Bhagavata Purana

Adhyaya - 22

Coward-maids pray to Katyayani - Krishna carrying away their garments

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - ( अनुष्टुप् )
हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः । चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् ॥ १ ॥
hemante prathame māsi nandavrajakumārikāḥ | cerurhaviṣyaṃ bhuñjānāḥ kātyāyanyarcanavratam || 1 ||

Adhyaya:    22

Shloka :    1

आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदितेऽरुणे । कृत्वा प्रतिकृतिं देवीं आनर्चुः नृप सैकतीम् ॥ २ ॥
āplutyāmbhasi kālindyā jalānte codite'ruṇe | kṛtvā pratikṛtiṃ devīṃ ānarcuḥ nṛpa saikatīm || 2 ||

Adhyaya:    22

Shloka :    2

गन्धैर्माल्यैः सुरभिभिः बलिभिर्धूपदीपकैः । उच्चावचैश्चोपहारैः प्रवालफल तण्डुलैः ॥ ३ ॥
gandhairmālyaiḥ surabhibhiḥ balibhirdhūpadīpakaiḥ | uccāvacaiścopahāraiḥ pravālaphala taṇḍulaiḥ || 3 ||

Adhyaya:    22

Shloka :    3

कात्यायनि महामाये महायोगिन्यधीश्वरि । नन्दगोपसुतं देवि पतिं मे कुरु ते नमः । इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कुमारिकाः ॥ ४ ॥
kātyāyani mahāmāye mahāyoginyadhīśvari | nandagopasutaṃ devi patiṃ me kuru te namaḥ | iti mantraṃ japantyastāḥ pūjāṃ cakruḥ kumārikāḥ || 4 ||

Adhyaya:    22

Shloka :    4

एवं मासं व्रतं चेरुः कुमार्यः कृष्णचेतसः । भद्रकालीं समानर्चुः भूयान्नन्दसुतः पतिः ॥ ५ ॥
evaṃ māsaṃ vrataṃ ceruḥ kumāryaḥ kṛṣṇacetasaḥ | bhadrakālīṃ samānarcuḥ bhūyānnandasutaḥ patiḥ || 5 ||

Adhyaya:    22

Shloka :    5

ऊषस्युत्थाय गोत्रैः स्वैरन्योन्या बद्धबाहवः । कृष्णं उच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नातुमन्वहम् ॥ ६ ॥
ūṣasyutthāya gotraiḥ svairanyonyā baddhabāhavaḥ | kṛṣṇaṃ uccairjaguryāntyaḥ kālindyāṃ snātumanvaham || 6 ||

Adhyaya:    22

Shloka :    6

नद्याः कदाचिदागत्य तीरे निक्षिप्य पूर्ववत् । वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा ॥ ७ ॥
nadyāḥ kadācidāgatya tīre nikṣipya pūrvavat | vāsāṃsi kṛṣṇaṃ gāyantyo vijahruḥ salile mudā || 7 ||

Adhyaya:    22

Shloka :    7

भगवान् तदभिप्रेत्य कृष्णो योगेश्वरेश्वरः । वयस्यैरावृतस्तत्र गतस्तत्कर्मसिद्धये ॥ ८ ॥
bhagavān tadabhipretya kṛṣṇo yogeśvareśvaraḥ | vayasyairāvṛtastatra gatastatkarmasiddhaye || 8 ||

Adhyaya:    22

Shloka :    8

तासां वासांस्युपादाय नीपमारुह्य सत्वरः । हसद्‌भिः प्रहसन् बालैः परिहासमुवाच ह ॥ ९ ॥
tāsāṃ vāsāṃsyupādāya nīpamāruhya satvaraḥ | hasad‌bhiḥ prahasan bālaiḥ parihāsamuvāca ha || 9 ||

Adhyaya:    22

Shloka :    9

अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् । सत्यं ब्रवाणि नो नर्म यद्यूयं व्रतकर्शिताः ॥ १० ॥
atrāgatyābalāḥ kāmaṃ svaṃ svaṃ vāsaḥ pragṛhyatām | satyaṃ bravāṇi no narma yadyūyaṃ vratakarśitāḥ || 10 ||

