Bhagavata Purana

Adhyaya - 16

Expulsion of Kaliya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच । ( अनुष्टुप् )
विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः । तस्या विशुद्धिमन्विच्छन्सर्पं तमुदवासयत् ॥ १ ॥
vilokya dūṣitāṃ kṛṣṇāṃ kṛṣṇaḥ kṛṣṇāhinā vibhuḥ | tasyā viśuddhimanvicchansarpaṃ tamudavāsayat || 1 ||

Adhyaya:    16

Shloka :    1

श्रीराजोवाच ।
कथमन्तर्जलेऽगाधे न्यगृह्णाद् भगवानहिम् । स वै बहुयुगावासं यथाऽऽसीद् विप्र कथ्यताम् ॥ २ ॥
kathamantarjale'gādhe nyagṛhṇād bhagavānahim | sa vai bahuyugāvāsaṃ yathā''sīd vipra kathyatām || 2 ||

Adhyaya:    16

Shloka :    2

ब्रह्मन्भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः । गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ॥ ३ ॥
brahmanbhagavatastasya bhūmnaḥ svacchandavartinaḥ | gopālodāracaritaṃ kastṛpyetāmṛtaṃ juṣan || 3 ||

Adhyaya:    16

Shloka :    3

श्रीशुक उवाच ।
कालिन्द्यां कालियस्यासीद् ह्रदः कश्चिद् विषाग्निना । श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः ॥ ४ ॥
kālindyāṃ kāliyasyāsīd hradaḥ kaścid viṣāgninā | śrapyamāṇapayā yasmin patantyuparigāḥ khagāḥ || 4 ||

Adhyaya:    16

Shloka :    4

विप्रुष्मता विषदोर्मि मारुतेनाभिमर्शिताः । म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्‌गमाः ॥ ५ ॥
vipruṣmatā viṣadormi mārutenābhimarśitāḥ | mriyante tīragā yasya prāṇinaḥ sthirajaṅ‌gamāḥ || 5 ||

Adhyaya:    16

Shloka :    5

( वसंततिलका )
तं चण्डवेगविषवीर्यमवेक्ष्य तेन दुष्टां नदीं च खलसंयमनावतारः । कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्‌गम् आस्फोट्य गाढरशनो न्यपतद् विषोदे ॥ ६ ॥
taṃ caṇḍavegaviṣavīryamavekṣya tena duṣṭāṃ nadīṃ ca khalasaṃyamanāvatāraḥ | kṛṣṇaḥ kadambamadhiruhya tato'tituṅ‌gam āsphoṭya gāḍharaśano nyapatad viṣode || 6 ||

Adhyaya:    16

Shloka :    6

सर्पह्रदः पुरुषसारनिपातवेग संक्षोभितोरगविषोच्छ्वसिताम्बुराशिः । पर्यक्‌प्लुतो विषकषायबिभीषणोर्मिः धावन् धनुःशतमनन्तबलस्य किं तत् ॥ ७ ॥
sarpahradaḥ puruṣasāranipātavega saṃkṣobhitoragaviṣocchvasitāmburāśiḥ | paryak‌pluto viṣakaṣāyabibhīṣaṇormiḥ dhāvan dhanuḥśatamanantabalasya kiṃ tat || 7 ||

Adhyaya:    16

Shloka :    7

तस्य ह्रदे विहरतो भुजदण्डघूर्ण वार्घोषमङ्‌ग वरवारणविक्रमस्य । आश्रुत्य तत् स्वसदनाभिभवं निरीक्ष्य चक्षुःश्रवाः समसरत् तदमृष्यमाणः ॥ ८ ॥
tasya hrade viharato bhujadaṇḍaghūrṇa vārghoṣamaṅ‌ga varavāraṇavikramasya | āśrutya tat svasadanābhibhavaṃ nirīkṣya cakṣuḥśravāḥ samasarat tadamṛṣyamāṇaḥ || 8 ||

Adhyaya:    16

Shloka :    8

तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् । क्रीडन्तमप्रतिभयं कमलोदराङ्‌घ्रिं सन्दश्य मर्मसु रुषा भुजया चछाद ॥ ९ ॥
taṃ prekṣaṇīyasukumāraghanāvadātaṃ śrīvatsapītavasanaṃ smitasundarāsyam | krīḍantamapratibhayaṃ kamalodarāṅ‌ghriṃ sandaśya marmasu ruṣā bhujayā cachāda || 9 ||

