Bhagavata Purana

Adhyaya - 13

Infatuation of God Brahma

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच । ( अनुष्टुप् )
साधु पृष्टं महाभाग त्वया भागवतोत्तम । यन्नूतनयसीशस्य श्रृण्वन्नपि कथां मुहुः ॥ १ ॥
sādhu pṛṣṭaṃ mahābhāga tvayā bhāgavatottama | yannūtanayasīśasya śrṛṇvannapi kathāṃ muhuḥ || 1 ||

Adhyaya:    13

Shloka :    1

( मिश्र )
सतामयं सारभृतां निसर्गो यदर्थवाणी श्रुतिचेतसामपि । प्रतिक्षणं नव्यवदच्युतस्य यत् स्त्रिया विटानामिव साधु वार्ता ॥ २ ॥
satāmayaṃ sārabhṛtāṃ nisargo yadarthavāṇī śruticetasāmapi | pratikṣaṇaṃ navyavadacyutasya yat striyā viṭānāmiva sādhu vārtā || 2 ||

Adhyaya:    13

Shloka :    2

( अनुष्टुप् )
श्रृणुष्वावहितो राजन् अपि गुह्यं वदामि ते । ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ३ ॥
śrṛṇuṣvāvahito rājan api guhyaṃ vadāmi te | brūyuḥ snigdhasya śiṣyasya guravo guhyamapyuta || 3 ||

Adhyaya:    13

Shloka :    3

तथा अघवदनान्मृत्यो रक्षित्वा वत्सपालकान् । सरित्पुलिनमानीय भगवान् इदमब्रवीत् ॥ ४ ॥
tathā aghavadanānmṛtyo rakṣitvā vatsapālakān | saritpulinamānīya bhagavān idamabravīt || 4 ||

Adhyaya:    13

Shloka :    4

( वंशस्था )
अहोऽतिरम्यं पुलिनं वयस्याः स्वकेलिसम्पन् मृदुलाच्छबालुकम् । स्फुटत्सरोगन्ध हृतालिपत्रिक ध्वनिप्रतिध्वानलसद् द्रुमाकुलम् ॥ ५ ॥
aho'tiramyaṃ pulinaṃ vayasyāḥ svakelisampan mṛdulācchabālukam | sphuṭatsarogandha hṛtālipatrika dhvanipratidhvānalasad drumākulam || 5 ||

Adhyaya:    13

Shloka :    5

( अनुष्टुप् )
अत्र भोक्तव्यमस्माभिः दिवारूढं क्षुधार्दिताः । वत्साः समीपेऽपः पीत्वा चरन्तु शनकैस्तृणम् ॥ ६ ॥
atra bhoktavyamasmābhiḥ divārūḍhaṃ kṣudhārditāḥ | vatsāḥ samīpe'paḥ pītvā carantu śanakaistṛṇam || 6 ||

Adhyaya:    13

Shloka :    6

तथेति पाययित्वार्भा वत्सानारुध्य शाद्वले । मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ ७ ॥
tatheti pāyayitvārbhā vatsānārudhya śādvale | muktvā śikyāni bubhujuḥ samaṃ bhagavatā mudā || 7 ||

Adhyaya:    13

Shloka :    7

( मिश्र )
कृष्णस्य विष्वक् पुरुराजिमण्डलैः अभ्याननाः फुल्लदृशो व्रजार्भकाः । सहोपविष्टा विपिने विरेजुः छदा यथाम्भोरुहकर्णिकायाः ॥ ८ ॥
kṛṣṇasya viṣvak pururājimaṇḍalaiḥ abhyānanāḥ phulladṛśo vrajārbhakāḥ | sahopaviṣṭā vipine virejuḥ chadā yathāmbhoruhakarṇikāyāḥ || 8 ||

Adhyaya:    13

Shloka :    8

( अनुष्टुप् )
केचित् पुष्पैर्दलैः केचित् पल्लवैः अङ्‌कुरैः फलैः । शिग्भिः त्वग्भिः दृषद्‌भिश्च बुभुजुः कृतभाजनाः ॥ ९ ॥
kecit puṣpairdalaiḥ kecit pallavaiḥ aṅ‌kuraiḥ phalaiḥ | śigbhiḥ tvagbhiḥ dṛṣad‌bhiśca bubhujuḥ kṛtabhājanāḥ || 9 ||