Adhyaya:    22

Shloka :    10

न मयोदितपूर्वं वा अनृतं तदिमे विदुः । एकैकशः प्रतीच्छध्वं सहैवेति सुमध्यमाः ॥ ११ ॥
na mayoditapūrvaṃ vā anṛtaṃ tadime viduḥ | ekaikaśaḥ pratīcchadhvaṃ sahaiveti sumadhyamāḥ || 11 ||

Adhyaya:    22

Shloka :    11

तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः । व्रीडिताः प्रेक्ष्य चान्योन्यं जातहासा न निर्ययुः ॥ १२ ॥
tasya tat kṣvelitaṃ dṛṣṭvā gopyaḥ premapariplutāḥ | vrīḍitāḥ prekṣya cānyonyaṃ jātahāsā na niryayuḥ || 12 ||

Adhyaya:    22

Shloka :    12

एवं ब्रुवति गोविन्दे नर्मणाऽऽक्षिप्तचेतसः । आकण्ठमग्नाः शीतोदे वेपमानास्तमब्रुवन् ॥ १३ ॥
evaṃ bruvati govinde narmaṇā''kṣiptacetasaḥ | ākaṇṭhamagnāḥ śītode vepamānāstamabruvan || 13 ||

Adhyaya:    22

Shloka :    13

मानयं भोः कृथास्त्वां तु नन्दगोपसुतं प्रियम् । जानीमोऽङ्‌ग व्रजश्लाघ्यं देहि वासांसि वेपिताः ॥ १४ ॥
mānayaṃ bhoḥ kṛthāstvāṃ tu nandagopasutaṃ priyam | jānīmo'ṅ‌ga vrajaślāghyaṃ dehi vāsāṃsi vepitāḥ || 14 ||

Adhyaya:    22

Shloka :    14

श्यामसुन्दर ते दास्यः करवाम तवोदितम् । देहि वासांसि धर्मज्ञ नो चेद् राज्ञे ब्रुवाम हे ॥ १५ ॥
śyāmasundara te dāsyaḥ karavāma tavoditam | dehi vāsāṃsi dharmajña no ced rājñe bruvāma he || 15 ||

Adhyaya:    22

Shloka :    15

श्रीभगवानुवाच ।
भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ । अत्रागत्य स्ववासांसि प्रतीच्छन्तु शुचिस्मिताः ॥ १६ ॥
bhavatyo yadi me dāsyo mayoktaṃ vā kariṣyatha | atrāgatya svavāsāṃsi pratīcchantu śucismitāḥ || 16 ||

Adhyaya:    22

Shloka :    16

ततो जलाशयात् सर्वा दारिकाः शीतवेपिताः । पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरुः शीतकर्शिताः ॥ १७ ॥
tato jalāśayāt sarvā dārikāḥ śītavepitāḥ | pāṇibhyāṃ yonimācchādya protteruḥ śītakarśitāḥ || 17 ||

Adhyaya:    22

Shloka :    17

भगवानाहता वीक्ष्य शुद्ध भावप्रसादितः । स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥ १८ ॥
bhagavānāhatā vīkṣya śuddha bhāvaprasāditaḥ | skandhe nidhāya vāsāṃsi prītaḥ provāca sasmitam || 18 ||

Adhyaya:    22

Shloka :    18

( मिश्र )
यूयं विवस्त्रा यदपो धृतव्रता व्यगाहतैतत् तदु देवहेलनम् । बद्ध्वाञ्जलिं मूर्ध्न्यपनुत्तयेंऽहसः
yūyaṃ vivastrā yadapo dhṛtavratā vyagāhataitat tadu devahelanam | baddhvāñjaliṃ mūrdhnyapanuttayeṃ'hasaḥ

