Bhagavata Purana

Adhyaya - 18

Slaying of the Demon Pralamba

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच
अथ कृष्णः परिवृतो ज्ञातिभिर्मुदितात्मभिः । अनुगीयमानो न्यविशद्व्रजं गोकुलमण्डितम् १
atha kṛṣṇaḥ parivṛto jñātibhirmuditātmabhiḥ | anugīyamāno nyaviśadvrajaṃ gokulamaṇḍitam 1

Adhyaya:    18

Shloka :    1

व्रजे विक्रीडतोरेवं गोपालच्छद्ममायया । ग्रीष्मो नामर्तुरभवन्नातिप्रेयाञ्छरीरिणाम् २
vraje vikrīḍatorevaṃ gopālacchadmamāyayā | grīṣmo nāmarturabhavannātipreyāñcharīriṇām 2

Adhyaya:    18

Shloka :    2

स च वृन्दावनगुणैर्वसन्त इव लक्षितः । यत्रास्ते भगवान्साक्षाद्रा मेण सह केशवः ३
sa ca vṛndāvanaguṇairvasanta iva lakṣitaḥ | yatrāste bhagavānsākṣādrā meṇa saha keśavaḥ 3

Adhyaya:    18

Shloka :    3

यत्र निर्झरनिर्ह्राद निवृत्तस्वनझिल्लिकम् । शश्वत्तच्छीकरर्जीष द्रुममण्डलमण्डितम् ४
yatra nirjharanirhrāda nivṛttasvanajhillikam | śaśvattacchīkararjīṣa drumamaṇḍalamaṇḍitam 4

Adhyaya:    18

Shloka :    4

सरित्सरःप्रस्रवणोर्मिवायुना कह्लारकञ्जोत्पलरेणुहारिणा । न विद्यते यत्र वनौकसां दवो निदाघवह्न्यर्कभवोऽतिशाद्वले ५
saritsaraḥprasravaṇormivāyunā kahlārakañjotpalareṇuhāriṇā | na vidyate yatra vanaukasāṃ davo nidāghavahnyarkabhavo'tiśādvale 5

Adhyaya:    18

Shloka :    5

अगाधतोयह्रदिनीतटोर्मिभिर्द्रवत्पुरीष्याः पुलिनैः समन्ततः । न यत्र चण्डांशुकरा विषोल्बणा भुवो रसं शाद्वलितं च गृह्णते ६
agādhatoyahradinītaṭormibhirdravatpurīṣyāḥ pulinaiḥ samantataḥ | na yatra caṇḍāṃśukarā viṣolbaṇā bhuvo rasaṃ śādvalitaṃ ca gṛhṇate 6

Adhyaya:    18

Shloka :    6

वनं कुसुमितं श्रीमन्नदच्चित्रमृगद्विजम् । गायन्मयूरभ्रमरं कूजत्कोकिलसारसम् ७
vanaṃ kusumitaṃ śrīmannadaccitramṛgadvijam | gāyanmayūrabhramaraṃ kūjatkokilasārasam 7

Adhyaya:    18

Shloka :    7

क्रीडिष्यमाणस्तत्क्र्ष्णो भगवान्बलसंयुतः । वेणुं विरणयन्गोपैर्गोधनैः संवृतोऽविशत् ८
krīḍiṣyamāṇastatkrṣṇo bhagavānbalasaṃyutaḥ | veṇuṃ viraṇayangopairgodhanaiḥ saṃvṛto'viśat 8

Adhyaya:    18

Shloka :    8

प्रवालबर्हस्तबक स्रग्धातुकृतभूषणाः । रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः ९
pravālabarhastabaka sragdhātukṛtabhūṣaṇāḥ | rāmakṛṣṇādayo gopā nanṛturyuyudhurjaguḥ 9

Adhyaya:    18

Shloka :    9

कृष्णस्य नृत्यतः केचिज्जगुः केचिदवादयन् । वेणुपाणितलैः शृङ्गैः प्रशशंसुरथापरे १०
kṛṣṇasya nṛtyataḥ kecijjaguḥ kecidavādayan | veṇupāṇitalaiḥ śṛṅgaiḥ praśaśaṃsurathāpare 10

Adhyaya:    18

Shloka :    10

गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणौ । ईडिरे कृष्णरामौ च नटा इव नटं नृप ११
gopajātipraticchannā devā gopālarūpiṇau | īḍire kṛṣṇarāmau ca naṭā iva naṭaṃ nṛpa 11