Adhyaya:    13

Shloka :    9

सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक् । हसन्तो हासयन्तश्च अभ्यवजह्रुः सहेश्वराः ॥ १० ॥
sarve mitho darśayantaḥ svasvabhojyaruciṃ pṛthak | hasanto hāsayantaśca abhyavajahruḥ saheśvarāḥ || 10 ||

Adhyaya:    13

Shloka :    10

( मंदाक्रांता )
बिभ्रद् वेणुं जठरपटयोः श्रृङ्‌गवेत्रे च कक्षे । वामे पाणौ मसृणकवलं तत्फलान्यङ्‌गुलीषु । तिष्ठन् मध्ये स्वपरिसुहृदो हासयन् नर्मभिः स्वैः स्वर्गे लोके मिषति बुभुजे यज्ञभुग् बालकेलिः ॥ ११ ॥
bibhrad veṇuṃ jaṭharapaṭayoḥ śrṛṅ‌gavetre ca kakṣe | vāme pāṇau masṛṇakavalaṃ tatphalānyaṅ‌gulīṣu | tiṣṭhan madhye svaparisuhṛdo hāsayan narmabhiḥ svaiḥ svarge loke miṣati bubhuje yajñabhug bālakeliḥ || 11 ||

Adhyaya:    13

Shloka :    11

( अनुष्टुप् )
भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु । वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिताः ॥ १२ ॥
bhārataivaṃ vatsapeṣu bhuñjāneṣvacyutātmasu | vatsāstvantarvane dūraṃ viviśustṛṇalobhitāḥ || 12 ||

Adhyaya:    13

Shloka :    12

तान् दृष्ट्वा भयसंत्रस्न् ऊचे कृष्णोऽस्य भीभयम् । मित्राण्याशान्मा विरमत् इहानेष्ये वत्सकानहम् ॥ १३ ॥
tān dṛṣṭvā bhayasaṃtrasn ūce kṛṣṇo'sya bhībhayam | mitrāṇyāśānmā viramat ihāneṣye vatsakānaham || 13 ||

Adhyaya:    13

Shloka :    13

( शार्दूलविक्रीडित )
इत्युक्त्वाद्रिदरीकुञ्ज गह्वरेष्वात्मवत्सकान् । विचिन्वन् भगवान् कृष्णः सपाणिकवलो ययौ ॥ १४ ॥
ityuktvādridarīkuñja gahvareṣvātmavatsakān | vicinvan bhagavān kṛṣṇaḥ sapāṇikavalo yayau || 14 ||

Adhyaya:    13

Shloka :    14

अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितुः । द्रष्टुं मञ्जु महित्वमन्यदपि तद्वत्सानितो वत्सपान् । नीत्वान्यत्र कुरूद्वहान्तरदधात् खेऽवस्थितो यः पुरा । दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ १५ ॥
ambhojanmajanistadantaragato māyārbhakasyeśituḥ | draṣṭuṃ mañju mahitvamanyadapi tadvatsānito vatsapān | nītvānyatra kurūdvahāntaradadhāt khe'vasthito yaḥ purā | dṛṣṭvāghāsuramokṣaṇaṃ prabhavataḥ prāptaḥ paraṃ vismayam || 15 ||

Adhyaya:    13

Shloka :    15

( अनुष्टुप् )
ततो वत्सान् अदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् । उभौ अपि वने कृष्णो विचिकाय समन्ततः ॥ १६ ॥
tato vatsān adṛṣṭvaitya puline'pi ca vatsapān | ubhau api vane kṛṣṇo vicikāya samantataḥ || 16 ||

Adhyaya:    13

Shloka :    16

क्वाप्यदृष्ट्वान्तर्विपिने वत्सान् पालांश्च विश्ववित् । सर्वं विधिकृतं कृष्णः सहसावजगाम ह ॥ १७ ॥
kvāpyadṛṣṭvāntarvipine vatsān pālāṃśca viśvavit | sarvaṃ vidhikṛtaṃ kṛṣṇaḥ sahasāvajagāma ha || 17 ||

Adhyaya:    13

Shloka :    17

ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च । उभयायितमात्मानं चक्रे विश्वकृदीश्वरः ॥ १८ ॥
tataḥ kṛṣṇo mudaṃ kartuṃ tanmātṝṇāṃ ca kasya ca | ubhayāyitamātmānaṃ cakre viśvakṛdīśvaraḥ || 18 ||

