Bhagavata Purana

Adhyaya - 2

The Lord's descent in Devaki's Womb

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच।
प्रलम्बबकचाणूर तृणावर्तमहाशनैः। मुष्टिकारिष्टद्विविद पूतनाकेशीधेनुकैः १।
pralambabakacāṇūra tṛṇāvartamahāśanaiḥ| muṣṭikāriṣṭadvivida pūtanākeśīdhenukaiḥ 1|

Adhyaya:    2

Shloka :    1

अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः। यदूनां कदनं चक्रे बली मागधसंश्रयः २।
anyaiścāsurabhūpālairbāṇabhaumādibhiryutaḥ| yadūnāṃ kadanaṃ cakre balī māgadhasaṃśrayaḥ 2|

Adhyaya:    2

Shloka :    2

ते पीडिता निविविशुः कुरुपञ्चालकेकयान्। शाल्वान्विदर्भान्निषधान्विदेहान्कोशलानपि ३।
te pīḍitā niviviśuḥ kurupañcālakekayān| śālvānvidarbhānniṣadhānvidehānkośalānapi 3|

Adhyaya:    2

Shloka :    3

एके तमनुरुन्धाना ज्ञातयः पर्युपासते। हतेषु षट्सु बालेषु देवक्या औग्रसेनिना ४।
eke tamanurundhānā jñātayaḥ paryupāsate| hateṣu ṣaṭsu bāleṣu devakyā augraseninā 4|

Adhyaya:    2

Shloka :    4

सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते। गर्भो बभूव देवक्या हर्षशोकविवर्धनः ५।
saptamo vaiṣṇavaṃ dhāma yamanantaṃ pracakṣate| garbho babhūva devakyā harṣaśokavivardhanaḥ 5|

Adhyaya:    2

Shloka :    5

भगवानपि विश्वात्मा विदित्वा कंसजं भयम्। यदूनां निजनाथानां योगमायां समादिशत् ६।
bhagavānapi viśvātmā viditvā kaṃsajaṃ bhayam| yadūnāṃ nijanāthānāṃ yogamāyāṃ samādiśat 6|

Adhyaya:    2

Shloka :    6

गच्छ देवि व्रजं भद्रे गोपगोभिरलङ्कृतम्। रोहिणी वसुदेवस्य भार्यास्ते नन्दगोकुले। अन्याश्च कंससंविग्ना विवरेषु वसन्ति हि ७।
gaccha devi vrajaṃ bhadre gopagobhiralaṅkṛtam| rohiṇī vasudevasya bhāryāste nandagokule| anyāśca kaṃsasaṃvignā vivareṣu vasanti hi 7|

Adhyaya:    2

Shloka :    7

देवक्या जठरे गर्भं शेषाख्यं धाम मामकम्। तत्सन्निकृष्य रोहिण्या उदरे सन्निवेशय ८।
devakyā jaṭhare garbhaṃ śeṣākhyaṃ dhāma māmakam| tatsannikṛṣya rohiṇyā udare sanniveśaya 8|

Adhyaya:    2

Shloka :    8

अथाहमंशभागेन देवक्याः पुत्रतां शुभे। प्राप्स्यामि त्वं यशोदायां नन्दपत्न्यां भविष्यसि ९।
athāhamaṃśabhāgena devakyāḥ putratāṃ śubhe| prāpsyāmi tvaṃ yaśodāyāṃ nandapatnyāṃ bhaviṣyasi 9|

Adhyaya:    2

Shloka :    9

अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीम्। धूपोपहारबलिभिः सर्वकामवरप्रदाम् १०।
arciṣyanti manuṣyāstvāṃ sarvakāmavareśvarīm| dhūpopahārabalibhiḥ sarvakāmavarapradām 10|

Adhyaya:    2

Shloka :    10

नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि। दुर्गेति भद्र कालीति विजया वैष्णवीति च ११।
nāmadheyāni kurvanti sthānāni ca narā bhuvi| durgeti bhadra kālīti vijayā vaiṣṇavīti ca 11|

Adhyaya:    2

Shloka :    11

कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च। माया नारायणीशानी शारदेत्यम्बिकेति च १२।
kumudā caṇḍikā kṛṣṇā mādhavī kanyaketi ca| māyā nārāyaṇīśānī śāradetyambiketi ca 12|

Adhyaya:    2

Shloka :    12

गर्भसङ्कर्षणात्तं वै प्राहुः सङ्कर्षणं भुवि। रामेति लोकरमणाद्बलभद्रं बलोच्छ्रयात् १३।
garbhasaṅkarṣaṇāttaṃ vai prāhuḥ saṅkarṣaṇaṃ bhuvi| rāmeti lokaramaṇādbalabhadraṃ balocchrayāt 13|

