Bhagavata Purana

Adhyaya - 11

Exodus from Gokula - Destruction of Demons Vatsa and Baka

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच । ( अनुष्टुप् )
गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् । तत्राजग्मुः कुरुश्रेष्ठ निर्घातभयशङ्‌किताः ॥ १ ॥
gopā nandādayaḥ śrutvā drumayoḥ patato ravam | tatrājagmuḥ kuruśreṣṭha nirghātabhayaśaṅ‌kitāḥ || 1 ||

Adhyaya:    11

Shloka :    1

भूम्यां निपतितौ तत्र ददृशुर्यमलार्जुनौ । बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् ॥ २ ॥
bhūmyāṃ nipatitau tatra dadṛśuryamalārjunau | babhramustadavijñāya lakṣyaṃ patanakāraṇam || 2 ||

Adhyaya:    11

Shloka :    2

उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् । कस्येदं कुत आश्चर्यं उत्पात इति कातराः ॥ ३ ॥
ulūkhalaṃ vikarṣantaṃ dāmnā baddhaṃ ca bālakam | kasyedaṃ kuta āścaryaṃ utpāta iti kātarāḥ || 3 ||

Adhyaya:    11

Shloka :    3

बाला ऊचुरनेनेति तिर्यग्गतं उलूखलम् । विकर्षता मध्यगेन पुरुषौ अपि अचक्ष्महि ॥ ४ ॥
bālā ūcuraneneti tiryaggataṃ ulūkhalam | vikarṣatā madhyagena puruṣau api acakṣmahi || 4 ||

Adhyaya:    11

Shloka :    4

न ते तदुक्तं जगृहुः न घटेतेति तस्य तत् । बालस्योत्पाटनं तर्वोः केचित् संदिग्धचेतसः ॥ ५ ॥
na te taduktaṃ jagṛhuḥ na ghaṭeteti tasya tat | bālasyotpāṭanaṃ tarvoḥ kecit saṃdigdhacetasaḥ || 5 ||

Adhyaya:    11

Shloka :    5

उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम् । विलोक्य नन्दः प्रहसद् वदनो विमुमोच ह ॥ ६ ॥
ulūkhalaṃ vikarṣantaṃ dāmnā baddhaṃ svamātmajam | vilokya nandaḥ prahasad vadano vimumoca ha || 6 ||

Adhyaya:    11

Shloka :    6

गोपीभिः स्तोभितोऽनृत्यद् भगवान् बालवत् क्वचित् । उद्‍गायति क्वचिन्मुग्धः तद्वशो दारुयन्त्रवत् ॥ ७ ॥
gopībhiḥ stobhito'nṛtyad bhagavān bālavat kvacit | ud‍gāyati kvacinmugdhaḥ tadvaśo dāruyantravat || 7 ||

Adhyaya:    11

Shloka :    7

बिभर्ति क्वचिदाज्ञप्तः पीठकोन्मानपादुकम् । बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् ॥ ८ ॥
bibharti kvacidājñaptaḥ pīṭhakonmānapādukam | bāhukṣepaṃ ca kurute svānāṃ ca prītimāvahan || 8 ||

Adhyaya:    11

Shloka :    8

दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम् । व्रजस्योवाह वै हर्षं भगवान् बालचेष्टितैः ॥ ९ ॥
darśayaṃstadvidāṃ loka ātmano bhṛtyavaśyatām | vrajasyovāha vai harṣaṃ bhagavān bālaceṣṭitaiḥ || 9 ||

Adhyaya:    11

Shloka :    9

क्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः । फलार्थी धान्यमादाय ययौ सर्वफलप्रदः ॥ १० ॥
krīṇīhi bhoḥ phalānīti śrutvā satvaramacyutaḥ | phalārthī dhānyamādāya yayau sarvaphalapradaḥ || 10 ||

