अस्यापि देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि । नेशे महि त्ववसितुं मनसाऽऽन्तरेण साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ २ ॥
PADACHEDA
अस्य अपि देव वपुषः मद्-अनुग्रहस्य स्व-इच्छा-मयस्य न तु भूत-मयस्य कः अपि । न ईशे तु अवसितुम् मनसा आ अन्तरेण साक्षात् तव एव किम् उत आत्म-सुख-अनुभूतेः ॥ २ ॥
TRANSLITERATION
asya api deva vapuṣaḥ mad-anugrahasya sva-icchā-mayasya na tu bhūta-mayasya kaḥ api . na īśe tu avasitum manasā ā antareṇa sākṣāt tava eva kim uta ātma-sukha-anubhūteḥ .. 2 ..
तथापि भूमन् महिमागुणस्य ते विबोद्धुमर्हत्यमलान्तरात्मभिः । अविक्रियात् स्वानुभवादरूपतो ह्यनन्यबोध्यात्मतया न चान्यथा ॥ ६ ॥
PADACHEDA
तथा अपि भूमन् महिमा गुणस्य ते विबोद्धुम् अर्हति अमल-अन्तरात्मभिः । अविक्रियात् स्व-अनुभवात् अरूपतः हि अनन्य-बोध्य-आत्मतया न च अन्यथा ॥ ६ ॥
TRANSLITERATION
tathā api bhūman mahimā guṇasya te viboddhum arhati amala-antarātmabhiḥ . avikriyāt sva-anubhavāt arūpataḥ hi ananya-bodhya-ātmatayā na ca anyathā .. 6 ..
क्वाहं तमोमहदहंखचराग्निवार्भू । संवेष्टिताण्डघटसप्तवितस्तिकायः । क्वेदृग्विधाविगणिताण्डपराणुचर्या । वाताध्वरोमविवरस्य च ते महित्वम् ॥ ११ ॥
PADACHEDA
क्व अहम् तमः-महत्-अहंख-चर-अग्नि-वार्भू । संवेष्टित-अण्ड-घट-सप्त-वितस्ति-कायः । क्व ईदृग्विधा विगणित-अण्ड-पर-अणु-चर्या । वात-अध्व-रोम-विवरस्य च ते महि-त्वम् ॥ ११ ॥
TRANSLITERATION
kva aham tamaḥ-mahat-ahaṃkha-cara-agni-vārbhū . saṃveṣṭita-aṇḍa-ghaṭa-sapta-vitasti-kāyaḥ . kva īdṛgvidhā vigaṇita-aṇḍa-para-aṇu-caryā . vāta-adhva-roma-vivarasya ca te mahi-tvam .. 11 ..
तच्चेज्जलस्थं तव सज्जगद्वपुः किं मे न दृष्टं भगवंस्तदैव । किं वा सुदृष्टं हृदि मे तदैव किं नो सपद्येव पुनर्व्यदर्शि ॥ १५ ॥
PADACHEDA
तत् चेद् जल-स्थम् तव सत्-जगत्-वपुः किम् मे न दृष्टम् भगवन् तदा एव । किम् वा सु दृष्टम् हृदि मे तदा एव किम् नो सपदि एव पुनर् व्यदर्शि ॥ १५ ॥
TRANSLITERATION
tat ced jala-stham tava sat-jagat-vapuḥ kim me na dṛṣṭam bhagavan tadā eva . kim vā su dṛṣṭam hṛdi me tadā eva kim no sapadi eva punar vyadarśi .. 15 ..
adyā eva tvat ṛte asya kim mama na te māyā-tvam ādarśitam . ekaḥ asi prathamam tatas vraja-suhṛd vatsāḥ samastāḥ api . tāvantaḥ asi catur-bhujāḥ tat akhilaiḥ sākam mayā upāsitāḥ . tāvanti eva jaganti abhūḥ tat amitam brahma advayam śiṣyate .. 18 ..
ātmānam eva ātma-tayā a vijānatām tena eva jātam nikhilam prapañcitam . jñānena bhūyaḥ api ca tat pralīyate rajjvām aheḥ bhoga-bhava-abhavau yathā .. 25 ..
अहोऽतिधन्या व्रजगोरमण्यः स्तन्यामृतं पीतमतीव ते मुदा । यासां विभो वत्सतरात्मजात्मना यत्तृप्तयेऽद्यापि न चालमध्वराः ॥ ३१ ॥
PADACHEDA
अहो अति धन्याः व्रज-गोरमण्यः स्तन्य-अमृतम् पीतम् अतीव ते मुदा । यासाम् विभो वत्सतर-आत्मज-आत्मना यद्-तृप्तये अद्य अपि न च अलम् अध्वराः ॥ ३१ ॥
TRANSLITERATION
aho ati dhanyāḥ vraja-goramaṇyaḥ stanya-amṛtam pītam atīva te mudā . yāsām vibho vatsatara-ātmaja-ātmanā yad-tṛptaye adya api na ca alam adhvarāḥ .. 31 ..
eṣām tu bhāgya-mahimā acyuta tāvat āstām . ekādaśa eva hi vayam bata bhūri-bhāgāḥ . etat hṛṣīka-caṣakaiḥ asakṛt pibāmaḥ śarva-ādayaḥ aṅghri-udaja-madhu-amṛta-āsavam te .. 33 ..
tat bhūri-bhāgyam iha janma kim api aṭavyām . yat gokule api katama-aṅghri-rajaḥ-abhiṣekam . yat jīvitam tu nikhilam bhagavān mukundaḥ tu adya api yat pada-rajaḥ śruti-mṛgyam eva .. 34 ..
श्री-कृष्ण वृष्णि-कुल-पुष्कर-जोष-दायिन् क्ष्मा-निर्जर-द्विज-पशु-उदधि-वृद्धि-कारिन् । उद्धर्म-शार्वर-हर क्षिति-राक्षस-द्रुह् आ कल्प-मार्कम् अर्हन् भगवन् नमः ते ॥ ४० ॥