Bhagavata Purana

Adhyaya - 21

The Song of Gopis

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच । ( अनुष्टुप् )
इत्थं शरत् स्वच्छजलं पद्माकरसुगन्धिना । न्यविशद् वायुना वातं स गोगोपालकोऽच्युतः ॥ १ ॥
itthaṃ śarat svacchajalaṃ padmākarasugandhinā | nyaviśad vāyunā vātaṃ sa gogopālako'cyutaḥ || 1 ||

Adhyaya:    21

Shloka :    1

( पुष्पिताग्रा )
कुसुमितवनराजिशुष्मिभृङ्‌ग द्विजकुलघुष्टसरःसरिन्महीध्रम् । मधुपतिरवगाह्य चारयन् गाः सहपशुपालबलश्चुकूज वेणुम् ॥ २ ॥
kusumitavanarājiśuṣmibhṛṅ‌ga dvijakulaghuṣṭasaraḥsarinmahīdhram | madhupatiravagāhya cārayan gāḥ sahapaśupālabalaścukūja veṇum || 2 ||

Adhyaya:    21

Shloka :    2

( अनुष्टुप् )
तद् व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् । काश्चित् परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन् ॥ ३ ॥
tad vrajastriya āśrutya veṇugītaṃ smarodayam | kāścit parokṣaṃ kṛṣṇasya svasakhībhyo'nvavarṇayan || 3 ||

Adhyaya:    21

Shloka :    3

तद् वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् । नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप ॥ ४ ॥
tad varṇayitumārabdhāḥ smarantyaḥ kṛṣṇaceṣṭitam | nāśakan smaravegena vikṣiptamanaso nṛpa || 4 ||

Adhyaya:    21

Shloka :    4

( मंदाक्रांता )
बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं । बिभ्रद् वासः कनककपिशं वैजयन्तीं च मालाम् ।
barhāpīḍaṃ naṭavaravapuḥ karṇayoḥ karṇikāraṃ | bibhrad vāsaḥ kanakakapiśaṃ vaijayantīṃ ca mālām |

Adhyaya:    21

Shloka :    5

रन्ध्रान् वेणोरधरसुधयापूरयन् गोपवृन्दैः । वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकीर्तिः ॥ ५ ॥
randhrān veṇoradharasudhayāpūrayan gopavṛndaiḥ | vṛndāraṇyaṃ svapadaramaṇaṃ prāviśad gītakīrtiḥ || 5 ||

Adhyaya:    21

Shloka :    6

( अनुष्टुप् )
इति वेणुरवं राजन् सर्वभूतमनोहरम् । श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेभिरे ॥ ६ ॥
iti veṇuravaṃ rājan sarvabhūtamanoharam | śrutvā vrajastriyaḥ sarvā varṇayantyo'bhirebhire || 6 ||

Adhyaya:    21

Shloka :    7

श्रीगोप्य ऊचुः । ( वसंततिलका )
अक्षण्वतां फलमिदं न परं विदामः सख्यः पशूननु विवेशयतोर्वयस्यैः । वक्त्रं व्रजेशसुतयोरनवेणुजुष्टं यैर्वा निपीतमनुरक्त-कटाक्षमोक्षम् ॥ ७ ॥
akṣaṇvatāṃ phalamidaṃ na paraṃ vidāmaḥ sakhyaḥ paśūnanu viveśayatorvayasyaiḥ | vaktraṃ vrajeśasutayoranaveṇujuṣṭaṃ yairvā nipītamanurakta-kaṭākṣamokṣam || 7 ||

Adhyaya:    21

Shloka :    8

चूतप्रवालबर्हस्तबक् उत्पलाब्ज मालानुपृक्तपरिधान विचित्रवेशौ । मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रङ्‌गे यथा नटवरौ क्व च गायमानौ ॥ ८ ॥
cūtapravālabarhastabak utpalābja mālānupṛktaparidhāna vicitraveśau | madhye virejaturalaṃ paśupālagoṣṭhyāṃ raṅ‌ge yathā naṭavarau kva ca gāyamānau || 8 ||

Adhyaya:    21

Shloka :    9

गोप्यः किमाचरदयं कुशलं स्म वेणुः दामोदराधरसुधामपि गोपिकानाम् । भुङ्‌क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथाऽऽर्याः ॥ ९ ॥
gopyaḥ kimācaradayaṃ kuśalaṃ sma veṇuḥ dāmodarādharasudhāmapi gopikānām | bhuṅ‌kte svayaṃ yadavaśiṣṭarasaṃ hradinyo hṛṣyattvaco'śru mumucustaravo yathā''ryāḥ || 9 ||

Adhyaya:    21

Shloka :    10

वृन्दावनं सखि भुवो वितनोति कीर्तिं यद् देवकीसुतपदाम्बु जलब्धलक्ष्मि । गोविन्दवेणुमनु मत्तमयूरनृत्यं प्रेक्ष्याद्रिसान्ववरतान्यसमस्तसत्त्वम् ॥ १० ॥
vṛndāvanaṃ sakhi bhuvo vitanoti kīrtiṃ yad devakīsutapadāmbu jalabdhalakṣmi | govindaveṇumanu mattamayūranṛtyaṃ prekṣyādrisānvavaratānyasamastasattvam || 10 ||

Adhyaya:    21

Shloka :    11

धन्याः स्म मूढमतयोऽपि हरिण्य एता या नन्दनन्दनमुपात्त विचित्रवेशम् । आकर्ण्य वेणुरणितं सहकृष्णसाराः पूजां दधुर्विरचितां प्रणयावलोकैः ॥ ११ ॥
dhanyāḥ sma mūḍhamatayo'pi hariṇya etā yā nandanandanamupātta vicitraveśam | ākarṇya veṇuraṇitaṃ sahakṛṣṇasārāḥ pūjāṃ dadhurviracitāṃ praṇayāvalokaiḥ || 11 ||