Adhyaya:    11

Shloka :    10

फलविक्रयिणी तस्य च्युतधान्यकरद्वयम् । फलैरपूरयद् रत्‍नैः फलभाण्डमपूरि च ॥ ॥
phalavikrayiṇī tasya cyutadhānyakaradvayam | phalairapūrayad rat‍naiḥ phalabhāṇḍamapūri ca || ||

Adhyaya:    11

Shloka :    11

सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत् । रामं च रोहिणी देवी क्रीडन्तं बालकैर्भृशम् ॥ १२ ॥
sarittīragataṃ kṛṣṇaṃ bhagnārjunamathāhvayat | rāmaṃ ca rohiṇī devī krīḍantaṃ bālakairbhṛśam || 12 ||

Adhyaya:    11

Shloka :    12

नोपेयातां यदाऽऽहूतौ क्रीडासङ्‌गेन पुत्रकौ । यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम् ॥ १३ ॥
nopeyātāṃ yadā''hūtau krīḍāsaṅ‌gena putrakau | yaśodāṃ preṣayāmāsa rohiṇī putravatsalām || 13 ||

Adhyaya:    11

Shloka :    13

क्रीडन्तं सा सुतं बालैः अतिवेलं सहाग्रजम् । यशोदाजोहवीत् कृष्णं पुत्रस्नेहस्नुतस्तनी ॥ १४ ॥
krīḍantaṃ sā sutaṃ bālaiḥ ativelaṃ sahāgrajam | yaśodājohavīt kṛṣṇaṃ putrasnehasnutastanī || 14 ||

Adhyaya:    11

Shloka :    14

कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब । अलं विहारैः क्षुत्क्षान्तः क्रीडाश्रान्तोऽसि पुत्रक ॥ १५ ॥
kṛṣṇa kṛṣṇāravindākṣa tāta ehi stanaṃ piba | alaṃ vihāraiḥ kṣutkṣāntaḥ krīḍāśrānto'si putraka || 15 ||

Adhyaya:    11

Shloka :    15

हे रामागच्छ ताताशु सानुजः कुलनन्दन । प्रातरेव कृताहारः तद् भवान् भोक्तुमर्हति ॥ १६ ॥
he rāmāgaccha tātāśu sānujaḥ kulanandana | prātareva kṛtāhāraḥ tad bhavān bhoktumarhati || 16 ||

Adhyaya:    11

Shloka :    16

प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः । एह्यावयोः प्रियं धेहि स्वगृहान् यात बालकाः ॥ १७ ॥
pratīkṣate tvāṃ dāśārha bhokṣyamāṇo vrajādhipaḥ | ehyāvayoḥ priyaṃ dhehi svagṛhān yāta bālakāḥ || 17 ||

Adhyaya:    11

Shloka :    17

धूलिधूसरिताङ्‌गस्त्वं पुत्र मज्जनमावह । जन्मर्क्षमद्य भवतो विप्रेभ्यो देहि गाः शुचिः ॥ १८ ॥
dhūlidhūsaritāṅ‌gastvaṃ putra majjanamāvaha | janmarkṣamadya bhavato viprebhyo dehi gāḥ śuciḥ || 18 ||

Adhyaya:    11

Shloka :    18

पश्य पश्य वयस्यांस्ते मातृमृष्टान् स्वलङ्‌कृतान् । त्वं च स्नातः कृताहारो विहरस्व स्वलङ्‌कृतः ॥ १९ ॥
paśya paśya vayasyāṃste mātṛmṛṣṭān svalaṅ‌kṛtān | tvaṃ ca snātaḥ kṛtāhāro viharasva svalaṅ‌kṛtaḥ || 19 ||

Adhyaya:    11

Shloka :    19

इत्थं यशोदा तमशेषशेखरं मत्वा सुतं स्नेहनिबद्धधीर्नृप । हस्ते गृहीत्वा सहराममच्युतं नीत्वा स्ववाटं कृतवत्यथोदयम् ॥ २० ॥
itthaṃ yaśodā tamaśeṣaśekharaṃ matvā sutaṃ snehanibaddhadhīrnṛpa | haste gṛhītvā saharāmamacyutaṃ nītvā svavāṭaṃ kṛtavatyathodayam || 20 ||