Adhyaya:    16

Shloka :    9

तं नागभोगपरिवीतमदृष्टचेष्टम् आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः । कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा दुःखानुशोकभयमूढधियो निपेतुः ॥ १० ॥
taṃ nāgabhogaparivītamadṛṣṭaceṣṭam ālokya tatpriyasakhāḥ paśupā bhṛśārtāḥ | kṛṣṇe'rpitātmasuhṛdarthakalatrakāmā duḥkhānuśokabhayamūḍhadhiyo nipetuḥ || 10 ||

Adhyaya:    16

Shloka :    10

( अनुष्टुप् )
गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः । कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे ॥ ११ ॥
gāvo vṛṣā vatsataryaḥ krandamānāḥ suduḥkhitāḥ | kṛṣṇe nyastekṣaṇā bhītā rudatya iva tasthire || 11 ||

Adhyaya:    16

Shloka :    11

अथ व्रजे महोत्पाताः त्रिविधा ह्यतिदारुणाः । उत्पेतुर्भुवि दिव्यात्मन् यासन्नभयशंसिनः ॥ १२ ॥
atha vraje mahotpātāḥ trividhā hyatidāruṇāḥ | utpeturbhuvi divyātman yāsannabhayaśaṃsinaḥ || 12 ||

Adhyaya:    16

Shloka :    12

तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः । विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ॥ १३ ॥
tānālakṣya bhayodvignā gopā nandapurogamāḥ | vinā rāmeṇa gāḥ kṛṣṇaṃ jñātvā cārayituṃ gatam || 13 ||

Adhyaya:    16

Shloka :    13

तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद् विदः । तत् प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः ॥ १४ ॥
tairdurnimittairnidhanaṃ matvā prāptamatad vidaḥ | tat prāṇāstanmanaskāste duḥkhaśokabhayāturāḥ || 14 ||

Adhyaya:    16

Shloka :    14

आबालवृद्धवनिताः सर्वेऽङ्‌ग पशुवृत्तयः । निर्जग्मुर्गोकुलाद् दीनाः कृष्णदर्शनलालसाः ॥ १५ ॥
ābālavṛddhavanitāḥ sarve'ṅ‌ga paśuvṛttayaḥ | nirjagmurgokulād dīnāḥ kṛṣṇadarśanalālasāḥ || 15 ||

Adhyaya:    16

Shloka :    15

तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बलः । प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः ॥ २६॥
tāṃstathā kātarān vīkṣya bhagavān mādhavo balaḥ | prahasya kiñcinnovāca prabhāvajño'nujasya saḥ || 26||

Adhyaya:    16

Shloka :    16

तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः । भगवत् लक्षणैर्जग्मुः पदव्या यमुनातटम् ॥ १७ ॥
te'nveṣamāṇā dayitaṃ kṛṣṇaṃ sūcitayā padaiḥ | bhagavat lakṣaṇairjagmuḥ padavyā yamunātaṭam || 17 ||

Adhyaya:    16

Shloka :    17

( इंद्रवंशा )
ते तत्र तत्राब्जयवाङ्‌कुशाशनि ध्वजोपपन्नानि पदानि विश्पतेः । मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणा ययुरङ्‌ग सत्वराः ॥ १८ ॥
te tatra tatrābjayavāṅ‌kuśāśani dhvajopapannāni padāni viśpateḥ | mārge gavāmanyapadāntarāntare nirīkṣamāṇā yayuraṅ‌ga satvarāḥ || 18 ||

Adhyaya:    16

Shloka :    18

( वसंततिलका )
अन्तर्ह्रदे भुजगभोगपरीतमारात् । कृष्णं निरीहमुपलभ्य जलाशयान्ते । गोपांश्च मूढधिषणान् परितः पशूंश्च संक्रन्दतः परमकश्मलमापुरार्ताः ॥ १९ ॥
antarhrade bhujagabhogaparītamārāt | kṛṣṇaṃ nirīhamupalabhya jalāśayānte | gopāṃśca mūḍhadhiṣaṇān paritaḥ paśūṃśca saṃkrandataḥ paramakaśmalamāpurārtāḥ || 19 ||