Adhyaya:    21

Shloka :    12

कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं श्रुत्वा च तत्क्वणितवेणु विविक्तगीतम् । देव्यो विमानगतयः स्मरनुन्नसारा भ्रश्यत् प्रसूनकबरा मुमुहुर्विनीव्यः ॥ १२ ॥
kṛṣṇaṃ nirīkṣya vanitotsavarūpaśīlaṃ śrutvā ca tatkvaṇitaveṇu viviktagītam | devyo vimānagatayaḥ smaranunnasārā bhraśyat prasūnakabarā mumuhurvinīvyaḥ || 12 ||

Adhyaya:    21

Shloka :    13

गावश्च कृष्णमुखनिर्गतवेणुगीत पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः । शावाः स्नुतस्तनपयःकवलाः स्म तस्थुः गोविन्दमात्मनि दृशाश्रुकलाः स्पृशन्त्यः ॥ १३ ॥
gāvaśca kṛṣṇamukhanirgataveṇugīta pīyūṣamuttabhitakarṇapuṭaiḥ pibantyaḥ | śāvāḥ snutastanapayaḥkavalāḥ sma tasthuḥ govindamātmani dṛśāśrukalāḥ spṛśantyaḥ || 13 ||

Adhyaya:    21

Shloka :    14

प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन् कृष्णेक्षितं तदुदितं कलवेणुगीतम् । आरुह्य ये द्रुमभुजान् रुचिरप्रवालान् श्रृण्वत्यमीलितदृशो विगतान्यवाचः ॥ १४ ॥
prāyo batāmba vihagā munayo vane'smin kṛṣṇekṣitaṃ taduditaṃ kalaveṇugītam | āruhya ye drumabhujān rucirapravālān śrṛṇvatyamīlitadṛśo vigatānyavācaḥ || 14 ||

Adhyaya:    21

Shloka :    15

नद्यस्तदा तदुपधार्य मुकुन्दगीतम् आवर्तलक्षित मनोभवभग्नवेगाः । आलिङ्‌गनस्थगितमूर्मिभुजैर्मुरारेः गृह्णन्ति पादयुगलं कमलोपहाराः ॥ १५ ॥
nadyastadā tadupadhārya mukundagītam āvartalakṣita manobhavabhagnavegāḥ | āliṅ‌ganasthagitamūrmibhujairmurāreḥ gṛhṇanti pādayugalaṃ kamalopahārāḥ || 15 ||

Adhyaya:    21

Shloka :    16

दृष्ट्वाऽऽतपे व्रजपशून् सह रामगोपैः सञ्चारयन्तमनु वेणुमुदीरयन्तम् । प्रेमप्रवृद्ध उदितः कुसुमावलीभिः सख्युर्व्यधात् स्ववपुषाम्बुद आतपत्रम् ॥ १६ ॥
dṛṣṭvā''tape vrajapaśūn saha rāmagopaiḥ sañcārayantamanu veṇumudīrayantam | premapravṛddha uditaḥ kusumāvalībhiḥ sakhyurvyadhāt svavapuṣāmbuda ātapatram || 16 ||

Adhyaya:    21

Shloka :    17

पूर्णाः पुलिन्द्य उरुगायपदाब्जराग श्रीकुङ्‌कुमेन दयितास्तनमण्डितेन । तद्दर्शनस्मररुजस्तृणरूषितेन लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् ॥ १७ ॥
pūrṇāḥ pulindya urugāyapadābjarāga śrīkuṅ‌kumena dayitāstanamaṇḍitena | taddarśanasmararujastṛṇarūṣitena limpantya ānanakuceṣu jahustadādhim || 17 ||

Adhyaya:    21

Shloka :    18

हन्तायमद्रिरबला हरिदासवर्यो यद् रामकृष्णचरणस्परशप्रमोदः । मानं तनोति सहगोगणयोस्तयोर्यत् पानीयसूयवस कन्दरकन्दमूलैः ॥ १८ ॥
hantāyamadrirabalā haridāsavaryo yad rāmakṛṣṇacaraṇasparaśapramodaḥ | mānaṃ tanoti sahagogaṇayostayoryat pānīyasūyavasa kandarakandamūlaiḥ || 18 ||

Adhyaya:    21

Shloka :    19

गा गोपकैरनुवनं नयतोरुदार वेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः । अस्पन्दनं गतिमतां पुलकस्तरुणां निर्योगपाशकृत लक्षणयोर्विचित्रम् ॥ १९ ॥
gā gopakairanuvanaṃ nayatorudāra veṇusvanaiḥ kalapadaistanubhṛtsu sakhyaḥ | aspandanaṃ gatimatāṃ pulakastaruṇāṃ niryogapāśakṛta lakṣaṇayorvicitram || 19 ||

Adhyaya:    21

Shloka :    20

( अनुष्टुप् )
एवंविधा भगवतो या वृन्दावनचारिणः । वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः ॥ २० ॥
evaṃvidhā bhagavato yā vṛndāvanacāriṇaḥ | varṇayantyo mitho gopyaḥ krīḍāstanmayatāṃ yayuḥ || 20 ||

Adhyaya:    21

Shloka :    21

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकविंशोऽध्यायः ॥ २१ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe ekaviṃśo'dhyāyaḥ || 21 ||

Adhyaya:    21

Shloka :    22

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    21

Shloka :    23

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In