Adhyaya:    11

Shloka :    20

( अनुष्टुप् )
गोपवृद्धा महोत्पातान् अनुभूय बृहद्वने । नन्दादयः समागम्य व्रजकार्यं अमन्त्रयन् ॥ २१ ॥
gopavṛddhā mahotpātān anubhūya bṛhadvane | nandādayaḥ samāgamya vrajakāryaṃ amantrayan || 21 ||

Adhyaya:    11

Shloka :    21

तत्र उपनन्दनामाऽऽह गोपो ज्ञानवयोऽधिकः । देशकालार्थतत्त्वज्ञः प्रियकृद् रामकृष्णयोः ॥ २२ ॥
tatra upanandanāmā''ha gopo jñānavayo'dhikaḥ | deśakālārthatattvajñaḥ priyakṛd rāmakṛṣṇayoḥ || 22 ||

Adhyaya:    11

Shloka :    22

उत्थातव्यं इतोऽस्माभिः गोकुलस्य हितैषिभिः । आयान्ति अत्र महोत्पाता बालानां नाशहेतवः ॥ २३ ॥
utthātavyaṃ ito'smābhiḥ gokulasya hitaiṣibhiḥ | āyānti atra mahotpātā bālānāṃ nāśahetavaḥ || 23 ||

Adhyaya:    11

Shloka :    23

मुक्तः कथञ्चिद् राक्षस्या बालघ्न्या बालको ह्यसौ । हरेरनुग्रहात् नूनं अनश्चोपरि नापतत् ॥ २४ ॥
muktaḥ kathañcid rākṣasyā bālaghnyā bālako hyasau | hareranugrahāt nūnaṃ anaścopari nāpatat || 24 ||

Adhyaya:    11

Shloka :    24

चक्रवातेन नीतोऽयं दैत्येन विपदं वियत् । शिलायां पतितस्तत्र परित्रातः सुरेश्वरैः ॥ २५ ॥
cakravātena nīto'yaṃ daityena vipadaṃ viyat | śilāyāṃ patitastatra paritrātaḥ sureśvaraiḥ || 25 ||

Adhyaya:    11

Shloka :    25

यन्न म्रियेत द्रुमयोः अन्तरं प्राप्य बालकः । असौ अन्यतमो वापि तदप्यच्युतरक्षणम् ॥ २६ ॥
yanna mriyeta drumayoḥ antaraṃ prāpya bālakaḥ | asau anyatamo vāpi tadapyacyutarakṣaṇam || 26 ||

Adhyaya:    11

Shloka :    26

यावत् औत्पातिकोऽरिष्टो व्रजं नाभिभवेदितः । तावद् बालानुपादाय यास्यामोऽन्यत्र सानुगाः ॥ २७ ॥
yāvat autpātiko'riṣṭo vrajaṃ nābhibhaveditaḥ | tāvad bālānupādāya yāsyāmo'nyatra sānugāḥ || 27 ||

Adhyaya:    11

Shloka :    27

वनं वृन्दावनं नाम पशव्यं नवकाननम् । गोपगोपीगवां सेव्यं पुण्याद्रि तृणवीरुधम् ॥ २८ ॥
vanaṃ vṛndāvanaṃ nāma paśavyaṃ navakānanam | gopagopīgavāṃ sevyaṃ puṇyādri tṛṇavīrudham || 28 ||

Adhyaya:    11

Shloka :    28

तत्तत्राद्यैव यास्यामः शकटान् युङ्‌क्त मा चिरम् । गोधनान्यग्रतो यान्तु भवतां यदि रोचते ॥ २९ ॥
tattatrādyaiva yāsyāmaḥ śakaṭān yuṅ‌kta mā ciram | godhanānyagrato yāntu bhavatāṃ yadi rocate || 29 ||