Adhyaya:    13

Shloka :    18

( शार्दूलविक्रीडित )
यावद् वत्सपवत्सकाल्पकवपुः र्यावत् कराङ्‌घ्र्यादिकं । यावद् यष्टिविषाणवेणुदलशिग् यावद् विभूषाम्बरम् । यावत् शीलगुणाभिधाकृतिवयो यावद् विहारादिकं । सर्वं विष्णुमयं गिरोऽङ्‌गवदजः सर्वस्वरूपो बभौ ॥ १९ ॥
yāvad vatsapavatsakālpakavapuḥ ryāvat karāṅ‌ghryādikaṃ | yāvad yaṣṭiviṣāṇaveṇudalaśig yāvad vibhūṣāmbaram | yāvat śīlaguṇābhidhākṛtivayo yāvad vihārādikaṃ | sarvaṃ viṣṇumayaṃ giro'ṅ‌gavadajaḥ sarvasvarūpo babhau || 19 ||

Adhyaya:    13

Shloka :    19

( अनुष्टुप् )
स्वयमात्मात्मगोवत्सान प्रतिवार्यात्मवत्सपैः । क्रीडन् आत्मविहारैश्च सर्वात्मा प्राविशद् व्रजम् ॥ २० ॥
svayamātmātmagovatsāna prativāryātmavatsapaiḥ | krīḍan ātmavihāraiśca sarvātmā prāviśad vrajam || 20 ||

Adhyaya:    13

Shloka :    20

तत्तद् वत्सान् पृथङ्‌नीत्वा तत्तद्‍गोष्ठे निवेश्य सः । तत्तद् आत्माभवद् राजन् तत्तत्सद्म प्रविष्टवान् ॥ २१ ॥
tattad vatsān pṛthaṅ‌nītvā tattad‍goṣṭhe niveśya saḥ | tattad ātmābhavad rājan tattatsadma praviṣṭavān || 21 ||

Adhyaya:    13

Shloka :    21

( मिश्र )
तन्मातरो वेणुरवत्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम् । स्नेहस्नुतस्तन्यपयःसुधासवं मत्वा परं ब्रह्म सुतानपाययन् ॥ २२ ॥
tanmātaro veṇuravatvarotthitā utthāpya dorbhiḥ parirabhya nirbharam | snehasnutastanyapayaḥsudhāsavaṃ matvā paraṃ brahma sutānapāyayan || 22 ||

Adhyaya:    13

Shloka :    22

ततो नृपोन्मर्दनमज्जलेपन अलङ्‌कार रक्षा तिलकाशनादिभिः । संलालितः स्वाचरितैः प्रहर्षयन् सायं गतो यामयमेन माधवः ॥ २३ ॥
tato nṛponmardanamajjalepana alaṅ‌kāra rakṣā tilakāśanādibhiḥ | saṃlālitaḥ svācaritaiḥ praharṣayan sāyaṃ gato yāmayamena mādhavaḥ || 23 ||

Adhyaya:    13

Shloka :    23

गावस्ततो गोष्ठमुपेत्य सत्वरं हुङ्‌कारघोषैः परिहूतसङ्‌गतान् । स्वकान् स्वकान् वत्सतरानपाययन् मुहुर्लिहन्त्यः स्रवदौधसं पयः ॥ २४ ॥
gāvastato goṣṭhamupetya satvaraṃ huṅ‌kāraghoṣaiḥ parihūtasaṅ‌gatān | svakān svakān vatsatarānapāyayan muhurlihantyaḥ sravadaudhasaṃ payaḥ || 24 ||

Adhyaya:    13

Shloka :    24

( अनुष्टुप् )
गोगोपीनां मातृतास्मिन् सर्वा स्नेहर्धिकां विना । पुरोवदास्वपि हरेः तोकता मायया विना ॥ २५ ॥
gogopīnāṃ mātṛtāsmin sarvā snehardhikāṃ vinā | purovadāsvapi hareḥ tokatā māyayā vinā || 25 ||

Adhyaya:    13

Shloka :    25

व्रजौकसां स्वतोकेषु स्नेहवल्ल्याब्दमन्वहम् । शनैर्निःसीम ववृधे यथा कृष्णे त्वपूर्ववत् ॥ २६ ॥
vrajaukasāṃ svatokeṣu snehavallyābdamanvaham | śanairniḥsīma vavṛdhe yathā kṛṣṇe tvapūrvavat || 26 ||

