न एते सुर-ईशाः ऋषयः न च एते त्वम् एव भासि ईश भिदा-आश्रये अपि । सर्वम् पृथक्त्वम् निगमात् कथम् वदे इति उक्तेन वृत्तम् प्रभुणा बलः अवैत् ॥ ३९ ॥
TRANSLITERATION
na ete sura-īśāḥ ṛṣayaḥ na ca ete tvam eva bhāsi īśa bhidā-āśraye api . sarvam pṛthaktvam nigamāt katham vade iti uktena vṛttam prabhuṇā balaḥ avait .. 39 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.