Adhyaya:    22

Shloka :    19

( इंद्रवंशा )
इत्यच्युतेनाभिहितं व्रजाबला मत्वा विवस्त्राप्लवनं व्रतच्युतिम् । तत्पूर्तिकामास्तदशेषकर्मणां साक्षात्कृतं नेमुरवद्यमृग् यतः ॥ २० ॥
ityacyutenābhihitaṃ vrajābalā matvā vivastrāplavanaṃ vratacyutim | tatpūrtikāmāstadaśeṣakarmaṇāṃ sākṣātkṛtaṃ nemuravadyamṛg yataḥ || 20 ||

Adhyaya:    22

Shloka :    20

( अनुष्टुप् )
तास्तथावनता दृष्ट्वा भगवान् देवकीसुतः । वासांसि ताभ्यः प्रायच्छत् करुणस्तेन तोषितः ॥ २१ ॥
tāstathāvanatā dṛṣṭvā bhagavān devakīsutaḥ | vāsāṃsi tābhyaḥ prāyacchat karuṇastena toṣitaḥ || 21 ||

Adhyaya:    22

Shloka :    21

( मिश्र )
दृढं प्रलब्धास्त्रपया च हापिताः प्रस्तोभिताः क्रीडनवच्च कारिताः । वस्त्राणि चैवापहृतान्यथाप्यमुं ता नाभ्यसूयन् प्रियसङ्‌गनिर्वृताः ॥ २२ ॥
dṛḍhaṃ pralabdhāstrapayā ca hāpitāḥ prastobhitāḥ krīḍanavacca kāritāḥ | vastrāṇi caivāpahṛtānyathāpyamuṃ tā nābhyasūyan priyasaṅ‌ganirvṛtāḥ || 22 ||

Adhyaya:    22

Shloka :    22

( अनुष्टुप् )
परिधाय स्ववासांसि प्रेष्ठसङ्‌गमसज्जिताः । गृहीतचित्ता नो चेलुः तस्मिन् लज्जायितेक्षणाः ॥ २३ ॥
paridhāya svavāsāṃsi preṣṭhasaṅ‌gamasajjitāḥ | gṛhītacittā no celuḥ tasmin lajjāyitekṣaṇāḥ || 23 ||

Adhyaya:    22

Shloka :    23

तासां विज्ञाय भगवान् स्वपादस्पर्शकाम्यया । धृतव्रतानां सङ्‌कल्पं आह दामोदरोऽबलाः ॥ २४ ॥
tāsāṃ vijñāya bhagavān svapādasparśakāmyayā | dhṛtavratānāṃ saṅ‌kalpaṃ āha dāmodaro'balāḥ || 24 ||

Adhyaya:    22

Shloka :    24

सङ्‌कल्पो विदितः साध्व्यो भवतीनां मदर्चनम् । मयानुमोदितः सोऽसौ सत्यो भवितुमर्हति ॥ २५ ॥
saṅ‌kalpo viditaḥ sādhvyo bhavatīnāṃ madarcanam | mayānumoditaḥ so'sau satyo bhavitumarhati || 25 ||

Adhyaya:    22

Shloka :    25

न मय्यावेशितधियां कामः कामाय कल्पते । भर्जिता क्वथिता धाना प्रायो बीजाय नेशते ॥ २६ ॥
na mayyāveśitadhiyāṃ kāmaḥ kāmāya kalpate | bharjitā kvathitā dhānā prāyo bījāya neśate || 26 ||

Adhyaya:    22

Shloka :    26

याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः । यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सतीः ॥ २७ ॥
yātābalā vrajaṃ siddhā mayemā raṃsyathā kṣapāḥ | yaduddiśya vratamidaṃ cerurāryārcanaṃ satīḥ || 27 ||

Adhyaya:    22

Shloka :    27

श्रीशुक उवाच ।
इत्यादिष्टा भगवता लब्धकामाः कुमारिकाः । ध्यायन्त्यस्तत् पदाम्भोजं कृच्छ्रात् निर्विविशुर्व्रजम् ॥ २८ ॥
ityādiṣṭā bhagavatā labdhakāmāḥ kumārikāḥ | dhyāyantyastat padāmbhojaṃ kṛcchrāt nirviviśurvrajam || 28 ||