Adhyaya:    13

Shloka :    26

इत्थं आत्माऽऽत्मनाऽऽत्मानं वत्सपालमिषेण सः । पालयन् वत्सपो वर्षं चिक्रीडे वनगोष्ठयोः ॥ २७ ॥
itthaṃ ātmā''tmanā''tmānaṃ vatsapālamiṣeṇa saḥ | pālayan vatsapo varṣaṃ cikrīḍe vanagoṣṭhayoḥ || 27 ||

Adhyaya:    13

Shloka :    27

एकदा चारयन् वत्सान् सरामो वनमाविशत् । पञ्चषासु त्रियामासु हायनापूरणीष्वजः ॥ २८ ॥
ekadā cārayan vatsān sarāmo vanamāviśat | pañcaṣāsu triyāmāsu hāyanāpūraṇīṣvajaḥ || 28 ||

Adhyaya:    13

Shloka :    28

ततो विदूराच्चरतो गावो वत्सानुपव्रजम् । गोवर्धनाद्रिशिरसि चरन्त्यो ददृशुस्तृणम् ॥ २९ ॥
tato vidūrāccarato gāvo vatsānupavrajam | govardhanādriśirasi carantyo dadṛśustṛṇam || 29 ||

Adhyaya:    13

Shloka :    29

( मिश्र )
दृष्ट्वाथ तत्स्नेहवशोऽस्मृतात्मा स गोव्रजोऽत्यात्मप दुर्गमार्गः । द्विपात्ककुद्‍ग्रीव उदास्यपुच्छो अगाद्धुङ्‌कृतैरास्रुपया जवेन ॥ ३० ॥
dṛṣṭvātha tatsnehavaśo'smṛtātmā sa govrajo'tyātmapa durgamārgaḥ | dvipātkakud‍grīva udāsyapuccho agāddhuṅ‌kṛtairāsrupayā javena || 30 ||

Adhyaya:    13

Shloka :    30

( अनुष्टुप् )
समेत्य गावोऽधो वत्सान् वत्सवत्योऽप्यपाययन् । गिलन्त्य इव चाङ्‌गानि लिहन्त्यः स्वौधसं पयः ॥ ३१ ॥
sametya gāvo'dho vatsān vatsavatyo'pyapāyayan | gilantya iva cāṅ‌gāni lihantyaḥ svaudhasaṃ payaḥ || 31 ||

Adhyaya:    13

Shloka :    31

गोपाः तद् रोधनायास मौघ्यलज्जोरुमन्युना । दुर्गाध्वकृच्छ्रतोऽभ्येत्य गोवत्सैर्ददृशुः सुतान् ॥ ३२ ॥
gopāḥ tad rodhanāyāsa maughyalajjorumanyunā | durgādhvakṛcchrato'bhyetya govatsairdadṛśuḥ sutān || 32 ||

Adhyaya:    13

Shloka :    32

( मिश्र )
तदीक्षणोत्प्रेमरसाप्लुताशया जातानुरागा गतमन्यवोऽर्भकान् । उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैरवापुः परमां मुदं ते ॥ ३३ ॥
tadīkṣaṇotpremarasāplutāśayā jātānurāgā gatamanyavo'rbhakān | uduhya dorbhiḥ parirabhya mūrdhani ghrāṇairavāpuḥ paramāṃ mudaṃ te || 33 ||

Adhyaya:    13

Shloka :    33

( अनुष्टुप् )
ततः प्रवयसो गोपाः तोकाश्लेषसुनिर्वृताः । कृच्छ्रात् शनैरपगताः तदनुस्मृत्युदश्रवः ॥ ३४ ॥
tataḥ pravayaso gopāḥ tokāśleṣasunirvṛtāḥ | kṛcchrāt śanairapagatāḥ tadanusmṛtyudaśravaḥ || 34 ||

Adhyaya:    13

Shloka :    34

व्रजस्य रामः प्रेमर्धेः वीक्ष्यौत्कण्ठ्यमनुक्षणम् । मुक्तस्तनेष्वपत्येषु अहेतुविद् अचिन्तयत् ॥ ३५ ॥
vrajasya rāmaḥ premardheḥ vīkṣyautkaṇṭhyamanukṣaṇam | muktastaneṣvapatyeṣu ahetuvid acintayat || 35 ||

