| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः । तस्या विशुद्धिमन्विच्छन्सर्पं तमुदवासयत् ॥ १ ॥
vilokya dūṣitāṃ kṛṣṇāṃ kṛṣṇaḥ kṛṣṇāhinā vibhuḥ . tasyā viśuddhimanvicchansarpaṃ tamudavāsayat .. 1 ..
श्रीराजोवाच ।
कथमन्तर्जलेऽगाधे न्यगृह्णाद् भगवानहिम् । स वै बहुयुगावासं यथाऽऽसीद् विप्र कथ्यताम् ॥ २ ॥
kathamantarjale'gādhe nyagṛhṇād bhagavānahim . sa vai bahuyugāvāsaṃ yathā''sīd vipra kathyatām .. 2 ..
ब्रह्मन्भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः । गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ॥ ३ ॥
brahmanbhagavatastasya bhūmnaḥ svacchandavartinaḥ . gopālodāracaritaṃ kastṛpyetāmṛtaṃ juṣan .. 3 ..
श्रीशुक उवाच ।
कालिन्द्यां कालियस्यासीद् ह्रदः कश्चिद् विषाग्निना । श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः ॥ ४ ॥
kālindyāṃ kāliyasyāsīd hradaḥ kaścid viṣāgninā . śrapyamāṇapayā yasmin patantyuparigāḥ khagāḥ .. 4 ..
विप्रुष्मता विषदोर्मि मारुतेनाभिमर्शिताः । म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः ॥ ५ ॥
vipruṣmatā viṣadormi mārutenābhimarśitāḥ . mriyante tīragā yasya prāṇinaḥ sthirajaṅgamāḥ .. 5 ..
( वसंततिलका )
तं चण्डवेगविषवीर्यमवेक्ष्य तेन दुष्टां नदीं च खलसंयमनावतारः । कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गम् आस्फोट्य गाढरशनो न्यपतद् विषोदे ॥ ६ ॥
taṃ caṇḍavegaviṣavīryamavekṣya tena duṣṭāṃ nadīṃ ca khalasaṃyamanāvatāraḥ . kṛṣṇaḥ kadambamadhiruhya tato'tituṅgam āsphoṭya gāḍharaśano nyapatad viṣode .. 6 ..
सर्पह्रदः पुरुषसारनिपातवेग संक्षोभितोरगविषोच्छ्वसिताम्बुराशिः । पर्यक्प्लुतो विषकषायबिभीषणोर्मिः धावन् धनुःशतमनन्तबलस्य किं तत् ॥ ७ ॥
sarpahradaḥ puruṣasāranipātavega saṃkṣobhitoragaviṣocchvasitāmburāśiḥ . paryakpluto viṣakaṣāyabibhīṣaṇormiḥ dhāvan dhanuḥśatamanantabalasya kiṃ tat .. 7 ..
तस्य ह्रदे विहरतो भुजदण्डघूर्ण वार्घोषमङ्ग वरवारणविक्रमस्य । आश्रुत्य तत् स्वसदनाभिभवं निरीक्ष्य चक्षुःश्रवाः समसरत् तदमृष्यमाणः ॥ ८ ॥
tasya hrade viharato bhujadaṇḍaghūrṇa vārghoṣamaṅga varavāraṇavikramasya . āśrutya tat svasadanābhibhavaṃ nirīkṣya cakṣuḥśravāḥ samasarat tadamṛṣyamāṇaḥ .. 8 ..
तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् । क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं सन्दश्य मर्मसु रुषा भुजया चछाद ॥ ९ ॥
taṃ prekṣaṇīyasukumāraghanāvadātaṃ śrīvatsapītavasanaṃ smitasundarāsyam . krīḍantamapratibhayaṃ kamalodarāṅghriṃ sandaśya marmasu ruṣā bhujayā cachāda .. 9 ..
तं नागभोगपरिवीतमदृष्टचेष्टम् आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः । कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा दुःखानुशोकभयमूढधियो निपेतुः ॥ १० ॥
taṃ nāgabhogaparivītamadṛṣṭaceṣṭam ālokya tatpriyasakhāḥ paśupā bhṛśārtāḥ . kṛṣṇe'rpitātmasuhṛdarthakalatrakāmā duḥkhānuśokabhayamūḍhadhiyo nipetuḥ .. 10 ..
( अनुष्टुप् )
गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः । कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे ॥ ११ ॥
gāvo vṛṣā vatsataryaḥ krandamānāḥ suduḥkhitāḥ . kṛṣṇe nyastekṣaṇā bhītā rudatya iva tasthire .. 11 ..
