| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच । ( अनुष्टुप् )
नागालयं रमणकं कस्मात् तत्याज कालियः । कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् ॥ १ ॥
nāgālayaṃ ramaṇakaṃ kasmāt tatyāja kāliyaḥ . kṛtaṃ kiṃ vā suparṇasya tenaikenāsamañjasam .. 1 ..
श्रीशुक उवाच ।
उपहार्यैः सर्पजनैः मासि मासीह यो बलिः । वानस्पत्यो महाबाहो नागानां प्राङ्निरूपितः ॥ २ ॥
upahāryaiḥ sarpajanaiḥ māsi māsīha yo baliḥ . vānaspatyo mahābāho nāgānāṃ prāṅnirūpitaḥ .. 2 ..
स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि । गोपीथायात्मनः सर्वे सुपर्णाय महात्मने ॥ ३ ॥
svaṃ svaṃ bhāgaṃ prayacchanti nāgāḥ parvaṇi parvaṇi . gopīthāyātmanaḥ sarve suparṇāya mahātmane .. 3 ..
विषवीर्य मदाविष्टः काद्रवेयस्तु कालियः । कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम् ॥ ४ ॥
viṣavīrya madāviṣṭaḥ kādraveyastu kāliyaḥ . kadarthīkṛtya garuḍaṃ svayaṃ taṃ bubhuje balim .. 4 ..
तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः । विजिघांसुर्महावेगः कालियं समुपाद्रवत् ॥ ५ ॥
tacchrutvā kupito rājan bhagavān bhagavatpriyaḥ . vijighāṃsurmahāvegaḥ kāliyaṃ samupādravat .. 5 ..
( मिश्र )
तमापतन्तं तरसा विषायुधः प्रत्यभ्ययाद् उच्छ्रितनैकमस्तकः । दद्भिः सुपर्णं व्यदशद् ददायुधः कराल जिह्रोच्छ्वसितोग्र लोचनः ॥ ६ ॥
tamāpatantaṃ tarasā viṣāyudhaḥ pratyabhyayād ucchritanaikamastakaḥ . dadbhiḥ suparṇaṃ vyadaśad dadāyudhaḥ karāla jihrocchvasitogra locanaḥ .. 6 ..
तं तार्क्ष्यपुत्रः स निरस्य मन्युमान् प्रचण्डवेगो मधुसूदनासनः । पक्षेण सव्येन हिरण्यरोचिषा जघान कद्रुसुतमुग्रविक्रमः ॥ ७ ॥
taṃ tārkṣyaputraḥ sa nirasya manyumān pracaṇḍavego madhusūdanāsanaḥ . pakṣeṇa savyena hiraṇyarociṣā jaghāna kadrusutamugravikramaḥ .. 7 ..
( अनुष्टुप् )
सुपर्णपक्षाभिहतः कालियोऽतीव विह्वलः । ह्रदं विवेश कालिन्द्याः तदगम्यं दुरासदम् ॥ ८ ॥
suparṇapakṣābhihataḥ kāliyo'tīva vihvalaḥ . hradaṃ viveśa kālindyāḥ tadagamyaṃ durāsadam .. 8 ..
तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम् । निवारितः सौभरिणा प्रसह्य क्षुधितोऽहरत् ॥ ९ ॥
tatraikadā jalacaraṃ garuḍo bhakṣyamīpsitam . nivāritaḥ saubhariṇā prasahya kṣudhito'harat .. 9 ..
मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते । कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन् ॥ १० ॥
mīnān suduḥkhitān dṛṣṭvā dīnān mīnapatau hate . kṛpayā saubhariḥ prāha tatratyakṣemamācaran .. 10 ..
अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति । सद्यः प्राणैर्वियुज्येत सत्यमेतद् ब्रवीम्यहम् ॥ ११ ॥
atra praviśya garuḍo yadi matsyān sa khādati . sadyaḥ prāṇairviyujyeta satyametad bravīmyaham .. 11 ..
तं कालियः परं वेद नान्यः कश्चन लेलिहः । अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः ॥ १२ ॥
taṃ kāliyaḥ paraṃ veda nānyaḥ kaścana lelihaḥ . avātsīd garuḍād bhītaḥ kṛṣṇena ca vivāsitaḥ .. 12 ..
कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्यस्रग् गन्धवाससम् । महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम् ॥ १३ ॥
kṛṣṇaṃ hradād viniṣkrāntaṃ divyasrag gandhavāsasam . mahāmaṇigaṇākīrṇaṃ jāmbūnadapariṣkṛtam .. 13 ..
उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः । प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥ १४ ॥
upalabhyotthitāḥ sarve labdhaprāṇā ivāsavaḥ . pramodanibhṛtātmāno gopāḥ prītyābhirebhire .. 14 ..
यशोदा रोहिणी नन्दो गोप्यो गोपाश्च कौरव । कृष्णं समेत्य लब्धेहा आसन् लब्धमनोरथा ॥ १५ ॥
yaśodā rohiṇī nando gopyo gopāśca kaurava . kṛṣṇaṃ sametya labdhehā āsan labdhamanorathā .. 15 ..
रामश्चाच्युतमालिङ्ग्य जहासास्यानुभाववित् । नगो गावो वृषा वत्सा लेभिरे परमां मुदम् ॥ १६ ॥
rāmaścācyutamāliṅgya jahāsāsyānubhāvavit . nago gāvo vṛṣā vatsā lebhire paramāṃ mudam .. 16 ..
नन्दं विप्राः समागत्य गुरवः सकलत्रकाः । ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवात्मजः ॥ १७ ॥
nandaṃ viprāḥ samāgatya guravaḥ sakalatrakāḥ . ūcuste kāliyagrasto diṣṭyā muktastavātmajaḥ .. 17 ..
देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे । नन्दः प्रीतमना राजन् गाः सुवर्णं तदादिशत् ॥ १८ ॥
dehi dānaṃ dvijātīnāṃ kṛṣṇanirmuktihetave . nandaḥ prītamanā rājan gāḥ suvarṇaṃ tadādiśat .. 18 ..
यशोदापि महाभागा नष्टलब्धप्रजा सती । परिष्वज्याङ्कमारोप्य मुमोचाश्रुकलां मुहुः ॥ १९ ॥
yaśodāpi mahābhāgā naṣṭalabdhaprajā satī . pariṣvajyāṅkamāropya mumocāśrukalāṃ muhuḥ .. 19 ..
तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्षिताः । ऊषुर्व्रयौकसो गावः कालिन्द्या उपकूलतः ॥ २० ॥
tāṃ rātriṃ tatra rājendra kṣuttṛḍbhyāṃ śramakarṣitāḥ . ūṣurvrayaukaso gāvaḥ kālindyā upakūlataḥ .. 20 ..
तदा शुचिवनोद्भूतो दावाग्निः सर्वतो व्रजम् । सुप्तं निशीथ आवृत्य प्रदग्धुमुपचक्रमे ॥ २१ ॥
tadā śucivanodbhūto dāvāgniḥ sarvato vrajam . suptaṃ niśītha āvṛtya pradagdhumupacakrame .. 21 ..
तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः । कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम् ॥ २२ ॥
tata utthāya sambhrāntā dahyamānā vrajaukasaḥ . kṛṣṇaṃ yayuste śaraṇaṃ māyāmanujamīśvaram .. 22 ..
कृष्ण कृष्ण महाभाग हे रामामितविक्रम । एष घोरतमो वह्निः तावकान् ग्रसते हि नः ॥ २३ ॥
kṛṣṇa kṛṣṇa mahābhāga he rāmāmitavikrama . eṣa ghoratamo vahniḥ tāvakān grasate hi naḥ .. 23 ..
सुदुस्तरान्नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो । न शक्नुमः त्वच्चरणं संत्यक्तुं अकुतोभयम् ॥ २४ ॥
sudustarānnaḥ svān pāhi kālāgneḥ suhṛdaḥ prabho . na śaknumaḥ tvaccaraṇaṃ saṃtyaktuṃ akutobhayam .. 24 ..
इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः । तं अग्निं अपिबत् तीव्रं अनंतोऽनन्त शक्तिधृक् ॥ २५ ॥
itthaṃ svajanavaiklavyaṃ nirīkṣya jagadīśvaraḥ . taṃ agniṃ apibat tīvraṃ anaṃto'nanta śaktidhṛk .. 25 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे सप्तदशोऽध्यायः ॥ १७ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe saptadaśo'dhyāyaḥ .. 17 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In