Bhagavata Purana

Adhyaya - 14

God Brahma eulogizes Krishna

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीब्रह्मोवाच । ( वसंततिलका )
नौमीड्य तेऽभ्रवपुषे तडिदम्बराय गुञ्जावतंसपरिपिच्छलसन्मुखाय । वन्यस्रजे कवलवेत्रविषाणवेणु लक्ष्मश्रिये मृदुपदे पशुपाङ्‌गजाय ॥ १ ॥
naumīḍya te'bhravapuṣe taḍidambarāya guñjāvataṃsaparipicchalasanmukhāya | vanyasraje kavalavetraviṣāṇaveṇu lakṣmaśriye mṛdupade paśupāṅ‌gajāya || 1 ||

Adhyaya:    14

Shloka :    1

अस्यापि देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि । नेशे महि त्ववसितुं मनसाऽऽन्तरेण साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ २ ॥
asyāpi deva vapuṣo madanugrahasya svecchāmayasya na tu bhūtamayasya ko'pi | neśe mahi tvavasituṃ manasā''ntareṇa sākṣāttavaiva kimutātmasukhānubhūteḥ || 2 ||

Adhyaya:    14

Shloka :    2

ज्ञाने प्रयासमुदपास्य नमन्त एव । जीवन्ति सन्मुखरितां भवदीयवार्ताम् । स्थाने स्थिताः श्रुतिगतां तनुवाङ्‌मनोभिः । ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥ ३ ॥
jñāne prayāsamudapāsya namanta eva | jīvanti sanmukharitāṃ bhavadīyavārtām | sthāne sthitāḥ śrutigatāṃ tanuvāṅ‌manobhiḥ | ye prāyaśo'jita jito'pyasi taistrilokyām || 3 ||

Adhyaya:    14

Shloka :    3

( इंद्रवंशा )
श्रेयःसृतिं भक्तिमुदस्य ते विभो । क्लिश्यन्ति ये केवलबोधलब्धये । तेषामसौ क्लेशल एव शिष्यते । नान्यद् यथा स्थूलतुषावघातिनाम् ॥ ४ ॥
śreyaḥsṛtiṃ bhaktimudasya te vibho | kliśyanti ye kevalabodhalabdhaye | teṣāmasau kleśala eva śiṣyate | nānyad yathā sthūlatuṣāvaghātinām || 4 ||

Adhyaya:    14

Shloka :    4

पुरेह भूमन् बहवोऽपि योगिनः त्वदर्पितेहा निजकर्मलब्धया । विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥ ५ ॥
pureha bhūman bahavo'pi yoginaḥ tvadarpitehā nijakarmalabdhayā | vibudhya bhaktyaiva kathopanītayā prapedire'ñjo'cyuta te gatiṃ parām || 5 ||

Adhyaya:    14

Shloka :    5

तथापि भूमन् महिमागुणस्य ते विबोद्धुमर्हत्यमलान्तरात्मभिः । अविक्रियात् स्वानुभवादरूपतो ह्यनन्यबोध्यात्मतया न चान्यथा ॥ ६ ॥
tathāpi bhūman mahimāguṇasya te viboddhumarhatyamalāntarātmabhiḥ | avikriyāt svānubhavādarūpato hyananyabodhyātmatayā na cānyathā || 6 ||

Adhyaya:    14

Shloka :    6

( मिश्र )
गुणात्मनस्तेऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरेऽस्य । कालेन यैर्वा विमिताः सुकल्पैः भूपांशवः खे मिहिका द्युभासः ॥ ७ ॥
guṇātmanaste'pi guṇān vimātuṃ hitāvatīrṇasya ka īśire'sya | kālena yairvā vimitāḥ sukalpaiḥ bhūpāṃśavaḥ khe mihikā dyubhāsaḥ || 7 ||

Adhyaya:    14

Shloka :    7

तत्तेऽनुकम्पां सुसमीक्षमाणो भुञ्जान एवात्मकृतं विपाकम् । हृद्वाग्वपुर्भिर्विदधन्नमस्ते जीवेत यो मुक्तिपदे स दायभाक् ॥ ८ ॥
tatte'nukampāṃ susamīkṣamāṇo bhuñjāna evātmakṛtaṃ vipākam | hṛdvāgvapurbhirvidadhannamaste jīveta yo muktipade sa dāyabhāk || 8 ||