Adhyaya:    16

Shloka :    19

गोप्योऽनुरक्तमनसो भगवत्यनन्ते । तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः । ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् ॥ २० ॥
gopyo'nuraktamanaso bhagavatyanante | tatsauhṛdasmitavilokagiraḥ smarantyaḥ | graste'hinā priyatame bhṛśaduḥkhataptāḥ śūnyaṃ priyavyatihṛtaṃ dadṛśustrilokam || 20 ||

Adhyaya:    16

Shloka :    20

ताः कृष्णमातरमपत्यमनुप्रविष्टां तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः । तास्ता व्रजप्रियकथाः कथयन्त्य आसन् कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः ॥ २१ ॥
tāḥ kṛṣṇamātaramapatyamanupraviṣṭāṃ tulyavyathāḥ samanugṛhya śucaḥ sravantyaḥ | tāstā vrajapriyakathāḥ kathayantya āsan kṛṣṇānane'rpitadṛśo mṛtakapratīkāḥ || 21 ||

Adhyaya:    16

Shloka :    21

( अनुष्टुप् )
कृष्णप्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् । प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित् ॥ २२ ॥
kṛṣṇaprāṇān nirviśato nandādīn vīkṣya taṃ hradam | pratyaṣedhat sa bhagavān rāmaḥ kṛṣṇānubhāvavit || 22 ||

Adhyaya:    16

Shloka :    22

( वसंततिलका )
इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य सस्त्रीकुमारमतिदुःखितमात्महेतोः । आज्ञाय मर्त्यपदवीमनुवर्तमानः स्थित्वा मुहूर्तमुदतिष्ठदुरङ्‌गबन्धात् ॥ २३ ॥
itthaṃ svagokulamananyagatiṃ nirīkṣya sastrīkumāramatiduḥkhitamātmahetoḥ | ājñāya martyapadavīmanuvartamānaḥ sthitvā muhūrtamudatiṣṭhaduraṅ‌gabandhāt || 23 ||

Adhyaya:    16

Shloka :    23

तत्प्रथ्यमानवपुषा व्यथितात्मभोगः त्यक्त्वोन्नमय्य कुपितः स्वफणान्भुजङ्‌गः । तस्थौ श्वसन् श्वसनरन्ध्रविषाम्बरीष स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः ॥ २४ ॥
tatprathyamānavapuṣā vyathitātmabhogaḥ tyaktvonnamayya kupitaḥ svaphaṇānbhujaṅ‌gaḥ | tasthau śvasan śvasanarandhraviṣāmbarīṣa stabdhekṣaṇolmukamukho harimīkṣamāṇaḥ || 24 ||

Adhyaya:    16

Shloka :    24

तं जिह्वया द्विशिखया परिलेलिहानं द्वे सृक्किणी ह्यतिकरालविषाग्निदृष्टिम् । क्रीडन्नमुं परिससार यथा खगेन्द्रो बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः ॥ २५ ॥
taṃ jihvayā dviśikhayā parilelihānaṃ dve sṛkkiṇī hyatikarālaviṣāgnidṛṣṭim | krīḍannamuṃ parisasāra yathā khagendro babhrāma so'pyavasaraṃ prasamīkṣamāṇaḥ || 25 ||

Adhyaya:    16

Shloka :    25

एवं परिभ्रमहतौजसमुन्नतांसम् आनम्य तत्पृथुशिरःस्वधिरूढ आद्यः । तन्मूर्धरत्‍ननिकरस्पर्शातिताम्र पादाम्बुजोऽखिलकलादिगुरुर्ननर्त ॥ २६ ॥
evaṃ paribhramahataujasamunnatāṃsam ānamya tatpṛthuśiraḥsvadhirūḍha ādyaḥ | tanmūrdharat‍nanikarasparśātitāmra pādāmbujo'khilakalādigururnanarta || 26 ||

Adhyaya:    16

Shloka :    26

तं नर्तुमुद्यतमवेक्ष्य तदा तदीय गन्धर्वसिद्धमुनिचारणदेववध्वः । प्रीत्या मृदङ्‌गपणवानकवाद्यगीत पुष्पोपहारनुतिभिः सहसोपसेदुः ॥ २७ ॥
taṃ nartumudyatamavekṣya tadā tadīya gandharvasiddhamunicāraṇadevavadhvaḥ | prītyā mṛdaṅ‌gapaṇavānakavādyagīta puṣpopahāranutibhiḥ sahasopaseduḥ || 27 ||