Adhyaya:    2

Shloka :    13

सन्दिष्टैवं भगवता तथेत्योमिति तद्वचः। प्रतिगृह्य परिक्रम्य गां गता तत्तथाकरोत् १४।
sandiṣṭaivaṃ bhagavatā tathetyomiti tadvacaḥ| pratigṛhya parikramya gāṃ gatā tattathākarot 14|

Adhyaya:    2

Shloka :    14

गर्भे प्रणीते देवक्या रोहिणीं योगनिद्र या। अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः १५।
garbhe praṇīte devakyā rohiṇīṃ yoganidra yā| aho visraṃsito garbha iti paurā vicukruśuḥ 15|

Adhyaya:    2

Shloka :    15

भगवानपि विश्वात्मा भक्तानामभयङ्करः। आविवेशांशभागेन मन आनकदुन्दुभेः १६।
bhagavānapi viśvātmā bhaktānāmabhayaṅkaraḥ| āviveśāṃśabhāgena mana ānakadundubheḥ 16|

Adhyaya:    2

Shloka :    16

स बिभ्रत्पौरुषं धाम भ्राजमानो यथा रविः। दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह १७।
sa bibhratpauruṣaṃ dhāma bhrājamāno yathā raviḥ| durāsado'tidurdharṣo bhūtānāṃ sambabhūva ha 17|

Adhyaya:    2

Shloka :    17

ततो जगन्मङ्गलमच्युतांशं समाहितं शूरसुतेन देवी। दधार सर्वात्मकमात्मभूतं काष्ठा यथानन्दकरं मनस्तः १८।
tato jaganmaṅgalamacyutāṃśaṃ samāhitaṃ śūrasutena devī| dadhāra sarvātmakamātmabhūtaṃ kāṣṭhā yathānandakaraṃ manastaḥ 18|

Adhyaya:    2

Shloka :    18

सा देवकी सर्वजगन्निवास निवासभूता नितरां न रेजे। भोजेन्द्र गेहेऽग्निशिखेव रुद्धा सरस्वती ज्ञानखले यथा सती १९।
sā devakī sarvajagannivāsa nivāsabhūtā nitarāṃ na reje| bhojendra gehe'gniśikheva ruddhā sarasvatī jñānakhale yathā satī 19|

Adhyaya:    2

Shloka :    19

तां वीक्ष्य कंसः प्रभयाजितान्तरां। विरोचयन्तीं भवनं शुचिस्मिताम् । आहैष मे प्राणहरो हरिर्गुहां। ध्रुवं श्रितो यन्न पुरेयमीदृशी २०।
tāṃ vīkṣya kaṃsaḥ prabhayājitāntarāṃ| virocayantīṃ bhavanaṃ śucismitām | āhaiṣa me prāṇaharo harirguhāṃ| dhruvaṃ śrito yanna pureyamīdṛśī 20|

Adhyaya:    2

Shloka :    20

किमद्य तस्मिन्करणीयमाशु मे यदर्थतन्त्रो न विहन्ति विक्रमम्। स्त्रियाः स्वसुर्गुरुमत्या वधोऽयं यशः श्रियं हन्त्यनुकालमायुः २१।
kimadya tasminkaraṇīyamāśu me yadarthatantro na vihanti vikramam| striyāḥ svasurgurumatyā vadho'yaṃ yaśaḥ śriyaṃ hantyanukālamāyuḥ 21|

Adhyaya:    2

Shloka :    21

स एष जीवन्खलु सम्परेतो वर्तेत योऽत्यन्तनृशंसितेन। देहे मृते तं मनुजाः शपन्ति गन्ता तमोऽन्धं तनुमानिनो ध्रुवम् २२।
sa eṣa jīvankhalu sampareto varteta yo'tyantanṛśaṃsitena| dehe mṛte taṃ manujāḥ śapanti gantā tamo'ndhaṃ tanumānino dhruvam 22|

Adhyaya:    2

Shloka :    22

इति घोरतमाद्भावात्सन्निवृत्तः स्वयं प्रभुः। आस्ते प्रतीक्षंस्तज्जन्म हरेर्वैरानुबन्धकृत् २३।
iti ghoratamādbhāvātsannivṛttaḥ svayaṃ prabhuḥ| āste pratīkṣaṃstajjanma harervairānubandhakṛt 23|

Adhyaya:    2

Shloka :    23

आसीनः संविशंस्तिष्ठन्भुञ्जानः पर्यटन्महीम्। चिन्तयानो हृषीकेशमपश्यत्तन्मयं जगत् २४।
āsīnaḥ saṃviśaṃstiṣṭhanbhuñjānaḥ paryaṭanmahīm| cintayāno hṛṣīkeśamapaśyattanmayaṃ jagat 24|