Adhyaya:    18

Shloka :    11

भ्रमणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः । चिक्रीडतुर्नियुद्धेन काकपक्षधरौ क्वचित् १२
bhramaṇairlaṅghanaiḥ kṣepairāsphoṭanavikarṣaṇaiḥ | cikrīḍaturniyuddhena kākapakṣadharau kvacit 12

Adhyaya:    18

Shloka :    12

क्वचिन्नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् । शशंसतुर्महाराज साधु साध्विति वादिनौ १३
kvacinnṛtyatsu cānyeṣu gāyakau vādakau svayam | śaśaṃsaturmahārāja sādhu sādhviti vādinau 13

Adhyaya:    18

Shloka :    13

क्वचिद्बिल्वैः क्वचित्कुम्भैः क्वचामलकमुष्टिभिः । अस्पृश्यनेत्रबन्धाद्यैः क्वचिन्मृगखगेहया १४
kvacidbilvaiḥ kvacitkumbhaiḥ kvacāmalakamuṣṭibhiḥ | aspṛśyanetrabandhādyaiḥ kvacinmṛgakhagehayā 14

Adhyaya:    18

Shloka :    14

क्वचिच्च दर्दुरप्लावैर्विविधैरुपहासकैः । कदाचित्स्यन्दोलिकया कर्हिचिन्नृपचेष्टया १५
kvacicca darduraplāvairvividhairupahāsakaiḥ | kadācitsyandolikayā karhicinnṛpaceṣṭayā 15

Adhyaya:    18

Shloka :    15

एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने । नद्यद्रि द्रोणिकुञ्जेषु काननेषु सरःसु च १६
evaṃ tau lokasiddhābhiḥ krīḍābhiśceraturvane | nadyadri droṇikuñjeṣu kānaneṣu saraḥsu ca 16

Adhyaya:    18

Shloka :    16

पशूंश्चारयतोर्गोपैस्तद्वने रामकृष्णयोः । गोपरूपी प्रलम्बोऽगादसुरस्तज्जिहीर्षया १७
paśūṃścārayatorgopaistadvane rāmakṛṣṇayoḥ | goparūpī pralambo'gādasurastajjihīrṣayā 17

Adhyaya:    18

Shloka :    17

तं विद्वानपि दाशार्हो भगवान्सर्वदर्शनः । अन्वमोदत तत्सख्यं वधं तस्य विचिन्तयन् १८
taṃ vidvānapi dāśārho bhagavānsarvadarśanaḥ | anvamodata tatsakhyaṃ vadhaṃ tasya vicintayan 18

Adhyaya:    18

Shloka :    18

तत्रोपाहूय गोपालान्कृष्णः प्राह विहारवित् । हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् १९
tatropāhūya gopālānkṛṣṇaḥ prāha vihāravit | he gopā vihariṣyāmo dvandvībhūya yathāyatham 19

Adhyaya:    18

Shloka :    19

तत्र चक्रुः परिवृढौ गोपा रामजनार्दनौ । कृष्णसङ्घट्टिनः केचिदासन्रामस्य चापरे २०
tatra cakruḥ parivṛḍhau gopā rāmajanārdanau | kṛṣṇasaṅghaṭṭinaḥ kecidāsanrāmasya cāpare 20

Adhyaya:    18

Shloka :    20

आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः । यत्रारोहन्ति जेतारो वहन्ति च पराजिताः २१
ācerurvividhāḥ krīḍā vāhyavāhakalakṣaṇāḥ | yatrārohanti jetāro vahanti ca parājitāḥ 21

Adhyaya:    18

Shloka :    21

वहन्तो वाह्यमानाश्च चारयन्तश्च गोधनम् । भाण्डीरकं नाम वटं जग्मुः कृष्णपुरोगमाः २२
vahanto vāhyamānāśca cārayantaśca godhanam | bhāṇḍīrakaṃ nāma vaṭaṃ jagmuḥ kṛṣṇapurogamāḥ 22

Adhyaya:    18

Shloka :    22

रामसङ्घट्टिनो यर्हि श्रीदामवृषभादयः । क्रीडायां जयिनस्तांस्तानूहुः कृष्णादयो नृप २३
rāmasaṅghaṭṭino yarhi śrīdāmavṛṣabhādayaḥ | krīḍāyāṃ jayinastāṃstānūhuḥ kṛṣṇādayo nṛpa 23

