Bhagavata Purana

Adhyaya - 20

Description of the Raint Season and the Autumn

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच । ( अनुष्टुप् )
तयोस्तदद्‍भुतं कर्म दावाग्नेर्मोक्षमात्मनः । गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव च ॥ १ ॥
tayostadad‍bhutaṃ karma dāvāgnermokṣamātmanaḥ | gopāḥ strībhyaḥ samācakhyuḥ pralambavadhameva ca || 1 ||

Adhyaya:    20

Shloka :    1

गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिताः । मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ ॥ २ ॥
gopavṛddhāśca gopyaśca tadupākarṇya vismitāḥ | menire devapravarau kṛṣṇarāmau vrajaṃ gatau || 2 ||

Adhyaya:    20

Shloka :    2

ततः प्रावर्तत प्रावृट् सर्वसत्त्वसमुद्‍भवा । विद्योतमानपरिधिः विस्फूर्जित नभस्तला ॥ ३ ॥
tataḥ prāvartata prāvṛṭ sarvasattvasamud‍bhavā | vidyotamānaparidhiḥ visphūrjita nabhastalā || 3 ||

Adhyaya:    20

Shloka :    3

सान्द्रनीलाम्बुदैर्व्योम सविद्युत् स्तनयित्‍नुभिः । अस्पष्टज्योतिः आच्छन्नं ब्रह्मेव सगुणं बभौ ॥ ४ ॥
sāndranīlāmbudairvyoma savidyut stanayit‍nubhiḥ | aspaṣṭajyotiḥ ācchannaṃ brahmeva saguṇaṃ babhau || 4 ||

Adhyaya:    20

Shloka :    4

अष्टौ मासान् निपीतं यद् भूम्याश्चोदमयं वसु । स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल आगते ॥ ५ ॥
aṣṭau māsān nipītaṃ yad bhūmyāścodamayaṃ vasu | svagobhirmoktumārebhe parjanyaḥ kāla āgate || 5 ||

Adhyaya:    20

Shloka :    5

तडिद्वन्तो महामेघाः चण्ड श्वसन वेपिताः । प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव ॥ ६ ॥
taḍidvanto mahāmeghāḥ caṇḍa śvasana vepitāḥ | prīṇanaṃ jīvanaṃ hyasya mumucuḥ karuṇā iva || 6 ||

Adhyaya:    20

Shloka :    6

तपःकृशा देवमीढा आसीद् वर्षीयसी मही । यथैव काम्यतपसः तनुः सम्प्राप्य तत्फलम् ॥ ७ ॥
tapaḥkṛśā devamīḍhā āsīd varṣīyasī mahī | yathaiva kāmyatapasaḥ tanuḥ samprāpya tatphalam || 7 ||

Adhyaya:    20

Shloka :    7

निशामुखेषु खद्योताः तमसा भान्ति न ग्रहाः । यथा पापेन पाखण्डा न हि वेदाः कलौ युगे ॥ ८ ॥
niśāmukheṣu khadyotāḥ tamasā bhānti na grahāḥ | yathā pāpena pākhaṇḍā na hi vedāḥ kalau yuge || 8 ||

Adhyaya:    20

Shloka :    8

श्रुत्वा पर्जन्यनिनदं मण्डुकाः व्यसृजन् गिरः । तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये ॥ ९ ॥
śrutvā parjanyaninadaṃ maṇḍukāḥ vyasṛjan giraḥ | tūṣṇīṃ śayānāḥ prāg yadvad brāhmaṇā niyamātyaye || 9 ||

Adhyaya:    20

Shloka :    9

आसन् उत्पथवाहिन्यः क्षुद्रनद्योऽनुशुष्यतीः । पुंसो यथास्वतंत्रस्य देहद्रविण सम्पदः ॥ १० ॥
āsan utpathavāhinyaḥ kṣudranadyo'nuśuṣyatīḥ | puṃso yathāsvataṃtrasya dehadraviṇa sampadaḥ || 10 ||

