| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच
अथ कृष्णः परिवृतो ज्ञातिभिर्मुदितात्मभिः । अनुगीयमानो न्यविशद्व्रजं गोकुलमण्डितम् १
atha kṛṣṇaḥ parivṛto jñātibhirmuditātmabhiḥ . anugīyamāno nyaviśadvrajaṃ gokulamaṇḍitam 1
व्रजे विक्रीडतोरेवं गोपालच्छद्ममायया । ग्रीष्मो नामर्तुरभवन्नातिप्रेयाञ्छरीरिणाम् २
vraje vikrīḍatorevaṃ gopālacchadmamāyayā . grīṣmo nāmarturabhavannātipreyāñcharīriṇām 2
स च वृन्दावनगुणैर्वसन्त इव लक्षितः । यत्रास्ते भगवान्साक्षाद्रा मेण सह केशवः ३
sa ca vṛndāvanaguṇairvasanta iva lakṣitaḥ . yatrāste bhagavānsākṣādrā meṇa saha keśavaḥ 3
यत्र निर्झरनिर्ह्राद निवृत्तस्वनझिल्लिकम् । शश्वत्तच्छीकरर्जीष द्रुममण्डलमण्डितम् ४
yatra nirjharanirhrāda nivṛttasvanajhillikam . śaśvattacchīkararjīṣa drumamaṇḍalamaṇḍitam 4
सरित्सरःप्रस्रवणोर्मिवायुना कह्लारकञ्जोत्पलरेणुहारिणा । न विद्यते यत्र वनौकसां दवो निदाघवह्न्यर्कभवोऽतिशाद्वले ५
saritsaraḥprasravaṇormivāyunā kahlārakañjotpalareṇuhāriṇā . na vidyate yatra vanaukasāṃ davo nidāghavahnyarkabhavo'tiśādvale 5
अगाधतोयह्रदिनीतटोर्मिभिर्द्रवत्पुरीष्याः पुलिनैः समन्ततः । न यत्र चण्डांशुकरा विषोल्बणा भुवो रसं शाद्वलितं च गृह्णते ६
agādhatoyahradinītaṭormibhirdravatpurīṣyāḥ pulinaiḥ samantataḥ . na yatra caṇḍāṃśukarā viṣolbaṇā bhuvo rasaṃ śādvalitaṃ ca gṛhṇate 6
वनं कुसुमितं श्रीमन्नदच्चित्रमृगद्विजम् । गायन्मयूरभ्रमरं कूजत्कोकिलसारसम् ७
vanaṃ kusumitaṃ śrīmannadaccitramṛgadvijam . gāyanmayūrabhramaraṃ kūjatkokilasārasam 7
क्रीडिष्यमाणस्तत्क्र्ष्णो भगवान्बलसंयुतः । वेणुं विरणयन्गोपैर्गोधनैः संवृतोऽविशत् ८
krīḍiṣyamāṇastatkrṣṇo bhagavānbalasaṃyutaḥ . veṇuṃ viraṇayangopairgodhanaiḥ saṃvṛto'viśat 8
प्रवालबर्हस्तबक स्रग्धातुकृतभूषणाः । रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः ९
pravālabarhastabaka sragdhātukṛtabhūṣaṇāḥ . rāmakṛṣṇādayo gopā nanṛturyuyudhurjaguḥ 9
कृष्णस्य नृत्यतः केचिज्जगुः केचिदवादयन् । वेणुपाणितलैः शृङ्गैः प्रशशंसुरथापरे १०
kṛṣṇasya nṛtyataḥ kecijjaguḥ kecidavādayan . veṇupāṇitalaiḥ śṛṅgaiḥ praśaśaṃsurathāpare 10
गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणौ । ईडिरे कृष्णरामौ च नटा इव नटं नृप ११
gopajātipraticchannā devā gopālarūpiṇau . īḍire kṛṣṇarāmau ca naṭā iva naṭaṃ nṛpa 11
भ्रमणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः । चिक्रीडतुर्नियुद्धेन काकपक्षधरौ क्वचित् १२
bhramaṇairlaṅghanaiḥ kṣepairāsphoṭanavikarṣaṇaiḥ . cikrīḍaturniyuddhena kākapakṣadharau kvacit 12
क्वचिन्नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् । शशंसतुर्महाराज साधु साध्विति वादिनौ १३
kvacinnṛtyatsu cānyeṣu gāyakau vādakau svayam . śaśaṃsaturmahārāja sādhu sādhviti vādinau 13
क्वचिद्बिल्वैः क्वचित्कुम्भैः क्वचामलकमुष्टिभिः । अस्पृश्यनेत्रबन्धाद्यैः क्वचिन्मृगखगेहया १४
kvacidbilvaiḥ kvacitkumbhaiḥ kvacāmalakamuṣṭibhiḥ . aspṛśyanetrabandhādyaiḥ kvacinmṛgakhagehayā 14
क्वचिच्च दर्दुरप्लावैर्विविधैरुपहासकैः । कदाचित्स्यन्दोलिकया कर्हिचिन्नृपचेष्टया १५
kvacicca darduraplāvairvividhairupahāsakaiḥ . kadācitsyandolikayā karhicinnṛpaceṣṭayā 15
एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने । नद्यद्रि द्रोणिकुञ्जेषु काननेषु सरःसु च १६
evaṃ tau lokasiddhābhiḥ krīḍābhiśceraturvane . nadyadri droṇikuñjeṣu kānaneṣu saraḥsu ca 16
पशूंश्चारयतोर्गोपैस्तद्वने रामकृष्णयोः । गोपरूपी प्रलम्बोऽगादसुरस्तज्जिहीर्षया १७
paśūṃścārayatorgopaistadvane rāmakṛṣṇayoḥ . goparūpī pralambo'gādasurastajjihīrṣayā 17
