Bhagavata Purana

Adhyaya - 9

Vishnu Boon and Dhruva's Coronation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मैत्रेय उवाच -
ते एवमुत्सन्नभया उरुक्रमे कृतावनामाः प्रययुस्त्रिविष्टपम् । सहस्रशीर्षापि ततो गरुत्मता मधोर्वनं भृत्यदिदृक्षया गतः ॥ १ ॥
te evamutsannabhayā urukrame kṛtāvanāmāḥ prayayustriviṣṭapam | sahasraśīrṣāpi tato garutmatā madhorvanaṃ bhṛtyadidṛkṣayā gataḥ || 1 ||

Adhyaya:    9

Shloka :    1

स वै धिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितं तडित्प्रभम् । तिरोहितं सहसैवोपलक्ष्य बहिःस्थितं तदवस्थं ददर्श ॥ २ ॥
sa vai dhiyā yogavipākatīvrayā hṛtpadmakośe sphuritaṃ taḍitprabham | tirohitaṃ sahasaivopalakṣya bahiḥsthitaṃ tadavasthaṃ dadarśa || 2 ||

Adhyaya:    9

Shloka :    2

तद्दर्शनेनागतसाध्वसः क्षितौ अवन्दताङ्‌गं विनमय्य दण्डवत् । दृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भकः चुम्बन्निवास्येन भुजैरिवाश्लिषन् ॥ ३ ॥
taddarśanenāgatasādhvasaḥ kṣitau avandatāṅ‌gaṃ vinamayya daṇḍavat | dṛgbhyāṃ prapaśyan prapibannivārbhakaḥ cumbannivāsyena bhujairivāśliṣan || 3 ||

Adhyaya:    9

Shloka :    3

स तं विवक्षन्तमतद्विदं हरिः ज्ञात्वास्य सर्वस्य च हृद्यवस्थितः । कृताञ्जलिं ब्रह्ममयेन कम्बुना पस्पर्श बालं कृपया कपोले ॥ ४ ॥
sa taṃ vivakṣantamatadvidaṃ hariḥ jñātvāsya sarvasya ca hṛdyavasthitaḥ | kṛtāñjaliṃ brahmamayena kambunā pasparśa bālaṃ kṛpayā kapole || 4 ||

Adhyaya:    9

Shloka :    4

स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञातपरात्मनिर्णयः । तं भक्तिभावोऽभ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षितिः ॥ ५ ॥
sa vai tadaiva pratipāditāṃ giraṃ daivīṃ parijñātaparātmanirṇayaḥ | taṃ bhaktibhāvo'bhyagṛṇādasatvaraṃ pariśrutoruśravasaṃ dhruvakṣitiḥ || 5 ||

Adhyaya:    9

Shloka :    5

ध्रुव उवाच -
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां संजीवयत्यखिलशक्तिधरः स्वधाम्ना । अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥ ६ ॥
yo'ntaḥ praviśya mama vācamimāṃ prasuptāṃ saṃjīvayatyakhilaśaktidharaḥ svadhāmnā | anyāṃśca hastacaraṇaśravaṇatvagādīn prāṇānnamo bhagavate puruṣāya tubhyam || 6 ||

Adhyaya:    9

Shloka :    6

एकस्त्वमेव भगवन् इदमात्मशक्त्या मायाख्ययोरुगुणया महदाद्यशेषम् । सृष्ट्वानुविश्य पुरुषस्तदसद्‍गुणेषु नानेव दारुषु विभावसुवद्विभासि ॥ ७ ॥
ekastvameva bhagavan idamātmaśaktyā māyākhyayoruguṇayā mahadādyaśeṣam | sṛṣṭvānuviśya puruṣastadasad‍guṇeṣu nāneva dāruṣu vibhāvasuvadvibhāsi || 7 ||

Adhyaya:    9

Shloka :    7

त्वद्दत्तया वयुनयेदमचष्ट विश्वं सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः । तस्यापवर्ग्यशरणं तव पादमूलं विस्मर्यते कृतविदा कथमार्तबन्धो ॥ ८ ॥
tvaddattayā vayunayedamacaṣṭa viśvaṃ suptaprabuddha iva nātha bhavatprapannaḥ | tasyāpavargyaśaraṇaṃ tava pādamūlaṃ vismaryate kṛtavidā kathamārtabandho || 8 ||