Adhyaya:    13

Shloka :    35

किमेतद् अद्‍भुतमिव वासुदेवेऽखिलात्मनि । व्रजस्य सात्मनस्तोकेषु अपूर्वं प्रेम वर्धते ॥ ३६ ॥
kimetad ad‍bhutamiva vāsudeve'khilātmani | vrajasya sātmanastokeṣu apūrvaṃ prema vardhate || 36 ||

Adhyaya:    13

Shloka :    36

केयं वा कुत आयाता दैवी वा नार्युतासुरी । प्रायो मायास्तु मे भर्तुः नान्या मेऽपि विमोहिनी ॥ ३७ ॥
keyaṃ vā kuta āyātā daivī vā nāryutāsurī | prāyo māyāstu me bhartuḥ nānyā me'pi vimohinī || 37 ||

Adhyaya:    13

Shloka :    37

इति सञ्चिन्त्य दाशार्हो वत्सान् सवयसानपि । सर्वानाचष्ट वैकुण्ठं चक्षुषा वयुनेन सः ॥ ३८ ॥
iti sañcintya dāśārho vatsān savayasānapi | sarvānācaṣṭa vaikuṇṭhaṃ cakṣuṣā vayunena saḥ || 38 ||

Adhyaya:    13

Shloka :    38

( मिश्र )
नैते सुरेशा ऋषयो न चैते त्वमेव भासीश भिदाश्रयेऽपि । सर्वं पृथक्त्वं निगमात् कथं वदे- त्युक्तेन वृत्तं प्रभुणा बलोऽवैत् ॥ ३९ ॥
naite sureśā ṛṣayo na caite tvameva bhāsīśa bhidāśraye'pi | sarvaṃ pṛthaktvaṃ nigamāt kathaṃ vade- tyuktena vṛttaṃ prabhuṇā balo'vait || 39 ||

Adhyaya:    13

Shloka :    39

( अनुष्टुप् )
तावदेत्यात्मभूरात्म-मानेन त्रुट्यनेहसा । पुरोवदाब्दं क्रीडन्तं ददृशे सकलं हरिम् ॥ ४० ॥
tāvadetyātmabhūrātma-mānena truṭyanehasā | purovadābdaṃ krīḍantaṃ dadṛśe sakalaṃ harim || 40 ||

Adhyaya:    13

Shloka :    40

यावन्तो गोकुले बालाः सवत्साः सर्व एव हि । मायाशये शयाना मे नाद्यापि पुनरुत्थिताः ॥ ४१ ॥
yāvanto gokule bālāḥ savatsāḥ sarva eva hi | māyāśaye śayānā me nādyāpi punarutthitāḥ || 41 ||

Adhyaya:    13

Shloka :    41

इत एतेऽत्र कुत्रत्या मन्माया मोहितेतरे । तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ॥ ४२ ॥
ita ete'tra kutratyā manmāyā mohitetare | tāvanta eva tatrābdaṃ krīḍanto viṣṇunā samam || 42 ||

Adhyaya:    13

Shloka :    42

एवमेतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः । सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ॥ ४३ ॥
evameteṣu bhedeṣu ciraṃ dhyātvā sa ātmabhūḥ | satyāḥ ke katare neti jñātuṃ neṣṭe kathañcana || 43 ||

Adhyaya:    13

Shloka :    43

एवं सम्मोहयन् विष्णुं विमोहं विश्वमोहनम् । स्वयैव माययाजोऽपि स्वयमेव विमोहितः ॥ ४४ ॥
evaṃ sammohayan viṣṇuṃ vimohaṃ viśvamohanam | svayaiva māyayājo'pi svayameva vimohitaḥ || 44 ||

Adhyaya:    13

Shloka :    44

तम्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि । महतीतरमायैश्यं निहन्त्यात्मनि युञ्जतः ॥ ४५ ॥
tamyāṃ tamovannaihāraṃ khadyotārcirivāhani | mahatītaramāyaiśyaṃ nihantyātmani yuñjataḥ || 45 ||

Adhyaya:    13

Shloka :    45

तावत्सर्वे वत्सपालाः पश्यतोऽजस्य तत्क्षणात् । व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः ॥ ४६ ॥
tāvatsarve vatsapālāḥ paśyato'jasya tatkṣaṇāt | vyadṛśyanta ghanaśyāmāḥ pītakauśeyavāsasaḥ || 46 ||

