    39

ब्रह्मोवाच - (अनुष्टुप्)
नमस्ते श्रितसत्त्वाय धर्मादीनां च सूतये । निर्गुणाय च यत्काष्ठां नाहं वेदापरेऽपि च ॥ ४० ॥
namaste śritasattvāya dharmādīnāṃ ca sūtaye | nirguṇāya ca yatkāṣṭhāṃ nāhaṃ vedāpare'pi ca || 40 ||

Adhyaya:    7

Shloka :    40

अग्निरुवाच -
यत्तेजसाहं सुसमिद्धतेजा हव्यं वहे स्वध्वर आज्यसिक्तम् । तं यज्ञियं पञ्चविधं च पञ्चभिः स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् ॥ ४१ ॥
yattejasāhaṃ susamiddhatejā havyaṃ vahe svadhvara ājyasiktam | taṃ yajñiyaṃ pañcavidhaṃ ca pañcabhiḥ sviṣṭaṃ yajurbhiḥ praṇato'smi yajñam || 41 ||

Adhyaya:    7

Shloka :    41

देवा ऊचुः -
पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं त्वमेवाद्यस्तस्मिन् सलिल उरगेन्द्राधिशयने । पुमान् शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदविः स एवाद्याक्ष्णोर्यः पथि चरसि भृत्यानवसि नः ॥ ४२ ॥
purā kalpāpāye svakṛtamudarīkṛtya vikṛtaṃ tvamevādyastasmin salila uragendrādhiśayane | pumān śeṣe siddhairhṛdi vimṛśitādhyātmapadaviḥ sa evādyākṣṇoryaḥ pathi carasi bhṛtyānavasi naḥ || 42 ||

Adhyaya:    7

Shloka :    42

गन्धर्वा ऊचुः -
अंशांशास्ते देव मरीच्यादय एते ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगाः । क्रीडाभाण्डं विश्वमिदं यस्य विभूमन् तस्मै नित्यं नाथ नमस्ते करवाम ॥ ४३ ॥
aṃśāṃśāste deva marīcyādaya ete brahmendrādyā devagaṇā rudrapurogāḥ | krīḍābhāṇḍaṃ viśvamidaṃ yasya vibhūman tasmai nityaṃ nātha namaste karavāma || 43 ||

Adhyaya:    7

Shloka :    43

विद्याधरा ऊचुः -
त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन् कृत्वा ममाहमिति दुर्मतिरुत्पथैः स्वैः । क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं युष्मत्कथामृतनिषेवक उद्व्युदस्येत् ॥ ४४ ॥
tvanmāyayārthamabhipadya kalevare'smin kṛtvā mamāhamiti durmatirutpathaiḥ svaiḥ | kṣipto'pyasadviṣayalālasa ātmamohaṃ yuṣmatkathāmṛtaniṣevaka udvyudasyet || 44 ||

Adhyaya:    7

Shloka :    44

ब्राह्मणा ऊचुः -
त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं त्वं हि मंत्रः समिद् दर्भपात्राणि च । त्वं सदस्यर्त्विजो दम्पती देवता अग्निहोत्रं स्वधा सोम आज्यं पशुः ॥ ४५ ॥
tvaṃ kratustvaṃ havistvaṃ hutāśaḥ svayaṃ tvaṃ hi maṃtraḥ samid darbhapātrāṇi ca | tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ || 45 ||

Adhyaya:    7

Shloka :    45

त्वं पुरा गां रसाया महासूकरो दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा । स्तूयमानो नदन् लीलया योगिभिः व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः ॥ ४६ ॥
tvaṃ purā gāṃ rasāyā mahāsūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā | stūyamāno nadan līlayā yogibhiḥ vyujjahartha trayīgātra yajñakratuḥ || 46 ||

Adhyaya:    7

Shloka :    46

स प्रसीद त्वमस्माकं आकाङ्‌क्षतां दर्शनं ते परिभ्रष्टसत्कर्मणाम् । कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः ॥ ४७ ॥
sa prasīda tvamasmākaṃ ākāṅ‌kṣatāṃ darśanaṃ te paribhraṣṭasatkarmaṇām | kīrtyamāne nṛbhirnāmni yajñeśa te yajñavighnāḥ kṣayaṃ yānti tasmai namaḥ || 47 ||

Adhyaya:    7

Shloka :    47

मैत्रेय उवाच - (अनुष्टुप्)
इति दक्षः कविर्यज्ञं भद्र रुद्राभिमर्शितम् । कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ॥ ४८ ॥
iti dakṣaḥ kaviryajñaṃ bhadra rudrābhimarśitam | kīrtyamāne hṛṣīkeśe sanninye yajñabhāvane || 48 ||

Adhyaya:    7

Shloka :    48

भगवान् स्वेन भागेन सर्वात्मा सर्वभागभुक् । दक्षं बभाष आभाष्य प्रीयमाण इवानघ ॥ ४९ ॥
bhagavān svena bhāgena sarvātmā sarvabhāgabhuk | dakṣaṃ babhāṣa ābhāṣya prīyamāṇa ivānagha || 49 ||