Adhyaya:    9

Shloka :    8

नूनं विमुष्टमतयस्तव मायया ते ये त्वां भवाप्ययविमोक्षणमन्यहेतोः । अर्चन्ति कल्पकतरुं कुणपोपभोग्यम् इच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम् ॥ ९ ॥
nūnaṃ vimuṣṭamatayastava māyayā te ye tvāṃ bhavāpyayavimokṣaṇamanyahetoḥ | arcanti kalpakataruṃ kuṇapopabhogyam icchanti yatsparśajaṃ niraye'pi nṝṇām || 9 ||

Adhyaya:    9

Shloka :    9

या निर्वृतिस्तनुभृतां तव पादपद्म ध्यानाद्‍भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किं त्वन्तकासिलुलितात्पततां विमानात् ॥ १० ॥
yā nirvṛtistanubhṛtāṃ tava pādapadma dhyānād‍bhavajjanakathāśravaṇena vā syāt | sā brahmaṇi svamahimanyapi nātha mā bhūt kiṃ tvantakāsilulitātpatatāṃ vimānāt || 10 ||

Adhyaya:    9

Shloka :    10

भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्‌गो भूयादनन्त महतां अमलाशयानाम् । येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं नेष्ये भवद्‍गुणकथामृतपानमत्तः ॥ ११ ॥
bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅ‌go bhūyādananta mahatāṃ amalāśayānām | yenāñjasolbaṇamuruvyasanaṃ bhavābdhiṃ neṣye bhavad‍guṇakathāmṛtapānamattaḥ || 11 ||

Adhyaya:    9

Shloka :    11

ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं ये चान्वदः सुतसुहृद्‍गृहवित्तदाराः । ये त्वब्जनाभ भवदीयपदारविन्द सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्‌गाः ॥ १२ ॥
te na smarantyatitarāṃ priyamīśa martyaṃ ye cānvadaḥ sutasuhṛd‍gṛhavittadārāḥ | ye tvabjanābha bhavadīyapadāravinda saugandhyalubdhahṛdayeṣu kṛtaprasaṅ‌gāḥ || 12 ||

Adhyaya:    9

Shloka :    12

तिर्यङ्‌नगद्विजसरीसृपदेवदैत्य मर्त्यादिभिः परिचितं सदसद्विशेषम् । रूपं स्थविष्ठमज ते महदाद्यनेकं नातः परं परम वेद्मि न यत्र वादः ॥ १३ ॥
tiryaṅ‌nagadvijasarīsṛpadevadaitya martyādibhiḥ paricitaṃ sadasadviśeṣam | rūpaṃ sthaviṣṭhamaja te mahadādyanekaṃ nātaḥ paraṃ parama vedmi na yatra vādaḥ || 13 ||

Adhyaya:    9

Shloka :    13

कल्पान्त एतदखिलं जठरेण गृह्णन् शेते पुमान् स्वदृगनन्तसखस्तदङ्‌के । यन्नाभिसिन्धुरुहकाञ्चन लोकपद्म गर्भे द्युमान्भगवते प्रणतोऽस्मि तस्मै ॥ १४ ॥
kalpānta etadakhilaṃ jaṭhareṇa gṛhṇan śete pumān svadṛganantasakhastadaṅ‌ke | yannābhisindhuruhakāñcana lokapadma garbhe dyumānbhagavate praṇato'smi tasmai || 14 ||

Adhyaya:    9

Shloka :    14

त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा कूटस्थ आदिपुरुषो भगवान् त्र्यधीशः । यद्‍बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से ॥ १५ ॥
tvaṃ nityamuktapariśuddhavibuddha ātmā kūṭastha ādipuruṣo bhagavān tryadhīśaḥ | yad‍buddhyavasthitimakhaṇḍitayā svadṛṣṭyā draṣṭā sthitāvadhimakho vyatirikta āsse || 15 ||

Adhyaya:    9

Shloka :    15

यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति विद्यादयो विविधशक्तय आनुपूर्व्यात् । तद्‍ब्रह्म विश्वभवमेकमनन्तमाद्यम् आनन्दमात्रमविकारमहं प्रपद्ये ॥ १६ ॥
yasmin viruddhagatayo hyaniśaṃ patanti vidyādayo vividhaśaktaya ānupūrvyāt | tad‍brahma viśvabhavamekamanantamādyam ānandamātramavikāramahaṃ prapadye || 16 ||