Adhyaya:    16

Shloka :    27

यद् यद् शिरो न नमतेऽङ्‌ग शतैकशीर्ष्णः तत्तन्ममर्द खरदण्डधरोऽङ्‌घ्रिपातैः । क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ्‌ नस्तो वमन् परमकश्मलमाप नागः ॥ २८ ॥
yad yad śiro na namate'ṅ‌ga śataikaśīrṣṇaḥ tattanmamarda kharadaṇḍadharo'ṅ‌ghripātaiḥ | kṣīṇāyuṣo bhramata ulbaṇamāsyato'sṛṅ‌ nasto vaman paramakaśmalamāpa nāgaḥ || 28 ||

Adhyaya:    16

Shloka :    28

तस्याक्षिभिर्गरलमुद्वमतः शिरःसु यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः । नृत्यन् पदानुनमयन् दमयां बभूव पुष्पैः प्रपूजित इवेह पुमान्पुराणः ॥ २९ ॥
tasyākṣibhirgaralamudvamataḥ śiraḥsu yad yat samunnamati niḥśvasato ruṣoccaiḥ | nṛtyan padānunamayan damayāṃ babhūva puṣpaiḥ prapūjita iveha pumānpurāṇaḥ || 29 ||

Adhyaya:    16

Shloka :    29

तच्चित्रताण्डवविरुग्णफणातपत्रो रक्तं मुखैरुरु वमन् नृप भग्नगात्रः । स्मृत्वा चराचरगुरुं पुरुषं पुराणं नारायणं तमरणं मनसा जगाम ॥ ३० ॥
taccitratāṇḍavavirugṇaphaṇātapatro raktaṃ mukhairuru vaman nṛpa bhagnagātraḥ | smṛtvā carācaraguruṃ puruṣaṃ purāṇaṃ nārāyaṇaṃ tamaraṇaṃ manasā jagāma || 30 ||

Adhyaya:    16

Shloka :    30

कृष्णस्य गर्भजगतोऽतिभरावसन्नं पार्ष्णिप्रहारपरिरुग्णफणातपत्रम् । दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्‍न्य आर्ताः श्लथद्वसन भूषणकेशबन्धाः ॥ ३१ ॥
kṛṣṇasya garbhajagato'tibharāvasannaṃ pārṣṇiprahāraparirugṇaphaṇātapatram | dṛṣṭvāhimādyamupaseduramuṣya pat‍nya ārtāḥ ślathadvasana bhūṣaṇakeśabandhāḥ || 31 ||

Adhyaya:    16

Shloka :    31

तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः कायं निधाय भुवि भूतपतिं प्रणेमुः । साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तुः मोक्षेप्सवः शरणदं शरणं प्रपन्नाः ॥ ३२ ॥
tāstaṃ suvignamanaso'tha puraskṛtārbhāḥ kāyaṃ nidhāya bhuvi bhūtapatiṃ praṇemuḥ | sādhvyaḥ kṛtāñjalipuṭāḥ śamalasya bhartuḥ mokṣepsavaḥ śaraṇadaṃ śaraṇaṃ prapannāḥ || 32 ||

Adhyaya:    16

Shloka :    32

नागपत्‍न्य ऊचुः । ( इंद्रवज्रा )
न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिन् तवावतारः खलनिग्रहाय । रिपोः सुतानामपि तुल्यदृष्टेः धत्से दमं फलमेवानुशंसन् ॥ ३३ ॥
nyāyyo hi daṇḍaḥ kṛtakilbiṣe'smin tavāvatāraḥ khalanigrahāya | ripoḥ sutānāmapi tulyadṛṣṭeḥ dhatse damaṃ phalamevānuśaṃsan || 33 ||

Adhyaya:    16

Shloka :    33

( वंशस्था )
अनुग्रहोऽयं भवतः कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः । यद् दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४ ॥
anugraho'yaṃ bhavataḥ kṛto hi no daṇḍo'satāṃ te khalu kalmaṣāpahaḥ | yad dandaśūkatvamamuṣya dehinaḥ krodho'pi te'nugraha eva sammataḥ || 34 ||

Adhyaya:    16

Shloka :    34

( उपेंद्रवज्रा )
तपः सुतप्तं किमनेन पूर्वं निरस्तमानेन च मानदेन । धर्मोऽथ वा सर्वजनानुकम्पया यतो भवांस्तुष्यति सर्वजीवः ॥ ३५ ॥
tapaḥ sutaptaṃ kimanena pūrvaṃ nirastamānena ca mānadena | dharmo'tha vā sarvajanānukampayā yato bhavāṃstuṣyati sarvajīvaḥ || 35 ||