Adhyaya:    20

Shloka :    10

हरिता हरिभिः शष्पैः इन्द्रगोपैश्च लोहिता । उच्छिलीन्ध्रकृतच्छाया नृणां श्रीरिव भूरभूत् ॥ ११ ॥
haritā haribhiḥ śaṣpaiḥ indragopaiśca lohitā | ucchilīndhrakṛtacchāyā nṛṇāṃ śrīriva bhūrabhūt || 11 ||

Adhyaya:    20

Shloka :    11

क्षेत्राणि शष्यसम्पद्‌भिः कर्षकाणां मुदं ददुः । मानिनां उनुतापं वै दैवाधीनं अजानताम् ॥ १२ ॥
kṣetrāṇi śaṣyasampad‌bhiḥ karṣakāṇāṃ mudaṃ daduḥ | mānināṃ unutāpaṃ vai daivādhīnaṃ ajānatām || 12 ||

Adhyaya:    20

Shloka :    12

जलस्थलौकसः सर्वे नववारिनिषेवया । अबिभ्रन् रुचिरं रूपं यथा हरिनिषेवया ॥ १३ ॥
jalasthalaukasaḥ sarve navavāriniṣevayā | abibhran ruciraṃ rūpaṃ yathā hariniṣevayā || 13 ||

Adhyaya:    20

Shloka :    13

सरिद्‌भी सङ्‌गतः सिन्धुः चुक्षोभ श्वसनोर्मिमान् । अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग् यथा ॥ १४ ॥
sarid‌bhī saṅ‌gataḥ sindhuḥ cukṣobha śvasanormimān | apakvayoginaścittaṃ kāmāktaṃ guṇayug yathā || 14 ||

Adhyaya:    20

Shloka :    14

गिरयो वर्षधाराभिः हन्यमाना न विव्यथुः । अभिभूयमाना व्यसनैः यथा अधोक्षजचेतसः ॥ १५ ॥
girayo varṣadhārābhiḥ hanyamānā na vivyathuḥ | abhibhūyamānā vyasanaiḥ yathā adhokṣajacetasaḥ || 15 ||

Adhyaya:    20

Shloka :    15

मार्गा बभूवुः सन्दिग्धाः तृणैश्छन्ना ह्यसंस्कृताः । नाभ्यस्यमानाः श्रुतयो द्विजैः कालहता इव ॥ १६ ॥
mārgā babhūvuḥ sandigdhāḥ tṛṇaiśchannā hyasaṃskṛtāḥ | nābhyasyamānāḥ śrutayo dvijaiḥ kālahatā iva || 16 ||

Adhyaya:    20

Shloka :    16

लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः । स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव ॥ १७ ॥
lokabandhuṣu megheṣu vidyutaścalasauhṛdāḥ | sthairyaṃ na cakruḥ kāminyaḥ puruṣeṣu guṇiṣviva || 17 ||

Adhyaya:    20

Shloka :    17

धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात् । व्यक्ते गुणव्यतिकरे अगुणवान् पुरुषो यथा ॥ १८ ॥
dhanurviyati māhendraṃ nirguṇaṃ ca guṇinyabhāt | vyakte guṇavyatikare aguṇavān puruṣo yathā || 18 ||

Adhyaya:    20

Shloka :    18

न रराजोडुपश्छन्नः स्वज्योत्स्नाराजितैर्घनैः । अहंमत्या भासितया स्वभासा पुरुषो यथा ॥ १९ ॥
na rarājoḍupaśchannaḥ svajyotsnārājitairghanaiḥ | ahaṃmatyā bhāsitayā svabhāsā puruṣo yathā || 19 ||

Adhyaya:    20

Shloka :    19

मेघागमोत्सवा हृष्टाः प्रत्यनन्दन् शिखण्डिनः । गृहेषु तप्ता निर्विण्णा यथाच्युतजनागमे ॥ २० ॥
meghāgamotsavā hṛṣṭāḥ pratyanandan śikhaṇḍinaḥ | gṛheṣu taptā nirviṇṇā yathācyutajanāgame || 20 ||