Adhyaya:    13

Shloka :    46

चतुर्भुजाः शङ्‌खचक्र गदाराजीवपाणयः । किरीटिनः कुण्डलिनो हारिणो वनमालिनः ॥ ४७ ॥
caturbhujāḥ śaṅ‌khacakra gadārājīvapāṇayaḥ | kirīṭinaḥ kuṇḍalino hāriṇo vanamālinaḥ || 47 ||

Adhyaya:    13

Shloka :    47

श्रीवत्साङ्‌गददोरत्‍न कम्बुकङ्‌कणपाणयः । नूपुरैः कटकैर्भाताः कटिसूत्राङ्‌गुलीयकैः ॥ ४८ ॥
śrīvatsāṅ‌gadadorat‍na kambukaṅ‌kaṇapāṇayaḥ | nūpuraiḥ kaṭakairbhātāḥ kaṭisūtrāṅ‌gulīyakaiḥ || 48 ||

Adhyaya:    13

Shloka :    48

आङ्‌घ्रिमस्तकमापूर्णाः तुलसीनवदामभिः । कोमलैः सर्वगात्रेषु भूरिपुण्यवदर्पितैः ॥ ४९ ॥
āṅ‌ghrimastakamāpūrṇāḥ tulasīnavadāmabhiḥ | komalaiḥ sarvagātreṣu bhūripuṇyavadarpitaiḥ || 49 ||

Adhyaya:    13

Shloka :    49

चन्द्रिकाविशदस्मेरैः सारुणापाङ्‌गवीक्षितैः । स्वकार्थानामिव रजः सत्त्वाभ्यां स्रष्टृपालकाः ॥ ५० ॥
candrikāviśadasmeraiḥ sāruṇāpāṅ‌gavīkṣitaiḥ | svakārthānāmiva rajaḥ sattvābhyāṃ sraṣṭṛpālakāḥ || 50 ||

Adhyaya:    13

Shloka :    50

आत्मादिस्तम्बपर्यन्तैः मूर्तिमद्‌भिः चराचरैः । नृत्यगीताद्यनेकार्हैः पृथक् पृथक् उपासिताः ॥ ५१ ॥
ātmādistambaparyantaiḥ mūrtimad‌bhiḥ carācaraiḥ | nṛtyagītādyanekārhaiḥ pṛthak pṛthak upāsitāḥ || 51 ||

Adhyaya:    13

Shloka :    51

अणिमाद्यैर्महिमभिः अजाद्याभिर्विभूतिभिः । चतुर्विंशतिभिस्तत्त्वैः परीता महदादिभिः ॥ ५२ ॥
aṇimādyairmahimabhiḥ ajādyābhirvibhūtibhiḥ | caturviṃśatibhistattvaiḥ parītā mahadādibhiḥ || 52 ||

Adhyaya:    13

Shloka :    52

कालस्वभावसंस्कार कामकर्मगुणादिभिः । स्वमहिध्वस्तमहिभिः मूर्तिमद्‌भिः उपासिताः ॥ ५३ ॥
kālasvabhāvasaṃskāra kāmakarmaguṇādibhiḥ | svamahidhvastamahibhiḥ mūrtimad‌bhiḥ upāsitāḥ || 53 ||

Adhyaya:    13

Shloka :    53

सत्यज्ञानानन्तानन्द मात्रैकरसमूर्तयः । अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषद्‌दृशाम् ॥ ५४ ॥
satyajñānānantānanda mātraikarasamūrtayaḥ | aspṛṣṭabhūrimāhātmyā api hyupaniṣad‌dṛśām || 54 ||

Adhyaya:    13

Shloka :    54

एवं सकृद् ददर्शाजः परब्रह्मात्मनोऽखिलान् । यस्य भासा सर्वमिदं विभाति सचराचरम् ॥ ५५ ॥
evaṃ sakṛd dadarśājaḥ parabrahmātmano'khilān | yasya bhāsā sarvamidaṃ vibhāti sacarācaram || 55 ||

Adhyaya:    13

Shloka :    55

ततोऽतिकुतुकोद्‌वृत्त स्तिमितैकादशेन्द्रियः । तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका ॥ ५६ ॥
tato'tikutukod‌vṛtta stimitaikādaśendriyaḥ | taddhāmnābhūdajastūṣṇīṃ pūrdevyantīva putrikā || 56 ||