Adhyaya:    9

Shloka :    16

सत्याशिषो हि भगवन् तव पादपद्मम् आशीस्तथानुभजतः पुरुषार्थमूर्तेः । अप्येवमार्य भगवान्परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १७ ॥
satyāśiṣo hi bhagavan tava pādapadmam āśīstathānubhajataḥ puruṣārthamūrteḥ | apyevamārya bhagavānparipāti dīnān vāśreva vatsakamanugrahakātaro'smān || 17 ||

Adhyaya:    9

Shloka :    17

मैत्रेय उवाच - (अनुष्टुप्)
अथाभिष्टुत एवं वै सत्सङ्‌कल्पेन धीमता । भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत् ॥ १८ ॥
athābhiṣṭuta evaṃ vai satsaṅ‌kalpena dhīmatā | bhṛtyānurakto bhagavān pratinandyedamabravīt || 18 ||

Adhyaya:    9

Shloka :    18

श्रीभगवानुवाच -
वेदाहं ते व्यवसितं हृदि राजन्यबालक । तत्प्रयच्छामि भद्रं ते दुरापं अपि सुव्रत ॥ १९ ॥
vedāhaṃ te vyavasitaṃ hṛdi rājanyabālaka | tatprayacchāmi bhadraṃ te durāpaṃ api suvrata || 19 ||

Adhyaya:    9

Shloka :    19

नान्यैरधिष्ठितं भद्र यद्‍भ्राजिष्णु ध्रुवक्षिति । यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥ २० ॥
nānyairadhiṣṭhitaṃ bhadra yad‍bhrājiṣṇu dhruvakṣiti | yatra graharkṣatārāṇāṃ jyotiṣāṃ cakramāhitam || 20 ||

Adhyaya:    9

Shloka :    20

मेढ्यां गोचक्रवत्स्थास्नु परस्तात्कल्पवासिनाम् । धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः । चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारकाः ॥ २१ ॥
meḍhyāṃ gocakravatsthāsnu parastātkalpavāsinām | dharmo'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ | caranti dakṣiṇīkṛtya bhramanto yatsatārakāḥ || 21 ||

Adhyaya:    9

Shloka :    21

प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः । षट्त्रिंशद्‌ वर्षसाहस्रं रक्षिताव्याहतेन्द्रियः ॥ २२ ॥
prasthite tu vanaṃ pitrā dattvā gāṃ dharmasaṃśrayaḥ | ṣaṭtriṃśad‌ varṣasāhasraṃ rakṣitāvyāhatendriyaḥ || 22 ||

Adhyaya:    9

Shloka :    22

त्वद्‍भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः । अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥ २३ ॥
tvad‍bhrātaryuttame naṣṭe mṛgayāyāṃ tu tanmanāḥ | anveṣantī vanaṃ mātā dāvāgniṃ sā pravekṣyati || 23 ||

Adhyaya:    9

Shloka :    23

इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः । भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ॥ २४ ॥
iṣṭvā māṃ yajñahṛdayaṃ yajñaiḥ puṣkaladakṣiṇaiḥ | bhuktvā cehāśiṣaḥ satyā ante māṃ saṃsmariṣyasi || 24 ||

Adhyaya:    9

Shloka :    24

ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् । उपरिष्टादृषिभ्यस्त्वं यतो नावर्तते गतः ॥ २५ ॥
tato gantāsi matsthānaṃ sarvalokanamaskṛtam | upariṣṭādṛṣibhyastvaṃ yato nāvartate gataḥ || 25 ||

Adhyaya:    9

Shloka :    25

मैत्रेय उवाच -
इत्यर्चितः स भगवान् अतिदिश्यात्मनः पदम् । बालस्य पश्यतो धाम स्वं अगाद् गरुडध्वजः ॥ २६ ॥
ityarcitaḥ sa bhagavān atidiśyātmanaḥ padam | bālasya paśyato dhāma svaṃ agād garuḍadhvajaḥ || 26 ||