Adhyaya:    14

Shloka :    8

पश्येश मेऽनार्यमनन्त आद्ये परात्मनि त्वय्यपि मायिमायिनि । मायां वितत्येक्षितुमात्मवैभवं ह्यहं कियानैच्छमिवार्चिरग्नौ ॥ ९ ॥
paśyeśa me'nāryamananta ādye parātmani tvayyapi māyimāyini | māyāṃ vitatyekṣitumātmavaibhavaṃ hyahaṃ kiyānaicchamivārciragnau || 9 ||

Adhyaya:    14

Shloka :    9

( वंशस्था )
अतः क्षमस्वाच्युत मे रजोभुवो ह्यजानतस्त्वत् पृथगीशमानिनः । अजावलेपान्धतमोऽन्धचक्षुष एषोऽनुकम्प्यो मयि नाथवानिति ॥ १० ॥
ataḥ kṣamasvācyuta me rajobhuvo hyajānatastvat pṛthagīśamāninaḥ | ajāvalepāndhatamo'ndhacakṣuṣa eṣo'nukampyo mayi nāthavāniti || 10 ||

Adhyaya:    14

Shloka :    10

( वसंततिलका )
क्वाहं तमोमहदहंखचराग्निवार्भू । संवेष्टिताण्डघटसप्तवितस्तिकायः । क्वेदृग्विधाविगणिताण्डपराणुचर्या । वाताध्वरोमविवरस्य च ते महित्वम् ॥ ११ ॥
kvāhaṃ tamomahadahaṃkhacarāgnivārbhū | saṃveṣṭitāṇḍaghaṭasaptavitastikāyaḥ | kvedṛgvidhāvigaṇitāṇḍaparāṇucaryā | vātādhvaromavivarasya ca te mahitvam || 11 ||

Adhyaya:    14

Shloka :    11

( मिश्र )
उत्क्षेपणं गर्भगतस्य पादयोः किं कल्पते मातुरधोक्षजागसे । किमस्तिनास्तिव्यपदेशभूषितं तवास्ति कुक्षेः कियदप्यनन्तः ॥ १२ ॥
utkṣepaṇaṃ garbhagatasya pādayoḥ kiṃ kalpate māturadhokṣajāgase | kimastināstivyapadeśabhūṣitaṃ tavāsti kukṣeḥ kiyadapyanantaḥ || 12 ||

Adhyaya:    14

Shloka :    12

जगत्त्रयान्तोदधिसम्प्लवोदे नारायणस्योदरनाभिनालात् । विनिर्गतोऽजस्त्विति वाङ्‌ न वै मृषा किं त्वीश्वर त्वन्न विनिर्गतोऽस्मि ॥ १३ ॥
jagattrayāntodadhisamplavode nārāyaṇasyodaranābhinālāt | vinirgato'jastviti vāṅ‌ na vai mṛṣā kiṃ tvīśvara tvanna vinirgato'smi || 13 ||

Adhyaya:    14

Shloka :    13

नारायणस्त्वं न हि सर्वदेहिनां आत्मास्यधीशाखिललोकसाक्षी । नारायणोऽङ्‌गं नरभूजलायनात् तच्चापि सत्यं न तवैव माया ॥ १४ ॥
nārāyaṇastvaṃ na hi sarvadehināṃ ātmāsyadhīśākhilalokasākṣī | nārāyaṇo'ṅ‌gaṃ narabhūjalāyanāt taccāpi satyaṃ na tavaiva māyā || 14 ||

Adhyaya:    14

Shloka :    14

( इंद्रवज्रा )
तच्चेज्जलस्थं तव सज्जगद्वपुः किं मे न दृष्टं भगवंस्तदैव । किं वा सुदृष्टं हृदि मे तदैव किं नो सपद्येव पुनर्व्यदर्शि ॥ १५ ॥
taccejjalasthaṃ tava sajjagadvapuḥ kiṃ me na dṛṣṭaṃ bhagavaṃstadaiva | kiṃ vā sudṛṣṭaṃ hṛdi me tadaiva kiṃ no sapadyeva punarvyadarśi || 15 ||

Adhyaya:    14

Shloka :    15

अत्रैव मायाधमनावतारे ह्यस्य प्रपञ्चस्य बहिः स्फुटस्य । कृत्स्नस्य चान्तर्जठरे जनन्या मायात्वमेव प्रकटीकृतं ते ॥ १६ ॥
atraiva māyādhamanāvatāre hyasya prapañcasya bahiḥ sphuṭasya | kṛtsnasya cāntarjaṭhare jananyā māyātvameva prakaṭīkṛtaṃ te || 16 ||