Adhyaya:    16

Shloka :    35

( मिश्र )
कस्यानुभावोऽस्य न देव विद्महे तवाङ्‌घ्रिरेणु स्पर्शाधिकारः । यद्वाञ्छया श्रीर्ललनाचरत्तपो विहाय कामान् सुचिरं धृतव्रता ॥ ३६ ॥
kasyānubhāvo'sya na deva vidmahe tavāṅ‌ghrireṇu sparśādhikāraḥ | yadvāñchayā śrīrlalanācarattapo vihāya kāmān suciraṃ dhṛtavratā || 36 ||

Adhyaya:    16

Shloka :    36

न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठ्यं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥ ३७ ॥
na nākapṛṣṭhaṃ na ca sārvabhaumaṃ na pārameṣṭhyaṃ na rasādhipatyam | na yogasiddhīrapunarbhavaṃ vā vāñchanti yatpādarajaḥprapannāḥ || 37 ||

Adhyaya:    16

Shloka :    37

तदेष नाथाप दुरापमन्यैः तमोजनिः क्रोधवशोऽप्यहीशः । संसारचक्रे भ्रमतः शरीरिणो यदिच्छतः स्याद् विभवः समक्षः ॥ ३८ ॥
tadeṣa nāthāpa durāpamanyaiḥ tamojaniḥ krodhavaśo'pyahīśaḥ | saṃsāracakre bhramataḥ śarīriṇo yadicchataḥ syād vibhavaḥ samakṣaḥ || 38 ||

Adhyaya:    16

Shloka :    38

( अनुष्टुप् )
नमस्तुभ्यं भगवते पुरुषाय महात्मने । भूतावासाय भूताय पराय परमात्मने ॥ ३९ ॥
namastubhyaṃ bhagavate puruṣāya mahātmane | bhūtāvāsāya bhūtāya parāya paramātmane || 39 ||

Adhyaya:    16

Shloka :    39

ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये । अगुणायाविकाराय नमस्तेऽप्राकृताय च ॥ ४० ॥
jñānavijñānanidhaye brahmaṇe'nantaśaktaye | aguṇāyāvikārāya namaste'prākṛtāya ca || 40 ||

Adhyaya:    16

Shloka :    40

कालाय कालनाभाय कालावयवसाक्षिणे । विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे ॥ ४१ ॥
kālāya kālanābhāya kālāvayavasākṣiṇe | viśvāya tadupadraṣṭre tatkartre viśvahetave || 41 ||

Adhyaya:    16

Shloka :    41

भूतमात्रेन्द्रियप्राण मनोबुद्ध्याशयात्मने । त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ॥ ४२ ॥
bhūtamātrendriyaprāṇa manobuddhyāśayātmane | triguṇenābhimānena gūḍhasvātmānubhūtaye || 42 ||

Adhyaya:    16

Shloka :    42

नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते । नानावादानुरोधाय वाच्यवाचक शक्तये ॥ ४३ ॥
namo'nantāya sūkṣmāya kūṭasthāya vipaścite | nānāvādānurodhāya vācyavācaka śaktaye || 43 ||

Adhyaya:    16

Shloka :    43

नमः प्रमाणमूलाय कवये शास्त्रयोनये । प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥ ४४ ॥
namaḥ pramāṇamūlāya kavaye śāstrayonaye | pravṛttāya nivṛttāya nigamāya namo namaḥ || 44 ||

Adhyaya:    16

Shloka :    44

नमः कृष्णाय रामाय वसुदेवसुताय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ ४५ ॥
namaḥ kṛṣṇāya rāmāya vasudevasutāya ca | pradyumnāyāniruddhāya sātvatāṃ pataye namaḥ || 45 ||

Adhyaya:    16

Shloka :    45

नमो गुणप्रदीपाय गुणात्मच्छादनाय च । गुणवृत्त्युपलक्ष्याय गुणद्रष्टे स्वसंविदे ॥ ४६ ॥
namo guṇapradīpāya guṇātmacchādanāya ca | guṇavṛttyupalakṣyāya guṇadraṣṭe svasaṃvide || 46 ||

