ते तत्र तत्राब्जयवाङ्कुशाशनि ध्वजोपपन्नानि पदानि विश्पतेः । मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणा ययुरङ्ग सत्वराः ॥ १८ ॥
PADACHEDA
ते तत्र तत्र अब्ज-यव-अङ्कुश-अशनि ध्वज-उपपन्नानि पदानि विश्पतेः । मार्गे गवामन्य-पद-अन्तर-अन्तरे निरीक्षमाणाः ययुः अङ्ग स त्वराः ॥ १८ ॥
TRANSLITERATION
te tatra tatra abja-yava-aṅkuśa-aśani dhvaja-upapannāni padāni viśpateḥ . mārge gavāmanya-pada-antara-antare nirīkṣamāṇāḥ yayuḥ aṅga sa tvarāḥ .. 18 ..
तम् जिह्वया द्वि-शिखया परिलेलिहानम् द्वे सृक्किणी हि अति कराल-विष-अग्नि-दृष्टिम् । क्रीडन् अमुम् परिससार यथा खग-इन्द्रः बभ्राम सः अपि अवसरम् प्रसमीक्षमाणः ॥ २५ ॥
TRANSLITERATION
tam jihvayā dvi-śikhayā parilelihānam dve sṛkkiṇī hi ati karāla-viṣa-agni-dṛṣṭim . krīḍan amum parisasāra yathā khaga-indraḥ babhrāma saḥ api avasaram prasamīkṣamāṇaḥ .. 25 ..
अनुग्रहोऽयं भवतः कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः । यद् दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४ ॥
PADACHEDA
अनुग्रहः अयम् भवतः कृतः हि नः दण्डः असताम् ते खलु कल्मष-अपहः । यत् दन्दशूक-त्वम् अमुष्य देहिनः क्रोधः अपि ते अनुग्रहः एव सम्मतः ॥ ३४ ॥
TRANSLITERATION
anugrahaḥ ayam bhavataḥ kṛtaḥ hi naḥ daṇḍaḥ asatām te khalu kalmaṣa-apahaḥ . yat dandaśūka-tvam amuṣya dehinaḥ krodhaḥ api te anugrahaḥ eva sammataḥ .. 34 ..
तस्यैव तेऽमूस्तनवस्त्रिलोक्यां शान्ता अशान्ता उत मूढयोनयः । शान्ताः प्रियास्ते ह्यधुनावितुं सतां स्थातुश्च ते धर्मपरीप्सयेहतः ॥ ५० ॥
PADACHEDA
तस्य एव ते अमूः तनवः त्रिलोक्याम् शान्ताः अ शान्ताः उत मूढ-योनयः । शान्ताः प्रियाः ते हि अधुना अवितुम् सताम् स्थातुः च ते धर्म-परीप्सया ईहतः ॥ ५० ॥
TRANSLITERATION
tasya eva te amūḥ tanavaḥ trilokyām śāntāḥ a śāntāḥ uta mūḍha-yonayaḥ . śāntāḥ priyāḥ te hi adhunā avitum satām sthātuḥ ca te dharma-parīpsayā īhataḥ .. 50 ..
इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः । नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् । स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यतां नदी ॥ ६० ॥
PADACHEDA
इति आकर्ण्य वचः प्राह भगवान् कार्य-मानुषः । न अत्र स्थेयम् त्वया सर्प समुद्रम् याहि मा चिरम् । स्व-ज्ञाति-अपत्य-दार-आढ्यः गो-नृभिः भुज्यताम् नदी ॥ ६० ॥