Adhyaya:    14

Shloka :    16

( अनुष्टुप् )
यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा । तत्त्वय्यपीह तत् सर्वं किमिदं मायया विना ॥ १७ ॥
yasya kukṣāvidaṃ sarvaṃ sātmaṃ bhāti yathā tathā | tattvayyapīha tat sarvaṃ kimidaṃ māyayā vinā || 17 ||

Adhyaya:    14

Shloka :    17

( शार्दूलविक्रीडित )
अद्यैव त्वदृतेऽस्य किं मम न ते मायात्वमादर्शितम् । एकोऽसि प्रथमं ततो व्रजसुहृद् वत्साः समस्ता अपि । तावन्तोऽसि चतुर्भुजास्तदखिलैः साकं मयोपासिताः । तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते ॥ १८ ॥
adyaiva tvadṛte'sya kiṃ mama na te māyātvamādarśitam | eko'si prathamaṃ tato vrajasuhṛd vatsāḥ samastā api | tāvanto'si caturbhujāstadakhilaiḥ sākaṃ mayopāsitāḥ | tāvantyeva jagantyabhūstadamitaṃ brahmādvayaṃ śiṣyate || 18 ||

Adhyaya:    14

Shloka :    18

( उपेंद्रवज्रा )
अजानतां त्वत्पदवीमनात्मन् यात्माऽऽत्मना भासि वितत्य मायाम् । सृष्टाविवाहं जगतो विधान इव त्वमेषोऽन्त इव त्रिनेत्रः ॥ १९ ॥
ajānatāṃ tvatpadavīmanātman yātmā''tmanā bhāsi vitatya māyām | sṛṣṭāvivāhaṃ jagato vidhāna iva tvameṣo'nta iva trinetraḥ || 19 ||

Adhyaya:    14

Shloka :    19

( मिश्र )
सुरेष्वृषिष्वीश तथैव नृष्वपि तिर्यक्षु यादःस्वपि तेऽजनस्य । जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सदनुग्रहाय च ॥ २० ॥
sureṣvṛṣiṣvīśa tathaiva nṛṣvapi tiryakṣu yādaḥsvapi te'janasya | janmāsatāṃ durmadanigrahāya prabho vidhātaḥ sadanugrahāya ca || 20 ||

Adhyaya:    14

Shloka :    20

को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोतीर्भवत-स्त्रिलोक्याम् । क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योगमायाम् ॥ २१ ॥
ko vetti bhūman bhagavan parātman yogeśvarotīrbhavata-strilokyām | kva vā kathaṃ vā kati vā kadeti vistārayan krīḍasi yogamāyām || 21 ||

Adhyaya:    14

Shloka :    21

( वसंततिलका )
तस्मादिदं जगदशेषमसत्स्वरूपं स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् । त्वय्येव नित्यसुखबोधतनावनन्ते मायात उद्यदपि यत् सदिवावभाति ॥ २२ ॥
tasmādidaṃ jagadaśeṣamasatsvarūpaṃ svapnābhamastadhiṣaṇaṃ puruduḥkhaduḥkham | tvayyeva nityasukhabodhatanāvanante māyāta udyadapi yat sadivāvabhāti || 22 ||

Adhyaya:    14

Shloka :    22

( मिश्र )
एकस्त्वमात्मा पुरुषः पुराणः सत्यः स्वयंज्योतिरनन्त आद्यः । नित्योऽक्षरोऽजस्रसुखो निरञ्जनः पूर्णाद्वयो मुक्त उपाधितोऽमृतः ॥ २३ ॥
ekastvamātmā puruṣaḥ purāṇaḥ satyaḥ svayaṃjyotirananta ādyaḥ | nityo'kṣaro'jasrasukho nirañjanaḥ pūrṇādvayo mukta upādhito'mṛtaḥ || 23 ||

Adhyaya:    14

Shloka :    23

( इंद्रवंशा )
एवंविधं त्वां सकलात्मनामपि स्वात्मानमात्मात्मतया विचक्षते । गुर्वर्कलब्धोपनिषत् सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम् ॥ २४ ॥
evaṃvidhaṃ tvāṃ sakalātmanāmapi svātmānamātmātmatayā vicakṣate | gurvarkalabdhopaniṣat sucakṣuṣā ye te tarantīva bhavānṛtāmbudhim || 24 ||

