स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञातपरात्मनिर्णयः । तं भक्तिभावोऽभ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षितिः ॥ ५ ॥
PADACHEDA
स वै तदा एव प्रतिपादिताम् गिरम् दैवीम् परिज्ञात-पर-आत्म-निर्णयः । तम् भक्ति-भावः अभ्यगृणात् असत्वरम् परिश्रुत-उरुश्रवसम् ध्रुवक्षितिः ॥ ५ ॥
TRANSLITERATION
sa vai tadā eva pratipāditām giram daivīm parijñāta-para-ātma-nirṇayaḥ . tam bhakti-bhāvaḥ abhyagṛṇāt asatvaram pariśruta-uruśravasam dhruvakṣitiḥ .. 5 ..
ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं ये चान्वदः सुतसुहृद्गृहवित्तदाराः । ये त्वब्जनाभ भवदीयपदारविन्द सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ १२ ॥
PADACHEDA
ते न स्मरन्ति अतितराम् प्रियम् ईश मर्त्यम् ये च अन्वदः सुत-सुहृद्-गृह-वित्त-दाराः । ये तु अब्जनाभ भवदीय-पद-अरविन्द सौगन्ध्य-लुब्ध-हृदयेषु कृत-प्रसङ्गाः ॥ १२ ॥
TRANSLITERATION
te na smaranti atitarām priyam īśa martyam ye ca anvadaḥ suta-suhṛd-gṛha-vitta-dārāḥ . ye tu abjanābha bhavadīya-pada-aravinda saugandhya-lubdha-hṛdayeṣu kṛta-prasaṅgāḥ .. 12 ..
तिर्यङ्नगद्विजसरीसृपदेवदैत्य मर्त्यादिभिः परिचितं सदसद्विशेषम् । रूपं स्थविष्ठमज ते महदाद्यनेकं नातः परं परम वेद्मि न यत्र वादः ॥ १३ ॥
PADACHEDA
तिर्यक्-नग-द्विज-सरीसृप-देव-दैत्य मर्त्य-आदिभिः परिचितम् सत्-असत्-विशेषम् । रूपम् स्थविष्ठम् अज ते महत्-आदि अनेकम् न अतस् परम् परम वेद्मि न यत्र वादः ॥ १३ ॥
TRANSLITERATION
tiryak-naga-dvija-sarīsṛpa-deva-daitya martya-ādibhiḥ paricitam sat-asat-viśeṣam . rūpam sthaviṣṭham aja te mahat-ādi anekam na atas param parama vedmi na yatra vādaḥ .. 13 ..