Adhyaya:    2

Shloka :    24

ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभिः। देवैः सानुचरैः साकं गीर्भिर्वृषणमैडयन् २५।
brahmā bhavaśca tatraitya munibhirnāradādibhiḥ| devaiḥ sānucaraiḥ sākaṃ gīrbhirvṛṣaṇamaiḍayan 25|

Adhyaya:    2

Shloka :    25

सत्यव्रतं सत्यपरं त्रिसत्यं। सत्यस्य योनिं निहितं च सत्ये। सत्यस्य सत्यमृतसत्यनेत्रं। सत्यात्मकं त्वां शरणं प्रपन्नाः २६।
satyavrataṃ satyaparaṃ trisatyaṃ| satyasya yoniṃ nihitaṃ ca satye| satyasya satyamṛtasatyanetraṃ| satyātmakaṃ tvāṃ śaraṇaṃ prapannāḥ 26|

Adhyaya:    2

Shloka :    26

एकायनोऽसौ द्विफलस्त्रिमूलश्चतूरसः पञ्चविधः षडात्मा। सप्तत्वगष्टविटपो नवाक्षो दशच्छदी द्विखगो ह्यादिवृक्षः २७।
ekāyano'sau dviphalastrimūlaścatūrasaḥ pañcavidhaḥ ṣaḍātmā| saptatvagaṣṭaviṭapo navākṣo daśacchadī dvikhago hyādivṛkṣaḥ 27|

Adhyaya:    2

Shloka :    27

त्वमेक एवास्य सतः प्रसूतिस्त्वं सन्निधानं त्वमनुग्रहश्च। त्वन्मायया संवृतचेतसस्त्वां पश्यन्ति नाना न विपश्चितो ये २८।
tvameka evāsya sataḥ prasūtistvaṃ sannidhānaṃ tvamanugrahaśca| tvanmāyayā saṃvṛtacetasastvāṃ paśyanti nānā na vipaścito ye 28|

Adhyaya:    2

Shloka :    28

बिभर्षि रूपाण्यवबोध आत्मा क्षेमाय लोकस्य चराचरस्य। सत्त्वोपपन्नानि सुखावहानि सतामभद्रा णि मुहुः खलानाम् २९।
bibharṣi rūpāṇyavabodha ātmā kṣemāya lokasya carācarasya| sattvopapannāni sukhāvahāni satāmabhadrā ṇi muhuḥ khalānām 29|

Adhyaya:    2

Shloka :    29

त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नि समाधिनावेशितचेतसैके। त्वत्पादपोतेन महत्कृतेन कुर्वन्ति गोवत्सपदं भवाब्धिम् ३०।
tvayyambujākṣākhilasattvadhāmni samādhināveśitacetasaike| tvatpādapotena mahatkṛtena kurvanti govatsapadaṃ bhavābdhim 30|

Adhyaya:    2

Shloka :    30

स्वयं समुत्तीर्य सुदुस्तरं द्युमन्। भवार्णवं भीममदभ्रसौहृदाः। भवत्पदाम्भोरुहनावमत्र ते। निधाय याताः सदनुग्रहो भवान् ३१।
svayaṃ samuttīrya sudustaraṃ dyuman| bhavārṇavaṃ bhīmamadabhrasauhṛdāḥ| bhavatpadāmbhoruhanāvamatra te| nidhāya yātāḥ sadanugraho bhavān 31|

Adhyaya:    2

Shloka :    31

येऽन्येऽरविन्दाक्ष विमुक्तमानिनस्। त्वय्यस्तभावादविशुद्धबुद्धयः। आरुह्य कृच्छ्रेण परं पदं ततः। पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः ३२।
ye'nye'ravindākṣa vimuktamāninas| tvayyastabhāvādaviśuddhabuddhayaḥ| āruhya kṛcchreṇa paraṃ padaṃ tataḥ| patantyadho'nādṛtayuṣmadaṅghrayaḥ 32|

Adhyaya:    2

Shloka :    32

तथा न ते माधव तावकाः क्वचिद्भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः। त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो ३३।
tathā na te mādhava tāvakāḥ kvacidbhraśyanti mārgāttvayi baddhasauhṛdāḥ| tvayābhiguptā vicaranti nirbhayā vināyakānīkapamūrdhasu prabho 33|

Adhyaya:    2

Shloka :    33

सत्त्वं विशुद्धं श्रयते भवान्स्थितौ। शरीरिणां श्रेयौपायनं वपुः । वेदक्रियायोगतपःसमाधिभिस्। तवार्हणं येन जनः समीहते ३४।
sattvaṃ viśuddhaṃ śrayate bhavānsthitau| śarīriṇāṃ śreyaupāyanaṃ vapuḥ | vedakriyāyogatapaḥsamādhibhis| tavārhaṇaṃ yena janaḥ samīhate 34|