Adhyaya:    14

Shloka :    24

आत्मानमेवात्मतयाविजानतां तेनैव जातं निखिलं प्रपञ्चितम् । ज्ञानेन भूयोऽपि च तत्प्रलीयते रज्ज्वामहेर्भोगभवाभवौ यथा ॥ २५ ॥
ātmānamevātmatayāvijānatāṃ tenaiva jātaṃ nikhilaṃ prapañcitam | jñānena bhūyo'pi ca tatpralīyate rajjvāmaherbhogabhavābhavau yathā || 25 ||

Adhyaya:    14

Shloka :    25

( मिश्र )
अज्ञानसंज्ञौ भवबन्धमोक्षौ द्वौ नाम नान्यौ स्त ऋतज्ञभावात् । अजस्रचित्यात्मनि केवले परे विचार्यमाणे तरणाविवाहनी ॥ २६ ॥
ajñānasaṃjñau bhavabandhamokṣau dvau nāma nānyau sta ṛtajñabhāvāt | ajasracityātmani kevale pare vicāryamāṇe taraṇāvivāhanī || 26 ||

Adhyaya:    14

Shloka :    26

( अनुष्टुप् )
त्वामात्मानं परं मत्वा परमात्मानमेव च । आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताज्ञता ॥ २७ ॥
tvāmātmānaṃ paraṃ matvā paramātmānameva ca | ātmā punarbahirmṛgya aho'jñajanatājñatā || 27 ||

Adhyaya:    14

Shloka :    27

( मिश्र )
अन्तर्भवेऽनन्त भवन्तमेव ह्यतत्त्यजन्तो मृगयन्ति सन्तः । असन्तमप्यन्त्यहिमन्तरेण सन्तं गुणं तं किमु यन्ति सन्तः ॥ २८ ॥
antarbhave'nanta bhavantameva hyatattyajanto mṛgayanti santaḥ | asantamapyantyahimantareṇa santaṃ guṇaṃ taṃ kimu yanti santaḥ || 28 ||

Adhyaya:    14

Shloka :    28

अथापि ते देव पदाम्बुजद्वय प्रसादलेशानुगृहीत एव हि । जानाति तत्त्वं भगवन् महिम्नो न चान्य एकोऽपि चिरं विचिन्वन् ॥ २९ ॥
athāpi te deva padāmbujadvaya prasādaleśānugṛhīta eva hi | jānāti tattvaṃ bhagavan mahimno na cānya eko'pi ciraṃ vicinvan || 29 ||

Adhyaya:    14

Shloka :    29

तदस्तु मे नाथ स भूरिभागो भवेऽत्र वान्यत्र तु वा तिरश्चाम् । येनाहमेकोऽपि भवज्जनानां भूत्वा निषेवे तव पादपल्लवम् ॥ ३० ॥
tadastu me nātha sa bhūribhāgo bhave'tra vānyatra tu vā tiraścām | yenāhameko'pi bhavajjanānāṃ bhūtvā niṣeve tava pādapallavam || 30 ||

Adhyaya:    14

Shloka :    30

अहोऽतिधन्या व्रजगोरमण्यः स्तन्यामृतं पीतमतीव ते मुदा । यासां विभो वत्सतरात्मजात्मना यत्तृप्तयेऽद्यापि न चालमध्वराः ॥ ३१ ॥
aho'tidhanyā vrajagoramaṇyaḥ stanyāmṛtaṃ pītamatīva te mudā | yāsāṃ vibho vatsatarātmajātmanā yattṛptaye'dyāpi na cālamadhvarāḥ || 31 ||

Adhyaya:    14

Shloka :    31

( अनुष्टुप् )
अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् । यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ ३२ ॥
aho bhāgyamaho bhāgyaṃ nandagopavrajaukasām | yanmitraṃ paramānandaṃ pūrṇaṃ brahma sanātanam || 32 ||