Adhyaya:    11

Shloka :    29

तच्छ्रुत्वैकधियो गोपाः साधु साध्विति वादिनः । व्रजान् स्वान् स्वान् समायुज्य ययू रूढपरिच्छदाः ॥ ३० ॥
tacchrutvaikadhiyo gopāḥ sādhu sādhviti vādinaḥ | vrajān svān svān samāyujya yayū rūḍhaparicchadāḥ || 30 ||

Adhyaya:    11

Shloka :    30

वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च । अनःस्वारोप्य गोपाला यत्ता आत्त-शरासनाः ॥ ३१ ॥
vṛddhān bālān striyo rājan sarvopakaraṇāni ca | anaḥsvāropya gopālā yattā ātta-śarāsanāḥ || 31 ||

Adhyaya:    11

Shloka :    31

गोधनानि पुरस्कृत्य शृङ्‌गाण्यापूर्य सर्वतः । तूर्यघोषेण महता ययुः सहपुरोहिताः ॥ ३२ ॥
godhanāni puraskṛtya śṛṅ‌gāṇyāpūrya sarvataḥ | tūryaghoṣeṇa mahatā yayuḥ sahapurohitāḥ || 32 ||

Adhyaya:    11

Shloka :    32

गोप्यो रूढरथा नूत्‍न कुचकुंकुम कान्तयः । कृष्णलीला जगुः प्रीत्या निष्ककण्ठ्यः सुवाससः ॥ ३३ ॥
gopyo rūḍharathā nūt‍na kucakuṃkuma kāntayaḥ | kṛṣṇalīlā jaguḥ prītyā niṣkakaṇṭhyaḥ suvāsasaḥ || 33 ||

Adhyaya:    11

Shloka :    33

तथा यशोदारोहिण्यौ एकं शकटमास्थिते । रेजतुः कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ॥ ३४ ॥
tathā yaśodārohiṇyau ekaṃ śakaṭamāsthite | rejatuḥ kṛṣṇarāmābhyāṃ tatkathāśravaṇotsuke || 34 ||

Adhyaya:    11

Shloka :    34

वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम् । तत्र चक्रुर्व्रजावासं शकटैः अर्धचन्द्रवत् ॥ ३५ ॥
vṛndāvanaṃ sampraviśya sarvakālasukhāvaham | tatra cakrurvrajāvāsaṃ śakaṭaiḥ ardhacandravat || 35 ||

Adhyaya:    11

Shloka :    35

वृन्दावनं गोवर्धनं यमुनापुलिनानि च । वीक्ष्यासीत् उत्तमा प्रीती राममाधवयोर्नृप ॥ ३६ ॥
vṛndāvanaṃ govardhanaṃ yamunāpulināni ca | vīkṣyāsīt uttamā prītī rāmamādhavayornṛpa || 36 ||

Adhyaya:    11

Shloka :    36

एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः । कलवाक्यैः स्वकालेन वत्सपालौ बभूवतुः ॥ ३७ ॥
evaṃ vrajaukasāṃ prītiṃ yacchantau bālaceṣṭitaiḥ | kalavākyaiḥ svakālena vatsapālau babhūvatuḥ || 37 ||

Adhyaya:    11

Shloka :    37

अविदूरे व्रजभुवः सह गोपालदारकैः । चारयामासतुः वत्सान् नानाक्रीडापरिच्छदौ ॥ ३८ ॥
avidūre vrajabhuvaḥ saha gopāladārakaiḥ | cārayāmāsatuḥ vatsān nānākrīḍāparicchadau || 38 ||

Adhyaya:    11

Shloka :    38

क्वचिद् वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित् । क्वचित् पादैः किङ्‌किणीभिः क्वचित् कृत्रिमगोवृषैः ॥ ३९ ॥
kvacid vādayato veṇuṃ kṣepaṇaiḥ kṣipataḥ kvacit | kvacit pādaiḥ kiṅ‌kiṇībhiḥ kvacit kṛtrimagovṛṣaiḥ || 39 ||

Adhyaya:    11

Shloka :    39

वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् । अनुकृत्य रुतैर्जन्तून् चेरतुः प्राकृतौ यथा ॥ ४० ॥
vṛṣāyamāṇau nardantau yuyudhāte parasparam | anukṛtya rutairjantūn ceratuḥ prākṛtau yathā || 40 ||

