yad-pāda-pāṃsuḥ bahu-janma-kṛcchrataḥ dhṛta-ātmabhiḥ yogibhiḥ api alabhyaḥ . saḥ eva yad-dṛś-viṣayaḥ svayam sthitaḥ kim varṇyate diṣṭam atas vrajaukasām .. 12 ..
दृष्ट्वार्भकान् कृष्णमुखान् अघासुरः । कंसानुशिष्टः स बकीबकानुजः । अयं तु मे सोदरनाशकृत्तयोरः द्वयोर्ममैनं सबलं हनिष्ये ॥ १४ ॥
PADACHEDA
दृष्ट्वा अर्भकान् कृष्ण-मुखान् अघ-असुरः । कंस-अनुशिष्टः स बकीबक-अनुजः । अयम् तु मे सोदर-नाश-कृत्तयोः उरः द्वयोः मम एनम् स बलम् हनिष्ये ॥ १४ ॥
TRANSLITERATION
dṛṣṭvā arbhakān kṛṣṇa-mukhān agha-asuraḥ . kaṃsa-anuśiṣṭaḥ sa bakībaka-anujaḥ . ayam tu me sodara-nāśa-kṛttayoḥ uraḥ dvayoḥ mama enam sa balam haniṣye .. 14 ..
na etat vicitram manuja-arbha-māyinaḥ parāvarāṇām paramasya vedhasaḥ . aghaḥ api yad-sparśana-dhauta-pātakaḥ prāpa ātma-sāmyam tu asatām su durlabham .. 38 ..
ittham sma pṛṣṭaḥ sa tu bādarāyaṇiḥ tad-smārita-ananta-hṛta-akhila-indriyaḥ . kṛcchrāt punar labdha-bahis dṛśiḥ śanais pratyāha tam bhāgavata-uttama-uttama .. 44 ..