Adhyaya:    14

Shloka :    32

( वसंततिलका )
एषां तु भाग्यमहिमाच्युत तावदास्ताम् । एकादशैव हि वयं बत भूरिभागाः । एतद्‌धृषीकचषकैरसकृत् पिबामः शर्वादयोऽङ्‌घ्र्युदजमध्वमृतासवं ते ॥ ३३ ॥
eṣāṃ tu bhāgyamahimācyuta tāvadāstām | ekādaśaiva hi vayaṃ bata bhūribhāgāḥ | etad‌dhṛṣīkacaṣakairasakṛt pibāmaḥ śarvādayo'ṅ‌ghryudajamadhvamṛtāsavaṃ te || 33 ||

Adhyaya:    14

Shloka :    33

तद्‍भूरिभाग्यमिह जन्म किमप्यटव्यां । यद्‍गोकुलेऽपि कतमाङ्‌घ्रिरजोऽभिषेकम् । यज्जीवितं तु निखिलं भगवान् मुकुन्दः त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥ ३४ ॥
tad‍bhūribhāgyamiha janma kimapyaṭavyāṃ | yad‍gokule'pi katamāṅ‌ghrirajo'bhiṣekam | yajjīvitaṃ tu nikhilaṃ bhagavān mukundaḥ tvadyāpi yatpadarajaḥ śrutimṛgyameva || 34 ||

Adhyaya:    14

Shloka :    34

( शार्दूलविक्रीडित )
एषां घोषनिवासिनामुत भवान् किं देव रातेति नः चेतो विश्वफलात् फलं त्वदपरं कुत्राप्ययन्मुह्यति । सद्वेषादिव पूतनापि सकुला त्वामेव देवापिता यद्धामार्थसुहृत् प्रियात्मतनय प्राणाशयास्त्वत्कृते ॥ ३५ ॥
eṣāṃ ghoṣanivāsināmuta bhavān kiṃ deva rāteti naḥ ceto viśvaphalāt phalaṃ tvadaparaṃ kutrāpyayanmuhyati | sadveṣādiva pūtanāpi sakulā tvāmeva devāpitā yaddhāmārthasuhṛt priyātmatanaya prāṇāśayāstvatkṛte || 35 ||

Adhyaya:    14

Shloka :    35

( अनुष्टुप् )
तावद् रागादयः स्तेनाः तावत् कारागृहं गृहम् । तावन्मोहोऽङ्‌घ्रिनिगडो यावत् कृष्ण न ते जनाः ॥ ३६ ॥
tāvad rāgādayaḥ stenāḥ tāvat kārāgṛhaṃ gṛham | tāvanmoho'ṅ‌ghrinigaḍo yāvat kṛṣṇa na te janāḥ || 36 ||

Adhyaya:    14

Shloka :    36

प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले । प्रपन्नजनतानन्द सन्दोहं प्रथितुं प्रभो ॥ ३७ ॥
prapañcaṃ niṣprapañco'pi viḍambayasi bhūtale | prapannajanatānanda sandohaṃ prathituṃ prabho || 37 ||

Adhyaya:    14

Shloka :    37

जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो । मनसो वपुषो वाचो वैभवं तव गोचरः ॥ ३८ ॥
jānanta eva jānantu kiṃ bahūktyā na me prabho | manaso vapuṣo vāco vaibhavaṃ tava gocaraḥ || 38 ||

Adhyaya:    14

Shloka :    38

अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक् । त्वमेव जगतां नाथो जगद् एतत् तवार्पितम् ॥ ३९ ॥
anujānīhi māṃ kṛṣṇa sarvaṃ tvaṃ vetsi sarvadṛk | tvameva jagatāṃ nātho jagad etat tavārpitam || 39 ||

Adhyaya:    14

Shloka :    39

( वसंततिलका )
श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन् क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन् । उद्धर्मशार्वरहर क्षितिराक्षसध्रुग् आकल्पमार्कमर्हन् भगवन् नमस्ते ॥ ४० ॥
śrīkṛṣṇa vṛṣṇikulapuṣkarajoṣadāyin kṣmānirjaradvijapaśūdadhivṛddhikārin | uddharmaśārvarahara kṣitirākṣasadhrug ākalpamārkamarhan bhagavan namaste || 40 ||

Adhyaya:    14

Shloka :    40

श्रीशुक उवाच ।
इत्यभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः । नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत ॥ ४१ ॥
ityabhiṣṭūya bhūmānaṃ triḥ parikramya pādayoḥ | natvābhīṣṭaṃ jagaddhātā svadhāma pratyapadyata || 41 ||