Adhyaya:    9

Shloka :    26

विदुर उवाच -
सोऽपि सङ्‌कल्पजं विष्णोः पादसेवोपसादितम् । प्राप्य सङ्‌कल्पनिर्वाणं नातिप्रीतोऽभ्यगात्पुरम् ॥ २७ ॥
so'pi saṅ‌kalpajaṃ viṣṇoḥ pādasevopasāditam | prāpya saṅ‌kalpanirvāṇaṃ nātiprīto'bhyagātpuram || 27 ||

Adhyaya:    9

Shloka :    27

सुदुर्लभं यत्परमं पदं हरेः मायाविनस्तत् चरणार्चनार्जितम् । लब्ध्वाप्यसिद्धार्थमिवैकजन्मना कथं स्वमात्मानममन्यतार्थवित् ॥ २८ ॥
sudurlabhaṃ yatparamaṃ padaṃ hareḥ māyāvinastat caraṇārcanārjitam | labdhvāpyasiddhārthamivaikajanmanā kathaṃ svamātmānamamanyatārthavit || 28 ||

Adhyaya:    9

Shloka :    28

मैत्रेय उवाच - (अनुष्टुप्)
मातुः सपत्‍न्या वाग्बाणैः हृदि विद्धस्तु तान् स्मरन् । नैच्छन्मुक्तिपतेर्मुक्तिं तस्मात् तापमुपेयिवान् ॥ २९ ॥
mātuḥ sapat‍nyā vāgbāṇaiḥ hṛdi viddhastu tān smaran | naicchanmuktipatermuktiṃ tasmāt tāpamupeyivān || 29 ||

Adhyaya:    9

Shloka :    29

ध्रुव उवाच - (अनुष्टुप्)
समाधिना नैकभवेन यत्पदं विदुः सनन्दादय ऊर्ध्वरेतसः । मासैरहं षड्‌भिरमुष्य पादयोः छायामुपेत्यापगतः पृथङ्‌मतिः ॥ ३० ॥
samādhinā naikabhavena yatpadaṃ viduḥ sanandādaya ūrdhvaretasaḥ | māsairahaṃ ṣaḍ‌bhiramuṣya pādayoḥ chāyāmupetyāpagataḥ pṛthaṅ‌matiḥ || 30 ||

Adhyaya:    9

Shloka :    30

अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत । भवच्छिदः पादमूलं गत्वा याचे यदन्तवत् ॥ ३१ ॥
aho bata mamānātmyaṃ mandabhāgyasya paśyata | bhavacchidaḥ pādamūlaṃ gatvā yāce yadantavat || 31 ||

Adhyaya:    9

Shloka :    31

मतिर्विदूषिता देवैः पतद्‌भिः असहिष्णुभिः । यो नारदवचस्तथ्यं नाग्राहिषमसत्तमः ॥ ३२ ॥
matirvidūṣitā devaiḥ patad‌bhiḥ asahiṣṇubhiḥ | yo nāradavacastathyaṃ nāgrāhiṣamasattamaḥ || 32 ||

Adhyaya:    9

Shloka :    32

दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक् । तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥ ३३ ॥
daivīṃ māyāmupāśritya prasupta iva bhinnadṛk | tapye dvitīye'pyasati bhrātṛbhrātṛvyahṛdrujā || 33 ||

Adhyaya:    9

Shloka :    33

मयैतत्प्रार्थितं व्यर्थं चिकित्सेव गतायुषि । प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम् । भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः ॥ ३४ ॥
mayaitatprārthitaṃ vyarthaṃ cikitseva gatāyuṣi | prasādya jagadātmānaṃ tapasā duṣprasādanam | bhavacchidamayāce'haṃ bhavaṃ bhāgyavivarjitaḥ || 34 ||

Adhyaya:    9

Shloka :    34

स्वाराज्यं यच्छतो मौढ्यान् मानो मे भिक्षितो बत । ईश्वरात्क्षीणपुण्येन फलीकारानिवाधनः ॥ ३५ ॥
svārājyaṃ yacchato mauḍhyān māno me bhikṣito bata | īśvarātkṣīṇapuṇyena phalīkārānivādhanaḥ || 35 ||

