गृह्णन्ति नो न पतयः पितरौ सुता वा न भ्रातृबन्धुसुहृदः कुत एव चान्ये । तस्माद् भवत्प्रपदयोः पतितात्मनां नो नान्या भवेद् गतिररिन्दम तद् विधेहि ॥ ३० ॥
PADACHEDA
गृह्णन्ति नः न पतयः पितरौ सुताः वा न भ्रातृ-बन्धु-सुहृदः कुतस् एव च अन्ये । तस्मात् भवत्-प्रपदयोः पतित-आत्मनाम् नः ना अन्या भवेत् गतिः अरिन्दम तत् विधेहि ॥ ३० ॥
TRANSLITERATION
gṛhṇanti naḥ na patayaḥ pitarau sutāḥ vā na bhrātṛ-bandhu-suhṛdaḥ kutas eva ca anye . tasmāt bhavat-prapadayoḥ patita-ātmanām naḥ nā anyā bhavet gatiḥ arindama tat vidhehi .. 30 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.