Adhyaya:    18

Shloka :    23

उवाह कृष्णो भगवान्श्रीदामानं पराजितः । वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् २४
uvāha kṛṣṇo bhagavānśrīdāmānaṃ parājitaḥ | vṛṣabhaṃ bhadrasenastu pralambo rohiṇīsutam 24

Adhyaya:    18

Shloka :    24

अविषह्यं मन्यमानः कृष्णं दानवपुङ्गवः । वहन् द्रुततरं प्रागादवरोहणतः परम् २५
aviṣahyaṃ manyamānaḥ kṛṣṇaṃ dānavapuṅgavaḥ | vahan drutataraṃ prāgādavarohaṇataḥ param 25

Adhyaya:    18

Shloka :    25

तमुद्वहन्धरणिधरेन्द्र गौरवं महासुरो विगतरयो निजं वपुः । स आस्थितः पुरटपरिच्छदो बभौ तडिद्द्युमानुडुपतिवाडिवाम्बुदः २६
tamudvahandharaṇidharendra gauravaṃ mahāsuro vigatarayo nijaṃ vapuḥ | sa āsthitaḥ puraṭaparicchado babhau taḍiddyumānuḍupativāḍivāmbudaḥ 26

Adhyaya:    18

Shloka :    26

निरीक्ष्य तद्वपुरलमम्बरे चरत् प्रदीप्तदृग्भ्रुकुटितटोग्रदंष्ट्रकम् । ज्वलच्छिखं कटककिरीटकुण्डल त्विषाद्भुतं हलधर ईषदत्रसत् २७
nirīkṣya tadvapuralamambare carat pradīptadṛgbhrukuṭitaṭogradaṃṣṭrakam | jvalacchikhaṃ kaṭakakirīṭakuṇḍala tviṣādbhutaṃ haladhara īṣadatrasat 27

Adhyaya:    18

Shloka :    27

अथागतस्मृतिरभयो रिपुं बलो विहाय सार्थमिव हरन्तमात्मनः । रुषाहनच्छिरसि दृढेन मुष्टिना सुराधिपो गिरिमिव वज्ररंहसा २८
athāgatasmṛtirabhayo ripuṃ balo vihāya sārthamiva harantamātmanaḥ | ruṣāhanacchirasi dṛḍhena muṣṭinā surādhipo girimiva vajraraṃhasā 28

Adhyaya:    18

Shloka :    28

स आहतः सपदि विशीर्णमस्तको मुखाद्वमन्रुधिरमपस्मृतोऽसुरः । महारवं व्यसुरपतत्समीरयन्गिरिर्यथा मघवत आयुधाहतः २९
sa āhataḥ sapadi viśīrṇamastako mukhādvamanrudhiramapasmṛto'suraḥ | mahāravaṃ vyasurapatatsamīrayangiriryathā maghavata āyudhāhataḥ 29

Adhyaya:    18

Shloka :    29

दृष्ट्वा प्रलम्बं निहतं बलेन बलशालिना । गोपाः सुविस्मिता आसन्साधु साध्विति वादिनः ३०
dṛṣṭvā pralambaṃ nihataṃ balena balaśālinā | gopāḥ suvismitā āsansādhu sādhviti vādinaḥ 30

Adhyaya:    18

Shloka :    30

आशिषोऽभिगृणन्तस्तं प्रशशंसुस्तदर्हणम् । प्रेत्यागतमिवालिङ्ग्य प्रेमविह्वलचेतसः ३१
āśiṣo'bhigṛṇantastaṃ praśaśaṃsustadarhaṇam | pretyāgatamivāliṅgya premavihvalacetasaḥ 31

Adhyaya:    18

Shloka :    31

पापे प्रलम्बे निहते देवाः परमनिर्वृताः । अभ्यवर्षन्बलं माल्यैः शशंसुः साधु साध्विति ३२
pāpe pralambe nihate devāḥ paramanirvṛtāḥ | abhyavarṣanbalaṃ mālyaiḥ śaśaṃsuḥ sādhu sādhviti 32

Adhyaya:    18

Shloka :    32

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रलम्बवधो नामाष्टादशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe pralambavadho nāmāṣṭādaśo'dhyāyaḥ

Adhyaya:    18

Shloka :    33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In