Adhyaya:    9

Shloka :    35

मैत्रेय उवाच - (अनुष्टुप्)
न वै मुकुन्दस्य पदारविन्दयो रजोजुषस्तात भवादृशा जनाः । वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो यदृच्छया लब्धमनःसमृद्धयः ॥ ३६ ॥
na vai mukundasya padāravindayo rajojuṣastāta bhavādṛśā janāḥ | vāñchanti taddāsyamṛte'rthamātmano yadṛcchayā labdhamanaḥsamṛddhayaḥ || 36 ||

Adhyaya:    9

Shloka :    36

आकर्ण्यात्मजमायान्तं सम्परेत्य यथाऽऽगतम् । राजा न श्रद्दधे भद्रं अभद्रस्य कुतो मम ॥ ३७ ॥
ākarṇyātmajamāyāntaṃ samparetya yathā''gatam | rājā na śraddadhe bhadraṃ abhadrasya kuto mama || 37 ||

Adhyaya:    9

Shloka :    37

श्रद्धाय वाक्यं देवर्षेः हर्षवेगेन धर्षितः । वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम् ॥ ३८ ॥
śraddhāya vākyaṃ devarṣeḥ harṣavegena dharṣitaḥ | vārtāharturatiprīto hāraṃ prādānmahādhanam || 38 ||

Adhyaya:    9

Shloka :    38

सदश्वं रथमारुह्य कार्तस्वरपरिष्कृतम् । ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभिः ॥ ३९ ॥
sadaśvaṃ rathamāruhya kārtasvarapariṣkṛtam | brāhmaṇaiḥ kulavṛddhaiśca paryasto'mātyabandhubhiḥ || 39 ||

Adhyaya:    9

Shloka :    39

शङ्‌खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभिः । निश्चक्राम पुरात् तूर्णं आत्मजाभीक्षणोत्सुकः ॥ ४० ॥
śaṅ‌khadundubhinādena brahmaghoṣeṇa veṇubhiḥ | niścakrāma purāt tūrṇaṃ ātmajābhīkṣaṇotsukaḥ || 40 ||

Adhyaya:    9

Shloka :    40

सुनीतिः सुरुचिश्चास्य महिष्यौ रुक्मभूषिते । आरुह्य शिबिकां सार्धं उत्तमेनाभिजग्मतुः ॥ ४१ ॥
sunītiḥ suruciścāsya mahiṣyau rukmabhūṣite | āruhya śibikāṃ sārdhaṃ uttamenābhijagmatuḥ || 41 ||

Adhyaya:    9

Shloka :    41

तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् । अवरुह्य नृपस्तूर्णं आसाद्य प्रेमविह्वलः ॥ ४२ ॥
taṃ dṛṣṭvopavanābhyāśa āyāntaṃ tarasā rathāt | avaruhya nṛpastūrṇaṃ āsādya premavihvalaḥ || 42 ||

Adhyaya:    9

Shloka :    42

परिरेभेऽङ्‌गजं दोर्भ्यां दीर्घोत्कण्ठमनाः श्वसन् । विष्वक्सेनाङ्‌घ्रिसंस्पर्श हताशेषाघबन्धनम् ॥ ४३ ॥
parirebhe'ṅ‌gajaṃ dorbhyāṃ dīrghotkaṇṭhamanāḥ śvasan | viṣvaksenāṅ‌ghrisaṃsparśa hatāśeṣāghabandhanam || 43 ||

Adhyaya:    9

Shloka :    43

अथाजिघ्रन् मुहुर्मूर्ध्नि शीतैर्नयनवारिभिः । स्नापयामास तनयं जातोद्दाममनोरथः ॥ ४४ ॥
athājighran muhurmūrdhni śītairnayanavāribhiḥ | snāpayāmāsa tanayaṃ jātoddāmamanorathaḥ || 44 ||

Adhyaya:    9

Shloka :    44

अभिवन्द्य पितुः पादौ आशीर्भिश्चाभिमन्त्रितः । ननाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः ॥ ४५ ॥
abhivandya pituḥ pādau āśīrbhiścābhimantritaḥ | nanāma mātarau śīrṣṇā satkṛtaḥ sajjanāgraṇīḥ || 45 ||

Adhyaya:    9

Shloka :    45

सुरुचिस्तं समुत्थाप्य पादावनतमर्भकम् । परिष्वज्याह जीवेति बाष्पगद्‍गदया गिरा ॥ ४६ ॥
surucistaṃ samutthāpya pādāvanatamarbhakam | pariṣvajyāha jīveti bāṣpagad‍gadayā girā || 46 ||