Adhyaya:    16

Shloka :    46

अव्याकृतविहाराय सर्वव्याकृतसिद्धये । हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने ॥ ४७ ॥
avyākṛtavihārāya sarvavyākṛtasiddhaye | hṛṣīkeśa namaste'stu munaye maunaśīline || 47 ||

Adhyaya:    16

Shloka :    47

परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः । अविश्वाय च विश्वाय तद्द्रष्टेऽस्य च हेतवे ॥ ४८ ॥
parāvaragatijñāya sarvādhyakṣāya te namaḥ | aviśvāya ca viśvāya taddraṣṭe'sya ca hetave || 48 ||

Adhyaya:    16

Shloka :    48

( मिश्र )
त्वं ह्यस्य जन्मस्थितिसंयमान् प्रभो गुणैरनीहोऽकृत कालशक्तिधृक् । तत्तत् स्वभावान् प्रतिबोधयन् सतः समीक्षयामोघविहार ईहसे ॥ ४९ ॥
tvaṃ hyasya janmasthitisaṃyamān prabho guṇairanīho'kṛta kālaśaktidhṛk | tattat svabhāvān pratibodhayan sataḥ samīkṣayāmoghavihāra īhase || 49 ||

Adhyaya:    16

Shloka :    49

( इंद्रवंशा )
तस्यैव तेऽमूस्तनवस्त्रिलोक्यां शान्ता अशान्ता उत मूढयोनयः । शान्ताः प्रियास्ते ह्यधुनावितुं सतां स्थातुश्च ते धर्मपरीप्सयेहतः ॥ ५० ॥
tasyaiva te'mūstanavastrilokyāṃ śāntā aśāntā uta mūḍhayonayaḥ | śāntāḥ priyāste hyadhunāvituṃ satāṃ sthātuśca te dharmaparīpsayehataḥ || 50 ||

Adhyaya:    16

Shloka :    50

( अनुष्टुप् )
अपराधः सकृद् भर्त्रा सोढव्यः स्वप्रजाकृतः । क्षन्तुमर्हसि शान्तात्मम् मूढस्य त्वामजानतः ॥ ५१ ॥
aparādhaḥ sakṛd bhartrā soḍhavyaḥ svaprajākṛtaḥ | kṣantumarhasi śāntātmam mūḍhasya tvāmajānataḥ || 51 ||

Adhyaya:    16

Shloka :    51

अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः । स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ॥ ५२ ॥
anugṛhṇīṣva bhagavan prāṇāṃstyajati pannagaḥ | strīṇāṃ naḥ sādhuśocyānāṃ patiḥ prāṇaḥ pradīyatām || 52 ||

Adhyaya:    16

Shloka :    52

विधेहि ते किङ्‌करीणां अनुष्ठेयं तवाज्ञया । यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतो भयात् ॥ ५३ ॥
vidhehi te kiṅ‌karīṇāṃ anuṣṭheyaṃ tavājñayā | yacchraddhayānutiṣṭhan vai mucyate sarvato bhayāt || 53 ||

Adhyaya:    16

Shloka :    53

श्रीशुक उवाच ।
इत्थं स नागपत्‍नीभिः भगवान् समभिष्टुतः । मूर्च्छितं भग्नशिरसं विससर्जाङ्‌घ्रिकुट्टनैः ॥ ५४ ॥
itthaṃ sa nāgapat‍nībhiḥ bhagavān samabhiṣṭutaḥ | mūrcchitaṃ bhagnaśirasaṃ visasarjāṅ‌ghrikuṭṭanaiḥ || 54 ||

Adhyaya:    16

Shloka :    54

प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम् । कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः ॥ ५५ ॥
pratilabdhendriyaprāṇaḥ kāliyaḥ śanakairharim | kṛcchrāt samucchvasan dīnaḥ kṛṣṇaṃ prāha kṛtāñjaliḥ || 55 ||

Adhyaya:    16

Shloka :    55

कालिय उवाच ।
वयं खलाः सहोत्पत्त्या तमसा दीर्घमन्यवः । स्वभावो दुस्त्यजो नाथ लोकानां यदसद्‍ग्रहः ॥ ५६ ॥
vayaṃ khalāḥ sahotpattyā tamasā dīrghamanyavaḥ | svabhāvo dustyajo nātha lokānāṃ yadasad‍grahaḥ || 56 ||