अथ व्रजे महोत्पाताः त्रिविधा ह्यतिदारुणाः । उत्पेतुर्भुवि दिव्यात्मन् यासन्नभयशंसिनः ॥ १२ ॥
atha vraje mahotpātāḥ trividhā hyatidāruṇāḥ . utpeturbhuvi divyātman yāsannabhayaśaṃsinaḥ .. 12 ..
तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः । विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ॥ १३ ॥
tānālakṣya bhayodvignā gopā nandapurogamāḥ . vinā rāmeṇa gāḥ kṛṣṇaṃ jñātvā cārayituṃ gatam .. 13 ..
तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद् विदः । तत् प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः ॥ १४ ॥
tairdurnimittairnidhanaṃ matvā prāptamatad vidaḥ . tat prāṇāstanmanaskāste duḥkhaśokabhayāturāḥ .. 14 ..
आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः । निर्जग्मुर्गोकुलाद् दीनाः कृष्णदर्शनलालसाः ॥ १५ ॥
ābālavṛddhavanitāḥ sarve'ṅga paśuvṛttayaḥ . nirjagmurgokulād dīnāḥ kṛṣṇadarśanalālasāḥ .. 15 ..
तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बलः । प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः ॥ २६॥
tāṃstathā kātarān vīkṣya bhagavān mādhavo balaḥ . prahasya kiñcinnovāca prabhāvajño'nujasya saḥ .. 26..
तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः । भगवत् लक्षणैर्जग्मुः पदव्या यमुनातटम् ॥ १७ ॥
te'nveṣamāṇā dayitaṃ kṛṣṇaṃ sūcitayā padaiḥ . bhagavat lakṣaṇairjagmuḥ padavyā yamunātaṭam .. 17 ..
( इंद्रवंशा )
ते तत्र तत्राब्जयवाङ्कुशाशनि ध्वजोपपन्नानि पदानि विश्पतेः । मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणा ययुरङ्ग सत्वराः ॥ १८ ॥
te tatra tatrābjayavāṅkuśāśani dhvajopapannāni padāni viśpateḥ . mārge gavāmanyapadāntarāntare nirīkṣamāṇā yayuraṅga satvarāḥ .. 18 ..
( वसंततिलका )
अन्तर्ह्रदे भुजगभोगपरीतमारात् । कृष्णं निरीहमुपलभ्य जलाशयान्ते । गोपांश्च मूढधिषणान् परितः पशूंश्च संक्रन्दतः परमकश्मलमापुरार्ताः ॥ १९ ॥
antarhrade bhujagabhogaparītamārāt . kṛṣṇaṃ nirīhamupalabhya jalāśayānte . gopāṃśca mūḍhadhiṣaṇān paritaḥ paśūṃśca saṃkrandataḥ paramakaśmalamāpurārtāḥ .. 19 ..
गोप्योऽनुरक्तमनसो भगवत्यनन्ते । तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः । ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् ॥ २० ॥
gopyo'nuraktamanaso bhagavatyanante . tatsauhṛdasmitavilokagiraḥ smarantyaḥ . graste'hinā priyatame bhṛśaduḥkhataptāḥ śūnyaṃ priyavyatihṛtaṃ dadṛśustrilokam .. 20 ..
ताः कृष्णमातरमपत्यमनुप्रविष्टां तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः । तास्ता व्रजप्रियकथाः कथयन्त्य आसन् कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः ॥ २१ ॥
tāḥ kṛṣṇamātaramapatyamanupraviṣṭāṃ tulyavyathāḥ samanugṛhya śucaḥ sravantyaḥ . tāstā vrajapriyakathāḥ kathayantya āsan kṛṣṇānane'rpitadṛśo mṛtakapratīkāḥ .. 21 ..
( अनुष्टुप् )
कृष्णप्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् । प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित् ॥ २२ ॥
kṛṣṇaprāṇān nirviśato nandādīn vīkṣya taṃ hradam . pratyaṣedhat sa bhagavān rāmaḥ kṛṣṇānubhāvavit .. 22 ..
( वसंततिलका )
इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य सस्त्रीकुमारमतिदुःखितमात्महेतोः । आज्ञाय मर्त्यपदवीमनुवर्तमानः स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात् ॥ २३ ॥
itthaṃ svagokulamananyagatiṃ nirīkṣya sastrīkumāramatiduḥkhitamātmahetoḥ . ājñāya martyapadavīmanuvartamānaḥ sthitvā muhūrtamudatiṣṭhaduraṅgabandhāt .. 23 ..