Adhyaya:    13

Shloka :    56

( शिखरिणी )
इतीरेशेऽतर्क्ये निजमहिमनि स्वप्रमितिके । परत्राजातोऽतन् निरसनमुखब्रह्मकमितौ । अनीशेऽपि द्रष्टुं किमिदमिति वा मुह्यति सति चछादाजो ज्ञात्वा सपदि परमोऽजाजवनिकाम् ॥ ५७ ॥
itīreśe'tarkye nijamahimani svapramitike | paratrājāto'tan nirasanamukhabrahmakamitau | anīśe'pi draṣṭuṃ kimidamiti vā muhyati sati cachādājo jñātvā sapadi paramo'jājavanikām || 57 ||

Adhyaya:    13

Shloka :    57

( अनुष्टुप् )
ततोऽर्वाक्प्रतिलब्धाक्षः कः परेतवदुत्थितः । कृच्छ्राद् उन्मील्य वै दृष्टीः आचष्टेदं सहात्मना ॥ ५८ ॥
tato'rvākpratilabdhākṣaḥ kaḥ paretavadutthitaḥ | kṛcchrād unmīlya vai dṛṣṭīḥ ācaṣṭedaṃ sahātmanā || 58 ||

Adhyaya:    13

Shloka :    58

सपद्येवाभितः पश्यन् दिशोऽपश्यत् पुरःस्थितम् । वृन्दावनं जनाजीव्य द्रुमाकीर्णं समाप्रियम् ॥ ५९ ॥
sapadyevābhitaḥ paśyan diśo'paśyat puraḥsthitam | vṛndāvanaṃ janājīvya drumākīrṇaṃ samāpriyam || 59 ||

Adhyaya:    13

Shloka :    59

यत्र नैसर्गदुर्वैराः सहासन् नृमृगादयः । मित्राणीवाजितावास द्रुतरुट्तर्षकादिकम् ॥ ६० ॥
yatra naisargadurvairāḥ sahāsan nṛmṛgādayaḥ | mitrāṇīvājitāvāsa drutaruṭtarṣakādikam || 60 ||

Adhyaya:    13

Shloka :    60

( वसंततिलका )
तत्रोद्वहत्पशुपवंशशिशुत्वनाट्यं ब्रह्माद्वयं परमनन्त-मगाधबोधम् । वत्सान् सखीनिव पुरा परितो विचिन्वद् एकं सपाणिकवलं परमेष्ठ्यचष्ट ॥ ६१ ॥
tatrodvahatpaśupavaṃśaśiśutvanāṭyaṃ brahmādvayaṃ paramananta-magādhabodham | vatsān sakhīniva purā parito vicinvad ekaṃ sapāṇikavalaṃ parameṣṭhyacaṣṭa || 61 ||

Adhyaya:    13

Shloka :    61

दृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य पृथ्व्यां वपुः कनकदण्डमिवाभिपात्य । स्पृष्ट्वा चतुर्मुकुट कोटिभिरङ्‌घ्रियुग्मं नत्वा मुदश्रुसुजलैः अकृताभिषेकम् ॥ ६२ ॥
dṛṣṭvā tvareṇa nijadhoraṇato'vatīrya pṛthvyāṃ vapuḥ kanakadaṇḍamivābhipātya | spṛṣṭvā caturmukuṭa koṭibhiraṅ‌ghriyugmaṃ natvā mudaśrusujalaiḥ akṛtābhiṣekam || 62 ||

Adhyaya:    13

Shloka :    62

( अनुष्टुप् )
उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् । आस्ते महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः ॥ ६३ ॥
utthāyotthāya kṛṣṇasya cirasya pādayoḥ patan | āste mahitvaṃ prāgdṛṣṭaṃ smṛtvā smṛtvā punaḥ punaḥ || 63 ||

Adhyaya:    13

Shloka :    63

( वंशस्था )
शनैरथोत्थाय विमृज्य लोचने मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः । कृताञ्जलिः प्रश्रयवान्समाहितः सवेपथुर्गद्‍गदयैलतेलया ॥ ६४ ॥
śanairathotthāya vimṛjya locane mukundamudvīkṣya vinamrakandharaḥ | kṛtāñjaliḥ praśrayavānsamāhitaḥ savepathurgad‍gadayailatelayā || 64 ||

Adhyaya:    13

Shloka :    64

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे त्रयोदशोऽध्यायः ॥ १३ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe trayodaśo'dhyāyaḥ || 13 ||

Adhyaya:    13

Shloka :    65

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    13

Shloka :    66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In