Adhyaya:    16

Shloka :    56

त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम् । नानास्वभाववीर्यौजो योनिबीजाशयाकृति ॥ ५७ ॥
tvayā sṛṣṭamidaṃ viśvaṃ dhātarguṇavisarjanam | nānāsvabhāvavīryaujo yonibījāśayākṛti || 57 ||

Adhyaya:    16

Shloka :    57

वयं च तत्र भगवन् सर्पा जात्युरुमन्यवः । कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः स्वयम् ॥ ५८ ॥
vayaṃ ca tatra bhagavan sarpā jātyurumanyavaḥ | kathaṃ tyajāmastvanmāyāṃ dustyajāṃ mohitāḥ svayam || 58 ||

Adhyaya:    16

Shloka :    58

भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः । अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः ॥ ५९ ॥
bhavān hi kāraṇaṃ tatra sarvajño jagadīśvaraḥ | anugrahaṃ nigrahaṃ vā manyase tad vidhehi naḥ || 59 ||

Adhyaya:    16

Shloka :    59

श्रीशुक उवाच ।
इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः । नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् । स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यतां नदी ॥ ६० ॥
ityākarṇya vacaḥ prāha bhagavān kāryamānuṣaḥ | nātra stheyaṃ tvayā sarpa samudraṃ yāhi mā ciram | svajñātyapatyadārāḍhyo gonṛbhirbhujyatāṃ nadī || 60 ||

Adhyaya:    16

Shloka :    60

य एतत् संस्मरेन् मर्त्यः तुभ्यं मदनुशासनम् । कीर्तयन् उभयोः सन्ध्योः न युष्मद् भयमाप्नुयात् ॥ ६१ ॥
ya etat saṃsmaren martyaḥ tubhyaṃ madanuśāsanam | kīrtayan ubhayoḥ sandhyoḥ na yuṣmad bhayamāpnuyāt || 61 ||

Adhyaya:    16

Shloka :    61

योऽस्मिन् स्नात्वा मदाक्रीडे देवादीन् तर्पयेज्जलैः । उपोष्य मां स्मरन्नर्चेत् सर्वपापैः प्रमुच्यते ॥ ६२ ॥
yo'smin snātvā madākrīḍe devādīn tarpayejjalaiḥ | upoṣya māṃ smarannarcet sarvapāpaiḥ pramucyate || 62 ||

Adhyaya:    16

Shloka :    62

द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रितः । यद् भयात्स सुपर्णस्त्वां नाद्यान्मत्पाद लाञ्छितम् ॥ ६३ ॥
dvīpaṃ ramaṇakaṃ hitvā hradametamupāśritaḥ | yad bhayātsa suparṇastvāṃ nādyānmatpāda lāñchitam || 63 ||

Adhyaya:    16

Shloka :    63

श्रीऋषिरुवाच ।
एवमुक्तो भगवता कृष्णेनाद्‌भुतकर्मणा । तं पूजयामास मुदा नागपत्‍न्यश्च सादरम् ॥ ६४ ॥
evamukto bhagavatā kṛṣṇenād‌bhutakarmaṇā | taṃ pūjayāmāsa mudā nāgapat‍nyaśca sādaram || 64 ||

Adhyaya:    16

Shloka :    64

दिव्याम्बरस्रङ्‌ मणिभिः परार्ध्यैरपि भूषणैः । दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ॥ ६५ ॥
divyāmbarasraṅ‌ maṇibhiḥ parārdhyairapi bhūṣaṇaiḥ | divyagandhānulepaiśca mahatyotpalamālayā || 65 ||

Adhyaya:    16

Shloka :    65

पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् । ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥ ६६ ॥
pūjayitvā jagannāthaṃ prasādya garuḍadhvajam | tataḥ prīto'bhyanujñātaḥ parikramyābhivandya tam || 66 ||

Adhyaya:    16

Shloka :    66

सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह । तदैव सामृतजला यमुना निर्विषाभवत् । अनुग्रहाद् भगवतः क्रीडामानुषरूपिणः ॥ ६७ ॥
sakalatrasuhṛtputro dvīpamabdherjagāma ha | tadaiva sāmṛtajalā yamunā nirviṣābhavat | anugrahād bhagavataḥ krīḍāmānuṣarūpiṇaḥ || 67 ||

Adhyaya:    16

Shloka :    67

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षोडशोऽध्यायः ॥ १६ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe ṣoḍaśo'dhyāyaḥ || 16 ||

Adhyaya:    16

Shloka :    68

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    16

Shloka :    69

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In