Adhyaya:    2

Shloka :    34

सत्त्वं न चेद्धातरिदं निजं भवेद्। विज्ञानमज्ञानभिदापमार्जनम्। गुणप्रकाशैरनुमीयते भवान्। प्रकाशते यस्य च येन वा गुणः ३५।
sattvaṃ na ceddhātaridaṃ nijaṃ bhaved| vijñānamajñānabhidāpamārjanam| guṇaprakāśairanumīyate bhavān| prakāśate yasya ca yena vā guṇaḥ 35|

Adhyaya:    2

Shloka :    35

न नामरूपे गुणजन्मकर्मभिर्निरूपितव्ये तव तस्य साक्षिणः। मनोवचोभ्यामनुमेयवर्त्मनो देव क्रियायां प्रतियन्त्यथापि हि ३६।
na nāmarūpe guṇajanmakarmabhirnirūpitavye tava tasya sākṣiṇaḥ| manovacobhyāmanumeyavartmano deva kriyāyāṃ pratiyantyathāpi hi 36|

Adhyaya:    2

Shloka :    36

शृण्वन्गृणन्संस्मरयंश्च चिन्तयन्। नामानि रूपाणि च मङ्गलानि ते। क्रियासु यस्त्वच्चरणारविन्दयोर्। आविष्टचेता न भवाय कल्पते ३७।
śṛṇvangṛṇansaṃsmarayaṃśca cintayan| nāmāni rūpāṇi ca maṅgalāni te| kriyāsu yastvaccaraṇāravindayor| āviṣṭacetā na bhavāya kalpate 37|

Adhyaya:    2

Shloka :    37

दिष्ट्या हरेऽस्या भवतः पदो भुवो। भारोऽपनीतस्तव जन्मनेशितुः। दिष्ट्याङ्कितां त्वत्पदकैः सुशोभनैर्। द्र क्ष्याम गां द्यां च तवानुकम्पिताम् ३८।
diṣṭyā hare'syā bhavataḥ pado bhuvo| bhāro'panītastava janmaneśituḥ| diṣṭyāṅkitāṃ tvatpadakaiḥ suśobhanair| dra kṣyāma gāṃ dyāṃ ca tavānukampitām 38|

Adhyaya:    2

Shloka :    38

न तेऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे। भवो निरोधः स्थितिरप्यविद्यया कृता यतस्त्वय्यभयाश्रयात्मनि ३९।
na te'bhavasyeśa bhavasya kāraṇaṃ vinā vinodaṃ bata tarkayāmahe| bhavo nirodhaḥ sthitirapyavidyayā kṛtā yatastvayyabhayāśrayātmani 39|

Adhyaya:    2

Shloka :    39

मत्स्याश्वकच्छपनृसिंहवराहहंस। राजन्यविप्रविबुधेषु कृतावतारः। त्वं पासि नस्त्रिभुवनं च यथाधुनेश। भारं भुवो हर यदूत्तम वन्दनं ते ४०।
matsyāśvakacchapanṛsiṃhavarāhahaṃsa| rājanyavipravibudheṣu kṛtāvatāraḥ| tvaṃ pāsi nastribhuvanaṃ ca yathādhuneśa| bhāraṃ bhuvo hara yadūttama vandanaṃ te 40|

Adhyaya:    2

Shloka :    40

दिष्ट्याम्ब ते कुक्षिगतः परः पुमान्। अंशेन साक्षाद्भगवान्भवाय नः। माभूद्भयं भोजपतेर्मुमूर्षोर्। गोप्ता यदूनां भविता तवात्मजः ४१।
diṣṭyāmba te kukṣigataḥ paraḥ pumān| aṃśena sākṣādbhagavānbhavāya naḥ| mābhūdbhayaṃ bhojapatermumūrṣor| goptā yadūnāṃ bhavitā tavātmajaḥ 41|

Adhyaya:    2

Shloka :    41

श्रीशुक उवाच।
इत्यभिष्टूय पुरुषं यद्रू पमनिदं यथा। ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर्दिवम् ४२।
ityabhiṣṭūya puruṣaṃ yadrū pamanidaṃ yathā| brahmeśānau purodhāya devāḥ pratiyayurdivam 42|

Adhyaya:    2

Shloka :    42

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे गर्भगतिविष्णोर्ब्रह्मादिकृतस्तुतिर्नाम द्वितीयोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe garbhagativiṣṇorbrahmādikṛtastutirnāma dvitīyo'dhyāyaḥ|

Adhyaya:    2

Shloka :    43

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In