तं विद्वानपि दाशार्हो भगवान्सर्वदर्शनः । अन्वमोदत तत्सख्यं वधं तस्य विचिन्तयन् १८
taṃ vidvānapi dāśārho bhagavānsarvadarśanaḥ . anvamodata tatsakhyaṃ vadhaṃ tasya vicintayan 18
तत्रोपाहूय गोपालान्कृष्णः प्राह विहारवित् । हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् १९
tatropāhūya gopālānkṛṣṇaḥ prāha vihāravit . he gopā vihariṣyāmo dvandvībhūya yathāyatham 19
तत्र चक्रुः परिवृढौ गोपा रामजनार्दनौ । कृष्णसङ्घट्टिनः केचिदासन्रामस्य चापरे २०
tatra cakruḥ parivṛḍhau gopā rāmajanārdanau . kṛṣṇasaṅghaṭṭinaḥ kecidāsanrāmasya cāpare 20
आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः । यत्रारोहन्ति जेतारो वहन्ति च पराजिताः २१
ācerurvividhāḥ krīḍā vāhyavāhakalakṣaṇāḥ . yatrārohanti jetāro vahanti ca parājitāḥ 21
वहन्तो वाह्यमानाश्च चारयन्तश्च गोधनम् । भाण्डीरकं नाम वटं जग्मुः कृष्णपुरोगमाः २२
vahanto vāhyamānāśca cārayantaśca godhanam . bhāṇḍīrakaṃ nāma vaṭaṃ jagmuḥ kṛṣṇapurogamāḥ 22
रामसङ्घट्टिनो यर्हि श्रीदामवृषभादयः । क्रीडायां जयिनस्तांस्तानूहुः कृष्णादयो नृप २३
rāmasaṅghaṭṭino yarhi śrīdāmavṛṣabhādayaḥ . krīḍāyāṃ jayinastāṃstānūhuḥ kṛṣṇādayo nṛpa 23
उवाह कृष्णो भगवान्श्रीदामानं पराजितः । वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् २४
uvāha kṛṣṇo bhagavānśrīdāmānaṃ parājitaḥ . vṛṣabhaṃ bhadrasenastu pralambo rohiṇīsutam 24
अविषह्यं मन्यमानः कृष्णं दानवपुङ्गवः । वहन् द्रुततरं प्रागादवरोहणतः परम् २५
aviṣahyaṃ manyamānaḥ kṛṣṇaṃ dānavapuṅgavaḥ . vahan drutataraṃ prāgādavarohaṇataḥ param 25
तमुद्वहन्धरणिधरेन्द्र गौरवं महासुरो विगतरयो निजं वपुः । स आस्थितः पुरटपरिच्छदो बभौ तडिद्द्युमानुडुपतिवाडिवाम्बुदः २६
tamudvahandharaṇidharendra gauravaṃ mahāsuro vigatarayo nijaṃ vapuḥ . sa āsthitaḥ puraṭaparicchado babhau taḍiddyumānuḍupativāḍivāmbudaḥ 26
निरीक्ष्य तद्वपुरलमम्बरे चरत् प्रदीप्तदृग्भ्रुकुटितटोग्रदंष्ट्रकम् । ज्वलच्छिखं कटककिरीटकुण्डल त्विषाद्भुतं हलधर ईषदत्रसत् २७
nirīkṣya tadvapuralamambare carat pradīptadṛgbhrukuṭitaṭogradaṃṣṭrakam . jvalacchikhaṃ kaṭakakirīṭakuṇḍala tviṣādbhutaṃ haladhara īṣadatrasat 27
अथागतस्मृतिरभयो रिपुं बलो विहाय सार्थमिव हरन्तमात्मनः । रुषाहनच्छिरसि दृढेन मुष्टिना सुराधिपो गिरिमिव वज्ररंहसा २८
athāgatasmṛtirabhayo ripuṃ balo vihāya sārthamiva harantamātmanaḥ . ruṣāhanacchirasi dṛḍhena muṣṭinā surādhipo girimiva vajraraṃhasā 28
स आहतः सपदि विशीर्णमस्तको मुखाद्वमन्रुधिरमपस्मृतोऽसुरः । महारवं व्यसुरपतत्समीरयन्गिरिर्यथा मघवत आयुधाहतः २९
sa āhataḥ sapadi viśīrṇamastako mukhādvamanrudhiramapasmṛto'suraḥ . mahāravaṃ vyasurapatatsamīrayangiriryathā maghavata āyudhāhataḥ 29
दृष्ट्वा प्रलम्बं निहतं बलेन बलशालिना । गोपाः सुविस्मिता आसन्साधु साध्विति वादिनः ३०
dṛṣṭvā pralambaṃ nihataṃ balena balaśālinā . gopāḥ suvismitā āsansādhu sādhviti vādinaḥ 30
आशिषोऽभिगृणन्तस्तं प्रशशंसुस्तदर्हणम् । प्रेत्यागतमिवालिङ्ग्य प्रेमविह्वलचेतसः ३१
āśiṣo'bhigṛṇantastaṃ praśaśaṃsustadarhaṇam . pretyāgatamivāliṅgya premavihvalacetasaḥ 31
पापे प्रलम्बे निहते देवाः परमनिर्वृताः । अभ्यवर्षन्बलं माल्यैः शशंसुः साधु साध्विति ३२
pāpe pralambe nihate devāḥ paramanirvṛtāḥ . abhyavarṣanbalaṃ mālyaiḥ śaśaṃsuḥ sādhu sādhviti 32
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रलम्बवधो नामाष्टादशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe pralambavadho nāmāṣṭādaśo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In