Adhyaya:    20

Shloka :    20

पीत्वापः पादपाः पद्‌भिः आसन्नानात्ममूर्तयः । प्राक् क्षामास्तपसा श्रान्ता यथा कामानुसेवया ॥ २१ ॥
pītvāpaḥ pādapāḥ pad‌bhiḥ āsannānātmamūrtayaḥ | prāk kṣāmāstapasā śrāntā yathā kāmānusevayā || 21 ||

Adhyaya:    20

Shloka :    21

सरःस्वशान्तरोधःसु न्यूषुरङ्‌गापि सारसाः । गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशयाः ॥ २२ ॥
saraḥsvaśāntarodhaḥsu nyūṣuraṅ‌gāpi sārasāḥ | gṛheṣvaśāntakṛtyeṣu grāmyā iva durāśayāḥ || 22 ||

Adhyaya:    20

Shloka :    22

जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे । पाषण्डिनामसद्वादैः वेदमार्गाः कलौ यथा ॥ २३ ॥
jalaughairnirabhidyanta setavo varṣatīśvare | pāṣaṇḍināmasadvādaiḥ vedamārgāḥ kalau yathā || 23 ||

Adhyaya:    20

Shloka :    23

व्यमुञ्चन् वान्वायुभिर्नुन्ना भूतेभ्योऽथामृतं घनाः । यथाऽऽशिषो विश्पतयः काले काले द्विजेरिताः ॥ २४ ॥
vyamuñcan vānvāyubhirnunnā bhūtebhyo'thāmṛtaṃ ghanāḥ | yathā''śiṣo viśpatayaḥ kāle kāle dvijeritāḥ || 24 ||

Adhyaya:    20

Shloka :    24

एवं वनं तद् वर्षिष्ठं पक्वखर्जुर जम्बुमत् । गोगोपालैर्वृतो रन्तुं सबलः प्राविशद् हरिः ॥ २५ ॥
evaṃ vanaṃ tad varṣiṣṭhaṃ pakvakharjura jambumat | gogopālairvṛto rantuṃ sabalaḥ prāviśad hariḥ || 25 ||

Adhyaya:    20

Shloka :    25

धेनवो मन्दगामिन्य ऊधोभारेण भूयसा । ययुर्भगवताऽऽहूता द्रुतं प्रीत्या स्नुतस्तनीः ॥ २६ ॥
dhenavo mandagāminya ūdhobhāreṇa bhūyasā | yayurbhagavatā''hūtā drutaṃ prītyā snutastanīḥ || 26 ||

Adhyaya:    20

Shloka :    26

वनौकसः प्रमुदिता वनराजीर्मधुच्युतः । जलधारा गिरेर्नादाद् आसन्ना ददृशे गुहाः ॥ २७ ॥
vanaukasaḥ pramuditā vanarājīrmadhucyutaḥ | jaladhārā girernādād āsannā dadṛśe guhāḥ || 27 ||

Adhyaya:    20

Shloka :    27

क्वचिद् वनस्पतिक्रोडे गुहायां चाभिवर्षति । निर्विश्य भगवान् रेमे कन्दमूलफलाशनः ॥ २८ ॥
kvacid vanaspatikroḍe guhāyāṃ cābhivarṣati | nirviśya bhagavān reme kandamūlaphalāśanaḥ || 28 ||

Adhyaya:    20

Shloka :    28

दध्योदनं समानीतं शिलायां सलिलान्तिके । सम्भोजनीयैर्बुभुजे गोपैः सङ्‌कर्षणान्वितः ॥ २९ ॥
dadhyodanaṃ samānītaṃ śilāyāṃ salilāntike | sambhojanīyairbubhuje gopaiḥ saṅ‌karṣaṇānvitaḥ || 29 ||