Adhyaya:    14

Shloka :    41

ततोऽनुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान् । वत्सान् पुलिनमानिन्ये यथापूर्वसखं स्वकम् ॥ ४२ ॥
tato'nujñāpya bhagavān svabhuvaṃ prāgavasthitān | vatsān pulinamāninye yathāpūrvasakhaṃ svakam || 42 ||

Adhyaya:    14

Shloka :    42

एकस्मिन्नपि यातेऽब्दे प्राणेशं चान्तराऽऽत्मनः । कृष्णमायाहता राजन् क्षणार्धं मेनिरेऽर्भकाः ॥ ४३ ॥
ekasminnapi yāte'bde prāṇeśaṃ cāntarā''tmanaḥ | kṛṣṇamāyāhatā rājan kṣaṇārdhaṃ menire'rbhakāḥ || 43 ||

Adhyaya:    14

Shloka :    43

किं किं न विस्मरन्तीह मायामोहितचेतसः । यन्मोहितं जगत्सर्वं अभीक्ष्णं विस्मृतात्मकम् ॥ ४४ ॥
kiṃ kiṃ na vismarantīha māyāmohitacetasaḥ | yanmohitaṃ jagatsarvaṃ abhīkṣṇaṃ vismṛtātmakam || 44 ||

Adhyaya:    14

Shloka :    44

ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा । नैकोऽप्यभोजि कवल एहीतः साधु भुज्यताम् ॥ ४५ ॥
ūcuśca suhṛdaḥ kṛṣṇaṃ svāgataṃ te'tiraṃhasā | naiko'pyabhoji kavala ehītaḥ sādhu bhujyatām || 45 ||

Adhyaya:    14

Shloka :    45

ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकैः । दर्शयंश्चर्माजगरं न्यवर्तत वनाद् व्रजम् ॥ ४६ ॥
tato hasan hṛṣīkeśo'bhyavahṛtya sahārbhakaiḥ | darśayaṃścarmājagaraṃ nyavartata vanād vrajam || 46 ||

Adhyaya:    14

Shloka :    46

( वसंततिलका )
बर्हप्रसून नवधातुविचित्रिताङ्‌गः प्रोद्दामवेणुदलशृङ्‌गरवोत्सवाढ्यः । वत्सान् गृणन्ननुगगीत पवित्रकीर्तिः गोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम् ॥ ४७ ॥
barhaprasūna navadhātuvicitritāṅ‌gaḥ proddāmaveṇudalaśṛṅ‌garavotsavāḍhyaḥ | vatsān gṛṇannanugagīta pavitrakīrtiḥ gopīdṛgutsavadṛśiḥ praviveśa goṣṭham || 47 ||

Adhyaya:    14

Shloka :    47

( अनुष्टुप् )
अद्यानेन महाव्यालो यशोदानन्दसूनुना । हतोऽविता वयं चास्माद् इति बाला व्रजे जगुः ॥ ४८ ॥
adyānena mahāvyālo yaśodānandasūnunā | hato'vitā vayaṃ cāsmād iti bālā vraje jaguḥ || 48 ||

Adhyaya:    14

Shloka :    48

श्रीराजोवाच ।
ब्रह्मन् परोद्‍भवे कृष्णे इयान्प्रेमा कथं भवेत् । योऽभूतपूर्वस्तोकेषु स्वोद्‍भवेष्वपि कथ्यताम् ॥ ४९ ॥
brahman parod‍bhave kṛṣṇe iyānpremā kathaṃ bhavet | yo'bhūtapūrvastokeṣu svod‍bhaveṣvapi kathyatām || 49 ||

Adhyaya:    14

Shloka :    49

श्रीशुक उवाच ।
सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः । इतरेऽपत्यवित्ताद्याः तद्वल्लभतयैव हि ॥ ५० ॥
sarveṣāmapi bhūtānāṃ nṛpa svātmaiva vallabhaḥ | itare'patyavittādyāḥ tadvallabhatayaiva hi || 50 ||

Adhyaya:    14

Shloka :    50

तद् राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम् । न तथा ममतालम्बि पुत्रवित्तगृहादिषु ॥ ५१ ॥
tad rājendra yathā snehaḥ svasvakātmani dehinām | na tathā mamatālambi putravittagṛhādiṣu || 51 ||