Adhyaya:    7

Shloka :    49

श्रीभगवानुवाच -
अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् । आत्मेश्वर उपद्रष्टा स्वयं दृगविशेषणः ॥ ५० ॥
ahaṃ brahmā ca śarvaśca jagataḥ kāraṇaṃ param | ātmeśvara upadraṣṭā svayaṃ dṛgaviśeṣaṇaḥ || 50 ||

Adhyaya:    7

Shloka :    50

आत्ममायां समाविश्य सोऽहं गुणमयीं द्विज । सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम् ॥ ५१ ॥
ātmamāyāṃ samāviśya so'haṃ guṇamayīṃ dvija | sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām || 51 ||

Adhyaya:    7

Shloka :    51

तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि । ब्रह्मरुद्रौ च भूतानि भेदेनाज्ञोऽनुपश्यति ॥ ५२ ॥
tasmin brahmaṇyadvitīye kevale paramātmani | brahmarudrau ca bhūtāni bhedenājño'nupaśyati || 52 ||

Adhyaya:    7

Shloka :    52

यथा पुमान्न स्वाङ्‌गेषु शिरःपाण्यादिषु क्वचित् । पारक्यबुद्धिं कुरुते एवं भूतेषु मत्परः ॥ ५३ ॥
yathā pumānna svāṅ‌geṣu śiraḥpāṇyādiṣu kvacit | pārakyabuddhiṃ kurute evaṃ bhūteṣu matparaḥ || 53 ||

Adhyaya:    7

Shloka :    53

त्रयाणां एकभावानां यो न पश्यति वै भिदाम् । सर्वभूतात्मनां ब्रह्मन् स शान्तिं अधिगच्छति ॥ ५४ ॥
trayāṇāṃ ekabhāvānāṃ yo na paśyati vai bhidām | sarvabhūtātmanāṃ brahman sa śāntiṃ adhigacchati || 54 ||

Adhyaya:    7

Shloka :    54

मैत्रेय उवाच -
एवं भगवतादिष्टः प्रजापतिपतिर्हरिम् । अर्चित्वा क्रतुना स्वेन देवान् उभयतोऽयजत् ॥ ५५ ॥
evaṃ bhagavatādiṣṭaḥ prajāpatipatirharim | arcitvā kratunā svena devān ubhayato'yajat || 55 ||

Adhyaya:    7

Shloka :    55

रुद्रं च स्वेन भागेन ह्युपाधावत्समाहितः । कर्मणोदवसानेन सोमपानितरानपि । उदवस्य सहर्त्विग्भिः सस्नाववभृथं ततः ॥ ५६ ॥
rudraṃ ca svena bhāgena hyupādhāvatsamāhitaḥ | karmaṇodavasānena somapānitarānapi | udavasya sahartvigbhiḥ sasnāvavabhṛthaṃ tataḥ || 56 ||

Adhyaya:    7

Shloka :    56

तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे । धर्म एव मतिं दत्त्वा त्रिदशास्ते दिवं ययुः ॥ ५७ ॥
tasmā apyanubhāvena svenaivāvāptarādhase | dharma eva matiṃ dattvā tridaśāste divaṃ yayuḥ || 57 ||

Adhyaya:    7

Shloka :    57

एवं दाक्षायणी हित्वा सती पूर्वकलेवरम् । जज्ञे हिमवतः क्षेत्रे मेनायामिति शुश्रुम ॥ ५८ ॥
evaṃ dākṣāyaṇī hitvā satī pūrvakalevaram | jajñe himavataḥ kṣetre menāyāmiti śuśruma || 58 ||

Adhyaya:    7

Shloka :    58

तमेव दयितं भूय आवृङ्‌क्ते पतिमम्बिका । अनन्यभावैकगतिं शक्तिः सुप्तेव पूरुषम् ॥ ५९ ॥
tameva dayitaṃ bhūya āvṛṅ‌kte patimambikā | ananyabhāvaikagatiṃ śaktiḥ supteva pūruṣam || 59 ||

Adhyaya:    7

Shloka :    59

एतद्‍भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः । श्रुतं भागवतात् शिष्याद् उद्धवान्मे बृहस्पतेः । ॥ ६० ॥
etad‍bhagavataḥ śambhoḥ karma dakṣādhvaradruhaḥ | śrutaṃ bhāgavatāt śiṣyād uddhavānme bṛhaspateḥ | || 60 ||

Adhyaya:    7

Shloka :    60

इदं पवित्रं परमीशचेष्टितं यशस्यमायुष्यमघौघमर्षणम् । यो नित्यदाऽऽकर्ण्य नरोऽनुकीर्तयेद् धुनोत्यघं कौरव भक्तिभावतः । ॥ ६१ ॥
idaṃ pavitraṃ paramīśaceṣṭitaṃ yaśasyamāyuṣyamaghaughamarṣaṇam | yo nityadā''karṇya naro'nukīrtayed dhunotyaghaṃ kaurava bhaktibhāvataḥ | || 61 ||

Adhyaya:    7

Shloka :    61

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षयज्ञसंधान सप्तमोऽध्यायः ॥ ७ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe dakṣayajñasaṃdhāna saptamo'dhyāyaḥ || 7 ||

Adhyaya:    7

Shloka :    62

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In