Adhyaya:    9

Shloka :    46

यस्य प्रसन्नो भगवान् गुणैर्मैत्र्यादिभिर्हरिः । तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥ ४७ ॥
yasya prasanno bhagavān guṇairmaitryādibhirhariḥ | tasmai namanti bhūtāni nimnamāpa iva svayam || 47 ||

Adhyaya:    9

Shloka :    47

उत्तमश्च ध्रुवश्चोभौ अन्योन्यं प्रेमविह्वलौ । अङ्‌गसङ्‌गाद् उत्पुलकौ अस्रौघं मुहुरूहतुः ॥ ४८ ॥
uttamaśca dhruvaścobhau anyonyaṃ premavihvalau | aṅ‌gasaṅ‌gād utpulakau asraughaṃ muhurūhatuḥ || 48 ||

Adhyaya:    9

Shloka :    48

सुनीतिरस्य जननी प्राणेभ्योऽपि प्रियं सुतम् । उपगुह्य जहावाधिं तदङ्‌गस्पर्शनिर्वृता ॥ ४९ ॥
sunītirasya jananī prāṇebhyo'pi priyaṃ sutam | upaguhya jahāvādhiṃ tadaṅ‌gasparśanirvṛtā || 49 ||

Adhyaya:    9

Shloka :    49

पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः । तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहुः ॥ ५० ॥
payaḥ stanābhyāṃ susrāva netrajaiḥ salilaiḥ śivaiḥ | tadābhiṣicyamānābhyāṃ vīra vīrasuvo muhuḥ || 50 ||

Adhyaya:    9

Shloka :    50

तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा । प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः ॥ ५१ ॥
tāṃ śaśaṃsurjanā rājñīṃ diṣṭyā te putra ārtihā | pratilabdhaściraṃ naṣṭo rakṣitā maṇḍalaṃ bhuvaḥ || 51 ||

Adhyaya:    9

Shloka :    51

अभ्यर्चितस्त्वया नूनं भगवान् प्रणतार्तिहा । यदनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् ॥ ५२ ॥
abhyarcitastvayā nūnaṃ bhagavān praṇatārtihā | yadanudhyāyino dhīrā mṛtyuṃ jigyuḥ sudurjayam || 52 ||

Adhyaya:    9

Shloka :    52

लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः । आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत्पुरम् ॥ ५३ ॥
lālyamānaṃ janairevaṃ dhruvaṃ sabhrātaraṃ nṛpaḥ | āropya kariṇīṃ hṛṣṭaḥ stūyamāno'viśatpuram || 53 ||

Adhyaya:    9

Shloka :    53

तत्र तत्रोपसङ्‌कॢप्तैः लसन् मकरतोरणैः । सवृन्दैः कदलीस्तम्भैः पूगपोतैश्च तद्विधैः ॥ ५४ ॥
tatra tatropasaṅ‌kḷptaiḥ lasan makaratoraṇaiḥ | savṛndaiḥ kadalīstambhaiḥ pūgapotaiśca tadvidhaiḥ || 54 ||

Adhyaya:    9

Shloka :    54

चूतपल्लववासःस्रङ्‌ मुक्तादामविलम्बिभिः । उपस्कृतं प्रतिद्वारं अपां कुम्भैः सदीपकैः ॥ ५५ ॥
cūtapallavavāsaḥsraṅ‌ muktādāmavilambibhiḥ | upaskṛtaṃ pratidvāraṃ apāṃ kumbhaiḥ sadīpakaiḥ || 55 ||

Adhyaya:    9

Shloka :    55

प्राकारैः गोपुरागारैः शातकुम्भपरिच्छदैः । सर्वतोऽलङ्‌कृतं श्रीमद् विमानशिखरद्युभिः ॥ ५६ ॥
prākāraiḥ gopurāgāraiḥ śātakumbhaparicchadaiḥ | sarvato'laṅ‌kṛtaṃ śrīmad vimānaśikharadyubhiḥ || 56 ||