Adhyaya:    20

Shloka :    29

शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् । तृप्तान् वृषा वत्सतरान् गाश्च स्वोधोभरश्रमाः ॥ ३० ॥
śādvalopari saṃviśya carvato mīlitekṣaṇān | tṛptān vṛṣā vatsatarān gāśca svodhobharaśramāḥ || 30 ||

Adhyaya:    20

Shloka :    30

प्रावृट्‌श्रियं च तां वीक्ष्य सर्वभूतमुदावहाम् । भगवान् पूजयांचक्रे आत्मशक्त्युपबृंहिताम् ॥ ३१ ॥
prāvṛṭ‌śriyaṃ ca tāṃ vīkṣya sarvabhūtamudāvahām | bhagavān pūjayāṃcakre ātmaśaktyupabṛṃhitām || 31 ||

Adhyaya:    20

Shloka :    31

एवं निवसतोस्तस्मिन् रामकेशवयोर्व्रजे । शरत् समभवद् व्यभ्रा स्वच्छाम्ब्वपरुषानिला ॥ ३२ ॥
evaṃ nivasatostasmin rāmakeśavayorvraje | śarat samabhavad vyabhrā svacchāmbvaparuṣānilā || 32 ||

Adhyaya:    20

Shloka :    32

शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः । भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया ॥ ३३ ॥
śaradā nīrajotpattyā nīrāṇi prakṛtiṃ yayuḥ | bhraṣṭānāmiva cetāṃsi punaryoganiṣevayā || 33 ||

Adhyaya:    20

Shloka :    33

व्योम्नोऽब्भ्रं भूतशाबल्यं भुवः पङ्‌कमपां मलम् । शरत् जहाराश्रमिणां कृष्णे भक्तिर्यथाशुभम् ॥ ३४ ॥
vyomno'bbhraṃ bhūtaśābalyaṃ bhuvaḥ paṅ‌kamapāṃ malam | śarat jahārāśramiṇāṃ kṛṣṇe bhaktiryathāśubham || 34 ||

Adhyaya:    20

Shloka :    34

सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः । यथा त्यक्तैषणाः शान्ता मुनयो मुक्तकिल्बिषाः ॥ ३५ ॥
sarvasvaṃ jaladā hitvā virejuḥ śubhravarcasaḥ | yathā tyaktaiṣaṇāḥ śāntā munayo muktakilbiṣāḥ || 35 ||

Adhyaya:    20

Shloka :    35

गिरयो मुमुचुस्तोयं क्वचिन्न मुमुचुः शिवम् । यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा ॥ ३६ ॥
girayo mumucustoyaṃ kvacinna mumucuḥ śivam | yathā jñānāmṛtaṃ kāle jñānino dadate na vā || 36 ||

Adhyaya:    20

Shloka :    36

नैवाविदन् क्षीयमाणं जलं गाधजलेचराः । यथाऽऽयुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः ॥ ३७ ॥
naivāvidan kṣīyamāṇaṃ jalaṃ gādhajalecarāḥ | yathā''yuranvahaṃ kṣayyaṃ narā mūḍhāḥ kuṭumbinaḥ || 37 ||

Adhyaya:    20

Shloka :    37

गाधवारिचरास्तापं अविन्दन् शरदर्कजम् । यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः ॥ ३८ ॥
gādhavāricarāstāpaṃ avindan śaradarkajam | yathā daridraḥ kṛpaṇaḥ kuṭumbyavijitendriyaḥ || 38 ||

Adhyaya:    20

Shloka :    38

शनैः शनैर्जहुः पङ्‌कं स्थलान्यामं च वीरुधः । यथाहंममतां धीराः शरीरादिष्वनात्मसु ॥ ३९ ॥
śanaiḥ śanairjahuḥ paṅ‌kaṃ sthalānyāmaṃ ca vīrudhaḥ | yathāhaṃmamatāṃ dhīrāḥ śarīrādiṣvanātmasu || 39 ||