Adhyaya:    22

Shloka :    28

अथ गोपैः परिवृतो भगवान् देवकीसुतः । वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः ॥ २९ ॥
atha gopaiḥ parivṛto bhagavān devakīsutaḥ | vṛndāvanād gato dūraṃ cārayan gāḥ sahāgrajaḥ || 29 ||

Adhyaya:    22

Shloka :    29

निदघार्कातपे तिग्मे छायाभिः स्वाभिरात्मनः । आतपत्रायितान् वीक्ष्य द्रुमानाह व्रजौकसः ॥ ३० ॥
nidaghārkātape tigme chāyābhiḥ svābhirātmanaḥ | ātapatrāyitān vīkṣya drumānāha vrajaukasaḥ || 30 ||

Adhyaya:    22

Shloka :    30

हे स्तोककृष्ण हे अंशो श्रीदामन् सुबलार्जुन । विशालर्षभ तेजस्विन् देवप्रस्थ वरूथप ॥ ३१ ॥
he stokakṛṣṇa he aṃśo śrīdāman subalārjuna | viśālarṣabha tejasvin devaprastha varūthapa || 31 ||

Adhyaya:    22

Shloka :    31

पश्यतैतान् महाभागान् परार्थैकान्तजीवितान् । वातवर्षातपहिमान् सहन्तो वारयन्ति नः ॥ ३२ ॥
paśyataitān mahābhāgān parārthaikāntajīvitān | vātavarṣātapahimān sahanto vārayanti naḥ || 32 ||

Adhyaya:    22

Shloka :    32

अहो एषां वरं जन्म सर्व प्राण्युपजीवनम् । सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥ ३३ ॥
aho eṣāṃ varaṃ janma sarva prāṇyupajīvanam | sujanasyeva yeṣāṃ vai vimukhā yānti nārthinaḥ || 33 ||

Adhyaya:    22

Shloka :    33

पत्रपुष्पफलच्छाया मूलवल्कलदारुभिः । गन्धनिर्यासभस्मास्थि तोक्मैः कामान् वितन्वते ॥ ३४ ॥
patrapuṣpaphalacchāyā mūlavalkaladārubhiḥ | gandhaniryāsabhasmāsthi tokmaiḥ kāmān vitanvate || 34 ||

Adhyaya:    22

Shloka :    34

एतावत् जन्मसाफल्यं देहिनामिह देहिषु । प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत् सदा ॥ ३५ ॥
etāvat janmasāphalyaṃ dehināmiha dehiṣu | prāṇairarthairdhiyā vācā śreya evācaret sadā || 35 ||

Adhyaya:    22

Shloka :    35

इति प्रवालस्तबक फलपुष्पदलोत्करैः । तरूणां नम्रशाखानां मध्यतो यमुनां गतः ॥ ३६ ॥
iti pravālastabaka phalapuṣpadalotkaraiḥ | tarūṇāṃ namraśākhānāṃ madhyato yamunāṃ gataḥ || 36 ||

Adhyaya:    22

Shloka :    36

तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः । ततो नृप स्वयं गोपाः कामं स्वादु पपुर्जलम् ॥ ३७ ॥
tatra gāḥ pāyayitvāpaḥ sumṛṣṭāḥ śītalāḥ śivāḥ | tato nṛpa svayaṃ gopāḥ kāmaṃ svādu papurjalam || 37 ||

Adhyaya:    22

Shloka :    37

तस्या उपवने कामं चारयन्तः पशून् नृप । कृष्णरामौ उवुपागम्य क्षुधार्ता इदमब्रवन् ॥ ३८ ॥
tasyā upavane kāmaṃ cārayantaḥ paśūn nṛpa | kṛṣṇarāmau uvupāgamya kṣudhārtā idamabravan || 38 ||

Adhyaya:    22

Shloka :    38

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे द्वाविंशोऽध्यायः ॥ २२ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe dvāviṃśo'dhyāyaḥ || 22 ||

Adhyaya:    22

Shloka :    39

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    22

Shloka :    40

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In