Adhyaya:    11

Shloka :    40

कदाचिद् यमुनातीरे वत्सान् चारयतोः स्वकैः । वयस्यैः कृष्णबलयोः जिघांसुर्दैत्य आगमत् ॥ ४१ ॥
kadācid yamunātīre vatsān cārayatoḥ svakaiḥ | vayasyaiḥ kṛṣṇabalayoḥ jighāṃsurdaitya āgamat || 41 ||

Adhyaya:    11

Shloka :    41

तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः । दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् ॥ ४२ ॥
taṃ vatsarūpiṇaṃ vīkṣya vatsayūthagataṃ hariḥ | darśayan baladevāya śanairmugdha ivāsadat || 42 ||

Adhyaya:    11

Shloka :    42

गृहीत्वा अपरपादाभ्यां सहलाङ्‌गूलमच्युतः । भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गतजीवितम् । स कपित्थैर्महाकायः पात्यमानैः पपात ह ॥ ४३ ॥
gṛhītvā aparapādābhyāṃ sahalāṅ‌gūlamacyutaḥ | bhrāmayitvā kapitthāgre prāhiṇod gatajīvitam | sa kapitthairmahākāyaḥ pātyamānaiḥ papāta ha || 43 ||

Adhyaya:    11

Shloka :    43

तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्विति । देवाश्च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः ॥ ४४ ॥
taṃ vīkṣya vismitā bālāḥ śaśaṃsuḥ sādhu sādhviti | devāśca parisantuṣṭā babhūvuḥ puṣpavarṣiṇaḥ || 44 ||

Adhyaya:    11

Shloka :    44

तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ । सप्रातराशौ गोवत्सान् चारयन्तौ विचेरतुः ॥ ४५ ॥
tau vatsapālakau bhūtvā sarvalokaikapālakau | saprātarāśau govatsān cārayantau viceratuḥ || 45 ||

Adhyaya:    11

Shloka :    45

स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा । गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम् ॥ ४६ ॥
svaṃ svaṃ vatsakulaṃ sarve pāyayiṣyanta ekadā | gatvā jalāśayābhyāśaṃ pāyayitvā papurjalam || 46 ||

Adhyaya:    11

Shloka :    46

ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम् । तत्रसुर्वज्रनिर्भिन्नं गिरेः शृङ्‌गमिव च्युतम् ॥ ४७ ॥
te tatra dadṛśurbālā mahāsattvamavasthitam | tatrasurvajranirbhinnaṃ gireḥ śṛṅ‌gamiva cyutam || 47 ||

Adhyaya:    11

Shloka :    47

स वै बको नाम महानसुरो बकरूपधृक् । आगत्य सहसा कृष्णं तीक्ष्णतुण्डोऽग्रसद्‍बली ॥ ४८ ॥
sa vai bako nāma mahānasuro bakarūpadhṛk | āgatya sahasā kṛṣṇaṃ tīkṣṇatuṇḍo'grasad‍balī || 48 ||

Adhyaya:    11

Shloka :    48

कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः । बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः ॥ ४९ ॥
kṛṣṇaṃ mahābakagrastaṃ dṛṣṭvā rāmādayo'rbhakāḥ | babhūvurindriyāṇīva vinā prāṇaṃ vicetasaḥ || 49 ||

Adhyaya:    11

Shloka :    49

( मिश्र )
तं तालुमूलं प्रदहन्तमग्निवद् गोपालसूनुं पितरं जगद्‍गुरोः । चच्छर्द सद्योऽतिरुषाक्षतं बकः तुण्डेन हन्तुं पुनरभ्यपद्यत ॥ ५० ॥
taṃ tālumūlaṃ pradahantamagnivad gopālasūnuṃ pitaraṃ jagad‍guroḥ | caccharda sadyo'tiruṣākṣataṃ bakaḥ tuṇḍena hantuṃ punarabhyapadyata || 50 ||