तत्प्रथ्यमानवपुषा व्यथितात्मभोगः त्यक्त्वोन्नमय्य कुपितः स्वफणान्भुजङ्गः । तस्थौ श्वसन् श्वसनरन्ध्रविषाम्बरीष स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः ॥ २४ ॥
tatprathyamānavapuṣā vyathitātmabhogaḥ tyaktvonnamayya kupitaḥ svaphaṇānbhujaṅgaḥ . tasthau śvasan śvasanarandhraviṣāmbarīṣa stabdhekṣaṇolmukamukho harimīkṣamāṇaḥ .. 24 ..
तं जिह्वया द्विशिखया परिलेलिहानं द्वे सृक्किणी ह्यतिकरालविषाग्निदृष्टिम् । क्रीडन्नमुं परिससार यथा खगेन्द्रो बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः ॥ २५ ॥
taṃ jihvayā dviśikhayā parilelihānaṃ dve sṛkkiṇī hyatikarālaviṣāgnidṛṣṭim . krīḍannamuṃ parisasāra yathā khagendro babhrāma so'pyavasaraṃ prasamīkṣamāṇaḥ .. 25 ..
एवं परिभ्रमहतौजसमुन्नतांसम् आनम्य तत्पृथुशिरःस्वधिरूढ आद्यः । तन्मूर्धरत्ननिकरस्पर्शातिताम्र पादाम्बुजोऽखिलकलादिगुरुर्ननर्त ॥ २६ ॥
evaṃ paribhramahataujasamunnatāṃsam ānamya tatpṛthuśiraḥsvadhirūḍha ādyaḥ . tanmūrdharatnanikarasparśātitāmra pādāmbujo'khilakalādigururnanarta .. 26 ..
तं नर्तुमुद्यतमवेक्ष्य तदा तदीय गन्धर्वसिद्धमुनिचारणदेववध्वः । प्रीत्या मृदङ्गपणवानकवाद्यगीत पुष्पोपहारनुतिभिः सहसोपसेदुः ॥ २७ ॥
taṃ nartumudyatamavekṣya tadā tadīya gandharvasiddhamunicāraṇadevavadhvaḥ . prītyā mṛdaṅgapaṇavānakavādyagīta puṣpopahāranutibhiḥ sahasopaseduḥ .. 27 ..
यद् यद् शिरो न नमतेऽङ्ग शतैकशीर्ष्णः तत्तन्ममर्द खरदण्डधरोऽङ्घ्रिपातैः । क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ् नस्तो वमन् परमकश्मलमाप नागः ॥ २८ ॥
yad yad śiro na namate'ṅga śataikaśīrṣṇaḥ tattanmamarda kharadaṇḍadharo'ṅghripātaiḥ . kṣīṇāyuṣo bhramata ulbaṇamāsyato'sṛṅ nasto vaman paramakaśmalamāpa nāgaḥ .. 28 ..
तस्याक्षिभिर्गरलमुद्वमतः शिरःसु यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः । नृत्यन् पदानुनमयन् दमयां बभूव पुष्पैः प्रपूजित इवेह पुमान्पुराणः ॥ २९ ॥
tasyākṣibhirgaralamudvamataḥ śiraḥsu yad yat samunnamati niḥśvasato ruṣoccaiḥ . nṛtyan padānunamayan damayāṃ babhūva puṣpaiḥ prapūjita iveha pumānpurāṇaḥ .. 29 ..
तच्चित्रताण्डवविरुग्णफणातपत्रो रक्तं मुखैरुरु वमन् नृप भग्नगात्रः । स्मृत्वा चराचरगुरुं पुरुषं पुराणं नारायणं तमरणं मनसा जगाम ॥ ३० ॥
taccitratāṇḍavavirugṇaphaṇātapatro raktaṃ mukhairuru vaman nṛpa bhagnagātraḥ . smṛtvā carācaraguruṃ puruṣaṃ purāṇaṃ nārāyaṇaṃ tamaraṇaṃ manasā jagāma .. 30 ..
कृष्णस्य गर्भजगतोऽतिभरावसन्नं पार्ष्णिप्रहारपरिरुग्णफणातपत्रम् । दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्न्य आर्ताः श्लथद्वसन भूषणकेशबन्धाः ॥ ३१ ॥
kṛṣṇasya garbhajagato'tibharāvasannaṃ pārṣṇiprahāraparirugṇaphaṇātapatram . dṛṣṭvāhimādyamupaseduramuṣya patnya ārtāḥ ślathadvasana bhūṣaṇakeśabandhāḥ .. 31 ..
तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः कायं निधाय भुवि भूतपतिं प्रणेमुः । साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तुः मोक्षेप्सवः शरणदं शरणं प्रपन्नाः ॥ ३२ ॥
tāstaṃ suvignamanaso'tha puraskṛtārbhāḥ kāyaṃ nidhāya bhuvi bhūtapatiṃ praṇemuḥ . sādhvyaḥ kṛtāñjalipuṭāḥ śamalasya bhartuḥ mokṣepsavaḥ śaraṇadaṃ śaraṇaṃ prapannāḥ .. 32 ..
नागपत्‍न्य ऊचुः । ( इंद्रवज्रा )
न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिन् तवावतारः खलनिग्रहाय । रिपोः सुतानामपि तुल्यदृष्टेः धत्से दमं फलमेवानुशंसन् ॥ ३३ ॥
nyāyyo hi daṇḍaḥ kṛtakilbiṣe'smin tavāvatāraḥ khalanigrahāya . ripoḥ sutānāmapi tulyadṛṣṭeḥ dhatse damaṃ phalamevānuśaṃsan .. 33 ..
( वंशस्था )
अनुग्रहोऽयं भवतः कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः । यद् दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४ ॥
anugraho'yaṃ bhavataḥ kṛto hi no daṇḍo'satāṃ te khalu kalmaṣāpahaḥ . yad dandaśūkatvamamuṣya dehinaḥ krodho'pi te'nugraha eva sammataḥ .. 34 ..
( उपेंद्रवज्रा )
तपः सुतप्तं किमनेन पूर्वं निरस्तमानेन च मानदेन । धर्मोऽथ वा सर्वजनानुकम्पया यतो भवांस्तुष्यति सर्वजीवः ॥ ३५ ॥
tapaḥ sutaptaṃ kimanena pūrvaṃ nirastamānena ca mānadena . dharmo'tha vā sarvajanānukampayā yato bhavāṃstuṣyati sarvajīvaḥ .. 35 ..
( मिश्र )
कस्यानुभावोऽस्य न देव विद्महे तवाङ्घ्रिरेणु स्पर्शाधिकारः । यद्वाञ्छया श्रीर्ललनाचरत्तपो विहाय कामान् सुचिरं धृतव्रता ॥ ३६ ॥
kasyānubhāvo'sya na deva vidmahe tavāṅghrireṇu sparśādhikāraḥ . yadvāñchayā śrīrlalanācarattapo vihāya kāmān suciraṃ dhṛtavratā .. 36 ..
न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठ्यं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥ ३७ ॥
na nākapṛṣṭhaṃ na ca sārvabhaumaṃ na pārameṣṭhyaṃ na rasādhipatyam . na yogasiddhīrapunarbhavaṃ vā vāñchanti yatpādarajaḥprapannāḥ .. 37 ..
तदेष नाथाप दुरापमन्यैः तमोजनिः क्रोधवशोऽप्यहीशः । संसारचक्रे भ्रमतः शरीरिणो यदिच्छतः स्याद् विभवः समक्षः ॥ ३८ ॥
tadeṣa nāthāpa durāpamanyaiḥ tamojaniḥ krodhavaśo'pyahīśaḥ . saṃsāracakre bhramataḥ śarīriṇo yadicchataḥ syād vibhavaḥ samakṣaḥ .. 38 ..
( अनुष्टुप् )
नमस्तुभ्यं भगवते पुरुषाय महात्मने । भूतावासाय भूताय पराय परमात्मने ॥ ३९ ॥
namastubhyaṃ bhagavate puruṣāya mahātmane . bhūtāvāsāya bhūtāya parāya paramātmane .. 39 ..
ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये । अगुणायाविकाराय नमस्तेऽप्राकृताय च ॥ ४० ॥
jñānavijñānanidhaye brahmaṇe'nantaśaktaye . aguṇāyāvikārāya namaste'prākṛtāya ca .. 40 ..
कालाय कालनाभाय कालावयवसाक्षिणे । विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे ॥ ४१ ॥
kālāya kālanābhāya kālāvayavasākṣiṇe . viśvāya tadupadraṣṭre tatkartre viśvahetave .. 41 ..