Adhyaya:    9

Shloka :    56

मृष्टचत्वररथ्याट्ट मार्गं चन्दनचर्चितम् । लाजाक्षतैः पुष्पफलैः तण्डुलैर्बलिभिर्युतम् ॥ ५७ ॥
mṛṣṭacatvararathyāṭṭa mārgaṃ candanacarcitam | lājākṣataiḥ puṣpaphalaiḥ taṇḍulairbalibhiryutam || 57 ||

Adhyaya:    9

Shloka :    57

ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः । सिद्धार्थाक्षतदध्यम्बु दूर्वापुष्पफलानि च ॥ ५८ ॥
dhruvāya pathi dṛṣṭāya tatra tatra purastriyaḥ | siddhārthākṣatadadhyambu dūrvāpuṣpaphalāni ca || 58 ||

Adhyaya:    9

Shloka :    58

उपजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः । शृण्वन् तद्वल्गुगीतानि प्राविशद्‍भवनं पितुः ॥ ५९ ॥
upajahruḥ prayuñjānā vātsalyādāśiṣaḥ satīḥ | śṛṇvan tadvalgugītāni prāviśad‍bhavanaṃ pituḥ || 59 ||

Adhyaya:    9

Shloka :    59

महामणिव्रातमये स तस्मिन् भवनोत्तमे । लालितो नितरां पित्रा न्यवसद् दिवि देववत् ॥ ६० ॥
mahāmaṇivrātamaye sa tasmin bhavanottame | lālito nitarāṃ pitrā nyavasad divi devavat || 60 ||

Adhyaya:    9

Shloka :    60

पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः । आसनानि महार्हाणि यत्र रौक्मा उपस्कराः ॥ ६१ ॥
payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ | āsanāni mahārhāṇi yatra raukmā upaskarāḥ || 61 ||

Adhyaya:    9

Shloka :    61

यत्र स्फटिककुड्येषु महामारकतेषु च । मणिप्रदीपा आभान्ति ललनारत्‍नसंयुताः ॥ ६२ ॥
yatra sphaṭikakuḍyeṣu mahāmārakateṣu ca | maṇipradīpā ābhānti lalanārat‍nasaṃyutāḥ || 62 ||

Adhyaya:    9

Shloka :    62

उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः । कूजद्विहङ्‌गमिथुनैः गायन्मत्तमधुव्रतैः ॥ ६३ ॥
udyānāni ca ramyāṇi vicitrairamaradrumaiḥ | kūjadvihaṅ‌gamithunaiḥ gāyanmattamadhuvrataiḥ || 63 ||

Adhyaya:    9

Shloka :    63

वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः । हंसकारण्डवकुलैः जुष्टाश्चक्राह्वसारसैः ॥ ६४ ॥
vāpyo vaidūryasopānāḥ padmotpalakumudvatīḥ | haṃsakāraṇḍavakulaiḥ juṣṭāścakrāhvasārasaiḥ || 64 ||

Adhyaya:    9

Shloka :    64

उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् । श्रुत्वा दृष्ट्वाद्‍भुततमं प्रपेदे विस्मयं परम् ॥ ६५ ॥
uttānapādo rājarṣiḥ prabhāvaṃ tanayasya tam | śrutvā dṛṣṭvād‍bhutatamaṃ prapede vismayaṃ param || 65 ||

Adhyaya:    9

Shloka :    65

वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम् । अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम् ॥ ६६ ॥
vīkṣyoḍhavayasaṃ taṃ ca prakṛtīnāṃ ca sammatam | anuraktaprajaṃ rājā dhruvaṃ cakre bhuvaḥ patim || 66 ||

Adhyaya:    9

Shloka :    66

आत्मानं च प्रवयसं आकलय्य विशाम्पतिः । वनं विरक्तः प्रातिष्ठद् विमृशन्नात्मनो गतिम् ॥ ६७ ॥
ātmānaṃ ca pravayasaṃ ākalayya viśāmpatiḥ | vanaṃ viraktaḥ prātiṣṭhad vimṛśannātmano gatim || 67 ||

Adhyaya:    9

Shloka :    67

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवराज्याभिषेक वर्णनं नाम नवमोऽध्यायः ॥ ९ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe dhruvarājyābhiṣeka varṇanaṃ nāma navamo'dhyāyaḥ || 9 ||

Adhyaya:    9

Shloka :    68

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In