Adhyaya:    11

Shloka :    50

तं आपतन्तं स निगृह्य तुण्डयोः दोर्भ्यां बकं कंससखं सतां पतिः । पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद् दिवौकसाम् ॥ ५१ ॥
taṃ āpatantaṃ sa nigṛhya tuṇḍayoḥ dorbhyāṃ bakaṃ kaṃsasakhaṃ satāṃ patiḥ | paśyatsu bāleṣu dadāra līlayā mudāvaho vīraṇavad divaukasām || 51 ||

Adhyaya:    11

Shloka :    51

तदा बकारिं सुरलोकवासिनः समाकिरन् नन्दनमल्लिकादिभिः । समीडिरे चानकशङ्‌खसंस्तवैः तद्वीक्ष्य गोपालसुता विसिस्मिरे ॥ ५२ ॥
tadā bakāriṃ suralokavāsinaḥ samākiran nandanamallikādibhiḥ | samīḍire cānakaśaṅ‌khasaṃstavaiḥ tadvīkṣya gopālasutā visismire || 52 ||

Adhyaya:    11

Shloka :    52

मुक्तं बकास्याद् उपलभ्य बालका रामादयः प्राणमिवेन्द्रियो गणः । स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजमेत्य तज्जगुः ॥ ५३ ॥
muktaṃ bakāsyād upalabhya bālakā rāmādayaḥ prāṇamivendriyo gaṇaḥ | sthānāgataṃ taṃ parirabhya nirvṛtāḥ praṇīya vatsān vrajametya tajjaguḥ || 53 ||

Adhyaya:    11

Shloka :    53

( अनुष्टुप् )
श्रुत्वा तद् विस्मिता गोपा गोप्यश्चातिप्रियादृताः । प्रेत्य आगतमिवोत्सुक्याद् ऐक्षन्त तृषितेक्षणाः ॥ ५४ ॥
śrutvā tad vismitā gopā gopyaścātipriyādṛtāḥ | pretya āgatamivotsukyād aikṣanta tṛṣitekṣaṇāḥ || 54 ||

Adhyaya:    11

Shloka :    54

अहो बतास्य बालस्य बहवो मृत्यवोऽभवन् । अप्यासीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥ ५५ ॥
aho batāsya bālasya bahavo mṛtyavo'bhavan | apyāsīd vipriyaṃ teṣāṃ kṛtaṃ pūrvaṃ yato bhayam || 55 ||

Adhyaya:    11

Shloka :    55

अथापि अभिभवन्त्येनं नैव ते घोरदर्शनाः । जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्‌गवत् ॥ ५६ ॥
athāpi abhibhavantyenaṃ naiva te ghoradarśanāḥ | jighāṃsayainamāsādya naśyantyagnau pataṅ‌gavat || 56 ||

Adhyaya:    11

Shloka :    56

अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् । गर्गो यदाह भगवान् अन्वभावि तथैव तत् ॥ ५७ ॥
aho brahmavidāṃ vāco nāsatyāḥ santi karhicit | gargo yadāha bhagavān anvabhāvi tathaiva tat || 57 ||

Adhyaya:    11

Shloka :    57

इति नन्दादयो गोपाः कृष्णरामकथां मुदा । कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ ५८ ॥
iti nandādayo gopāḥ kṛṣṇarāmakathāṃ mudā | kurvanto ramamāṇāśca nāvindan bhavavedanām || 58 ||

Adhyaya:    11

Shloka :    58

एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे । निलायनैः सेतुबन्धैः मर्कटोत्प्लवनादिभिः ॥ ५९ ॥
evaṃ vihāraiḥ kaumāraiḥ kaumāraṃ jahaturvraje | nilāyanaiḥ setubandhaiḥ markaṭotplavanādibhiḥ || 59 ||

Adhyaya:    11

Shloka :    59

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकादशोऽध्यायः ॥ ११ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe ekādaśo'dhyāyaḥ || 11 ||

Adhyaya:    11

Shloka :    60

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    11

Shloka :    61

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In