भूतमात्रेन्द्रियप्राण मनोबुद्ध्याशयात्मने । त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ॥ ४२ ॥
bhūtamātrendriyaprāṇa manobuddhyāśayātmane . triguṇenābhimānena gūḍhasvātmānubhūtaye .. 42 ..
नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते । नानावादानुरोधाय वाच्यवाचक शक्तये ॥ ४३ ॥
namo'nantāya sūkṣmāya kūṭasthāya vipaścite . nānāvādānurodhāya vācyavācaka śaktaye .. 43 ..
नमः प्रमाणमूलाय कवये शास्त्रयोनये । प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥ ४४ ॥
namaḥ pramāṇamūlāya kavaye śāstrayonaye . pravṛttāya nivṛttāya nigamāya namo namaḥ .. 44 ..
नमः कृष्णाय रामाय वसुदेवसुताय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ ४५ ॥
namaḥ kṛṣṇāya rāmāya vasudevasutāya ca . pradyumnāyāniruddhāya sātvatāṃ pataye namaḥ .. 45 ..
नमो गुणप्रदीपाय गुणात्मच्छादनाय च । गुणवृत्त्युपलक्ष्याय गुणद्रष्टे स्वसंविदे ॥ ४६ ॥
namo guṇapradīpāya guṇātmacchādanāya ca . guṇavṛttyupalakṣyāya guṇadraṣṭe svasaṃvide .. 46 ..
अव्याकृतविहाराय सर्वव्याकृतसिद्धये । हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने ॥ ४७ ॥
avyākṛtavihārāya sarvavyākṛtasiddhaye . hṛṣīkeśa namaste'stu munaye maunaśīline .. 47 ..
परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः । अविश्वाय च विश्वाय तद्द्रष्टेऽस्य च हेतवे ॥ ४८ ॥
parāvaragatijñāya sarvādhyakṣāya te namaḥ . aviśvāya ca viśvāya taddraṣṭe'sya ca hetave .. 48 ..
( मिश्र )
त्वं ह्यस्य जन्मस्थितिसंयमान् प्रभो गुणैरनीहोऽकृत कालशक्तिधृक् । तत्तत् स्वभावान् प्रतिबोधयन् सतः समीक्षयामोघविहार ईहसे ॥ ४९ ॥
tvaṃ hyasya janmasthitisaṃyamān prabho guṇairanīho'kṛta kālaśaktidhṛk . tattat svabhāvān pratibodhayan sataḥ samīkṣayāmoghavihāra īhase .. 49 ..
( इंद्रवंशा )
तस्यैव तेऽमूस्तनवस्त्रिलोक्यां शान्ता अशान्ता उत मूढयोनयः । शान्ताः प्रियास्ते ह्यधुनावितुं सतां स्थातुश्च ते धर्मपरीप्सयेहतः ॥ ५० ॥
tasyaiva te'mūstanavastrilokyāṃ śāntā aśāntā uta mūḍhayonayaḥ . śāntāḥ priyāste hyadhunāvituṃ satāṃ sthātuśca te dharmaparīpsayehataḥ .. 50 ..
( अनुष्टुप् )
अपराधः सकृद् भर्त्रा सोढव्यः स्वप्रजाकृतः । क्षन्तुमर्हसि शान्तात्मम् मूढस्य त्वामजानतः ॥ ५१ ॥
aparādhaḥ sakṛd bhartrā soḍhavyaḥ svaprajākṛtaḥ . kṣantumarhasi śāntātmam mūḍhasya tvāmajānataḥ .. 51 ..
अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः । स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ॥ ५२ ॥
anugṛhṇīṣva bhagavan prāṇāṃstyajati pannagaḥ . strīṇāṃ naḥ sādhuśocyānāṃ patiḥ prāṇaḥ pradīyatām .. 52 ..
विधेहि ते किङ्करीणां अनुष्ठेयं तवाज्ञया । यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतो भयात् ॥ ५३ ॥
vidhehi te kiṅkarīṇāṃ anuṣṭheyaṃ tavājñayā . yacchraddhayānutiṣṭhan vai mucyate sarvato bhayāt .. 53 ..
श्रीशुक उवाच ।
इत्थं स नागपत्नीभिः भगवान् समभिष्टुतः । मूर्च्छितं भग्नशिरसं विससर्जाङ्घ्रिकुट्टनैः ॥ ५४ ॥
itthaṃ sa nāgapatnībhiḥ bhagavān samabhiṣṭutaḥ . mūrcchitaṃ bhagnaśirasaṃ visasarjāṅghrikuṭṭanaiḥ .. 54 ..