Adhyaya:    20

Shloka :    39

निश्चलाम्बुरभूत् तूष्णीं समुद्रः शरदागमे । आत्मनि उपरते सम्यङ्‌ मुनिर्व्युपरतागमः ॥ ४० ॥
niścalāmburabhūt tūṣṇīṃ samudraḥ śaradāgame | ātmani uparate samyaṅ‌ munirvyuparatāgamaḥ || 40 ||

Adhyaya:    20

Shloka :    40

केदारेभ्यस्त्वपोऽगृह्णन् कर्षका दृढसेतुभिः । यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः ॥ ४१ ॥
kedārebhyastvapo'gṛhṇan karṣakā dṛḍhasetubhiḥ | yathā prāṇaiḥ sravajjñānaṃ tannirodhena yoginaḥ || 41 ||

Adhyaya:    20

Shloka :    41

शरदर्कांशुजांस्तापान् भूतानां उडुपोऽहरत् । देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम् ॥ ४२ ॥
śaradarkāṃśujāṃstāpān bhūtānāṃ uḍupo'harat | dehābhimānajaṃ bodho mukundo vrajayoṣitām || 42 ||

Adhyaya:    20

Shloka :    42

खमशोभत निर्मेघं शरद् विमलतारकम् । सत्त्वयुक्तं यथा चित्तं शब्दब्रह्मार्थदर्शनम् ॥ ४३ ॥
khamaśobhata nirmeghaṃ śarad vimalatārakam | sattvayuktaṃ yathā cittaṃ śabdabrahmārthadarśanam || 43 ||

Adhyaya:    20

Shloka :    43

अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी । यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि ॥ ४४ ॥
akhaṇḍamaṇḍalo vyomni rarājoḍugaṇaiḥ śaśī | yathā yadupatiḥ kṛṣṇo vṛṣṇicakrāvṛto bhuvi || 44 ||

Adhyaya:    20

Shloka :    44

आश्लिष्य समशीतोष्णं प्रसून वनमारुतम् । जनास्तापं जहुर्गोप्यो न कृष्णहृतचेतसः ॥ ४५ ॥
āśliṣya samaśītoṣṇaṃ prasūna vanamārutam | janāstāpaṃ jahurgopyo na kṛṣṇahṛtacetasaḥ || 45 ||

Adhyaya:    20

Shloka :    45

गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् । अन्वीयमानाः स्ववृषैः फलैरीशक्रिया इव ॥ ४६ ॥
gāvo mṛgāḥ khagā nāryaḥ puṣpiṇyaḥ śaradābhavan | anvīyamānāḥ svavṛṣaiḥ phalairīśakriyā iva || 46 ||

Adhyaya:    20

Shloka :    46

उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद्‌ विना । राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप ॥ ४७ ॥
udahṛṣyan vārijāni sūryotthāne kumud‌ vinā | rājñā tu nirbhayā lokā yathā dasyūn vinā nṛpa || 47 ||

Adhyaya:    20

Shloka :    47

पुरग्रामेष्वाग्रयणैः इन्द्रियैश्च महोत्सवैः । बभौ भूः पक्वसस्याढ्या कलाभ्यां नितरां हरेः ॥ ४८ ॥
puragrāmeṣvāgrayaṇaiḥ indriyaiśca mahotsavaiḥ | babhau bhūḥ pakvasasyāḍhyā kalābhyāṃ nitarāṃ hareḥ || 48 ||

Adhyaya:    20

Shloka :    48

वणिङ्‌मुनि नृपस्नाता निर्गम्यार्थान् प्रपेदिरे । वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल आगते ॥ ४९ ॥
vaṇiṅ‌muni nṛpasnātā nirgamyārthān prapedire | varṣaruddhā yathā siddhāḥ svapiṇḍān kāla āgate || 49 ||

Adhyaya:    20

Shloka :    49

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे विंशोऽध्यायः ॥ २० ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe viṃśo'dhyāyaḥ || 20 ||

Adhyaya:    20

Shloka :    50

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    20

Shloka :    51

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In