Adhyaya:    14

Shloka :    51

देहात्मवादिनां पुंसां अपि राजन्यसत्तम । यथा देहः प्रियतमः तथा न ह्यनु ये च तम् ॥ ५२ ॥
dehātmavādināṃ puṃsāṃ api rājanyasattama | yathā dehaḥ priyatamaḥ tathā na hyanu ye ca tam || 52 ||

Adhyaya:    14

Shloka :    52

देहोऽपि ममताभाक् चेत् तर्ह्यसौ नात्मवत् प्रियः । यज्जीर्यत्यपि देहेऽस्मिन् जीविताशा बलीयसी ॥ ५३ ॥
deho'pi mamatābhāk cet tarhyasau nātmavat priyaḥ | yajjīryatyapi dehe'smin jīvitāśā balīyasī || 53 ||

Adhyaya:    14

Shloka :    53

तस्मात् प्रियतमः स्वात्मा सर्वेषामपि देहिनाम् । तदर्थमेव सकलं जगद् एतत् चराचरम् ॥ ५४ ॥
tasmāt priyatamaḥ svātmā sarveṣāmapi dehinām | tadarthameva sakalaṃ jagad etat carācaram || 54 ||

Adhyaya:    14

Shloka :    54

कृष्णमेनमवेहि त्वं आत्मानं अखिलात्मनाम् । जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥ ५५ ॥
kṛṣṇamenamavehi tvaṃ ātmānaṃ akhilātmanām | jagaddhitāya so'pyatra dehīvābhāti māyayā || 55 ||

Adhyaya:    14

Shloka :    55

वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च । भगवद् रूपमखिलं नान्यद् वस्त्विह किञ्चन ॥ ५६ ॥
vastuto jānatāmatra kṛṣṇaṃ sthāsnu cariṣṇu ca | bhagavad rūpamakhilaṃ nānyad vastviha kiñcana || 56 ||

Adhyaya:    14

Shloka :    56

सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः । तस्यापि भगवान्कृष्णः किं अतद्वस्तु रूप्यताम् ॥ ५७ ॥
sarveṣāmapi vastūnāṃ bhāvārtho bhavati sthitaḥ | tasyāpi bhagavānkṛṣṇaḥ kiṃ atadvastu rūpyatām || 57 ||

Adhyaya:    14

Shloka :    57

( मिश्र )
समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशो मुरारेः । भवाम्बुधिर्वत्सपदं परं पदं पदं पदं यद् विपदां न तेषाम् ॥ ५८ ॥
samāśritā ye padapallavaplavaṃ mahatpadaṃ puṇyayaśo murāreḥ | bhavāmbudhirvatsapadaṃ paraṃ padaṃ padaṃ padaṃ yad vipadāṃ na teṣām || 58 ||

Adhyaya:    14

Shloka :    58

( अनुष्टुप् )
एतत्ते सर्वमाख्यातं यत् पृष्टोऽहमिह त्वया । यत् कौमारे हरिकृतं पौगण्डे परिकीर्तितम् ॥ ५९ ॥
etatte sarvamākhyātaṃ yat pṛṣṭo'hamiha tvayā | yat kaumāre harikṛtaṃ paugaṇḍe parikīrtitam || 59 ||

Adhyaya:    14

Shloka :    59

( मिश्र )
एतत्सुहृद्‌भिश्चरितं मुरारेः अघार्दनं शाद्वलजेमनं च । व्यक्तेतरद् रूपमजोर्वभिष्टवं शृण्वन् गृणन्नेति नरोऽखिलार्थान् ॥ ६० ॥
etatsuhṛd‌bhiścaritaṃ murāreḥ aghārdanaṃ śādvalajemanaṃ ca | vyaktetarad rūpamajorvabhiṣṭavaṃ śṛṇvan gṛṇanneti naro'khilārthān || 60 ||

Adhyaya:    14

Shloka :    60

( अनुष्टुप् )
एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे । निलायनैः सेतुबन्धैः मर्कटोत्प्लवनादिभिः ॥ ६१ ॥
evaṃ vihāraiḥ kaumāraiḥ kaumāraṃ jahaturvraje | nilāyanaiḥ setubandhaiḥ markaṭotplavanādibhiḥ || 61 ||

Adhyaya:    14

Shloka :    61

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्दशोऽध्यायः ॥ १४ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe caturdaśo'dhyāyaḥ || 14 ||

Adhyaya:    14

Shloka :    62

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    14

Shloka :    63

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In