प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम् । कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः ॥ ५५ ॥
pratilabdhendriyaprāṇaḥ kāliyaḥ śanakairharim . kṛcchrāt samucchvasan dīnaḥ kṛṣṇaṃ prāha kṛtāñjaliḥ .. 55 ..
कालिय उवाच ।
वयं खलाः सहोत्पत्त्या तमसा दीर्घमन्यवः । स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रहः ॥ ५६ ॥
vayaṃ khalāḥ sahotpattyā tamasā dīrghamanyavaḥ . svabhāvo dustyajo nātha lokānāṃ yadasadgrahaḥ .. 56 ..
त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम् । नानास्वभाववीर्यौजो योनिबीजाशयाकृति ॥ ५७ ॥
tvayā sṛṣṭamidaṃ viśvaṃ dhātarguṇavisarjanam . nānāsvabhāvavīryaujo yonibījāśayākṛti .. 57 ..
वयं च तत्र भगवन् सर्पा जात्युरुमन्यवः । कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः स्वयम् ॥ ५८ ॥
vayaṃ ca tatra bhagavan sarpā jātyurumanyavaḥ . kathaṃ tyajāmastvanmāyāṃ dustyajāṃ mohitāḥ svayam .. 58 ..
भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः । अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः ॥ ५९ ॥
bhavān hi kāraṇaṃ tatra sarvajño jagadīśvaraḥ . anugrahaṃ nigrahaṃ vā manyase tad vidhehi naḥ .. 59 ..
श्रीशुक उवाच ।
इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः । नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् । स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यतां नदी ॥ ६० ॥
ityākarṇya vacaḥ prāha bhagavān kāryamānuṣaḥ . nātra stheyaṃ tvayā sarpa samudraṃ yāhi mā ciram . svajñātyapatyadārāḍhyo gonṛbhirbhujyatāṃ nadī .. 60 ..
य एतत् संस्मरेन् मर्त्यः तुभ्यं मदनुशासनम् । कीर्तयन् उभयोः सन्ध्योः न युष्मद् भयमाप्नुयात् ॥ ६१ ॥
ya etat saṃsmaren martyaḥ tubhyaṃ madanuśāsanam . kīrtayan ubhayoḥ sandhyoḥ na yuṣmad bhayamāpnuyāt .. 61 ..
योऽस्मिन् स्नात्वा मदाक्रीडे देवादीन् तर्पयेज्जलैः । उपोष्य मां स्मरन्नर्चेत् सर्वपापैः प्रमुच्यते ॥ ६२ ॥
yo'smin snātvā madākrīḍe devādīn tarpayejjalaiḥ . upoṣya māṃ smarannarcet sarvapāpaiḥ pramucyate .. 62 ..
द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रितः । यद् भयात्स सुपर्णस्त्वां नाद्यान्मत्पाद लाञ्छितम् ॥ ६३ ॥
dvīpaṃ ramaṇakaṃ hitvā hradametamupāśritaḥ . yad bhayātsa suparṇastvāṃ nādyānmatpāda lāñchitam .. 63 ..
श्रीऋषिरुवाच ।
एवमुक्तो भगवता कृष्णेनाद्भुतकर्मणा । तं पूजयामास मुदा नागपत्न्यश्च सादरम् ॥ ६४ ॥
evamukto bhagavatā kṛṣṇenādbhutakarmaṇā . taṃ pūjayāmāsa mudā nāgapatnyaśca sādaram .. 64 ..
दिव्याम्बरस्रङ् मणिभिः परार्ध्यैरपि भूषणैः । दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ॥ ६५ ॥
divyāmbarasraṅ maṇibhiḥ parārdhyairapi bhūṣaṇaiḥ . divyagandhānulepaiśca mahatyotpalamālayā .. 65 ..
पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् । ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥ ६६ ॥
pūjayitvā jagannāthaṃ prasādya garuḍadhvajam . tataḥ prīto'bhyanujñātaḥ parikramyābhivandya tam .. 66 ..
सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह । तदैव सामृतजला यमुना निर्विषाभवत् । अनुग्रहाद् भगवतः क्रीडामानुषरूपिणः ॥ ६७ ॥
sakalatrasuhṛtputro dvīpamabdherjagāma ha . tadaiva sāmṛtajalā yamunā nirviṣābhavat . anugrahād bhagavataḥ krīḍāmānuṣarūpiṇaḥ .. 67 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षोडशोऽध्यायः ॥ १६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe ṣoḍaśo'dhyāyaḥ .. 16 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In