Bhagavata Purana

Adhyaya - 23

Spiritual Emanipation of the Wives of Brahmana Sacrificers

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीगोप ऊचुः - ( अनुष्टुप् )
राम राम महाबाहो कृष्ण दुष्टनिबर्हण । एषा वै बाधते क्षुत् नः तच्छान्तिं कर्तुमर्हथः ॥ १ ॥
rāma rāma mahābāho kṛṣṇa duṣṭanibarhaṇa | eṣā vai bādhate kṣut naḥ tacchāntiṃ kartumarhathaḥ || 1 ||

Adhyaya:    23

Shloka :    1

श्रीशुक उवाच -
इति विज्ञापितो गोपैः भगवान् देवकीसुतः । भक्ताया विप्रभार्यायाः प्रसीदन् इदमब्रवीत् ॥ २ ॥
iti vijñāpito gopaiḥ bhagavān devakīsutaḥ | bhaktāyā viprabhāryāyāḥ prasīdan idamabravīt || 2 ||

Adhyaya:    23

Shloka :    2

प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः । सत्रं आङ्‌गिरसं नाम ह्यासते स्वर्गकाम्यया ॥ ३ ॥
prayāta devayajanaṃ brāhmaṇā brahmavādinaḥ | satraṃ āṅ‌girasaṃ nāma hyāsate svargakāmyayā || 3 ||

Adhyaya:    23

Shloka :    3

तत्र गत्वौदनं गोपा याचतास्मद् विसर्जिताः । कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ॥ ४ ॥
tatra gatvaudanaṃ gopā yācatāsmad visarjitāḥ | kīrtayanto bhagavata āryasya mama cābhidhām || 4 ||

Adhyaya:    23

Shloka :    4

इत्यादिष्टा भगवता गत्वा याचन्त ते तथा । कृताञ्जलिपुटा विप्रान् दण्डवत् पतिता भुवि ॥ ५ ॥
ityādiṣṭā bhagavatā gatvā yācanta te tathā | kṛtāñjalipuṭā viprān daṇḍavat patitā bhuvi || 5 ||

Adhyaya:    23

Shloka :    5

हे भूमिदेवाः श्रृणुत कृष्णस्यादेशकारिणः । प्राप्ताञ्जानीत भद्रं वो गोपान् नो रामचोदितान् ॥ ६ ॥
he bhūmidevāḥ śrṛṇuta kṛṣṇasyādeśakāriṇaḥ | prāptāñjānīta bhadraṃ vo gopān no rāmacoditān || 6 ||

Adhyaya:    23

Shloka :    6

( मिश्र )
गाश्चारयतौ अविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ । तयोर्द्विजा ओदनमर्थिनोर्यदि श्रद्धा च वो यच्छत धर्मवित्तमाः ॥ ७ ॥
gāścārayatau avidūra odanaṃ rāmācyutau vo laṣato bubhukṣitau | tayordvijā odanamarthinoryadi śraddhā ca vo yacchata dharmavittamāḥ || 7 ||

Adhyaya:    23

Shloka :    7

( अनुष्टुप् )
दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः । अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति ॥ ८ ॥
dīkṣāyāḥ paśusaṃsthāyāḥ sautrāmaṇyāśca sattamāḥ | anyatra dīkṣitasyāpi nānnamaśnan hi duṣyati || 8 ||

Adhyaya:    23

Shloka :    8

इति ते भगवद् याच्ञां शृण्वन्तोऽपि न शुश्रुवुः । क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः ॥ ९ ॥
iti te bhagavad yācñāṃ śṛṇvanto'pi na śuśruvuḥ | kṣudrāśā bhūrikarmāṇo bāliśā vṛddhamāninaḥ || 9 ||

Adhyaya:    23

Shloka :    9

देशः कालः पृथग् द्रव्यं मंत्रतंत्रर्त्विजोऽग्नयः । देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥ १० ॥
deśaḥ kālaḥ pṛthag dravyaṃ maṃtrataṃtrartvijo'gnayaḥ | devatā yajamānaśca kraturdharmaśca yanmayaḥ || 10 ||

Adhyaya:    23

Shloka :    10

तं ब्रह्म परमं साक्षाद् भगवन्तं अधोक्षजम् । मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ॥ ११ ॥
taṃ brahma paramaṃ sākṣād bhagavantaṃ adhokṣajam | manuṣyadṛṣṭyā duṣprajñā martyātmāno na menire || 11 ||

Adhyaya:    23

Shloka :    11

न ते यदोमिति प्रोचुः न नेति च परन्तप । गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः ॥ १२ ॥
na te yadomiti procuḥ na neti ca parantapa | gopā nirāśāḥ pratyetya tathocuḥ kṛṣṇarāmayoḥ || 12 ||

Adhyaya:    23

Shloka :    12

तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः । व्याजहार पुनर्गोपान् दर्शयँलौकिकीं गतिम् ॥ १३ ॥
tadupākarṇya bhagavān prahasya jagadīśvaraḥ | vyājahāra punargopān darśayaँlaukikīṃ gatim || 13 ||

Adhyaya:    23

Shloka :    13

मां ज्ञापयत पत्‍नीभ्यः ससङ्‌कर्षणमागतम् । दास्यन्ति काममन्नं वः स्निग्धा मय्युषिता धिया ॥ १४ ॥
māṃ jñāpayata pat‍nībhyaḥ sasaṅ‌karṣaṇamāgatam | dāsyanti kāmamannaṃ vaḥ snigdhā mayyuṣitā dhiyā || 14 ||

Adhyaya:    23

Shloka :    14

गत्वाथ पत्‍नीशालायां दृष्ट्वासीनाः स्वलङ्‌कृताः । नत्वा द्विजसतीर्गोपाः प्रश्रिता इदमब्रुवन् ॥ १५ ॥
gatvātha pat‍nīśālāyāṃ dṛṣṭvāsīnāḥ svalaṅ‌kṛtāḥ | natvā dvijasatīrgopāḥ praśritā idamabruvan || 15 ||

Adhyaya:    23

Shloka :    15

नमो वो विप्रपत्‍नीभ्यो निबोधत वचांसि नः । इतोऽविदूरे चरता कृष्णेनेहेषिता वयम् ॥ १६ ॥
namo vo viprapat‍nībhyo nibodhata vacāṃsi naḥ | ito'vidūre caratā kṛṣṇeneheṣitā vayam || 16 ||

Adhyaya:    23

Shloka :    16

गाश्चारयन् स गोपालैः सरामो दूरमागतः । बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥ १७ ॥
gāścārayan sa gopālaiḥ sarāmo dūramāgataḥ | bubhukṣitasya tasyānnaṃ sānugasya pradīyatām || 17 ||

Adhyaya:    23

Shloka :    17

श्रुत्वाच्युतं उपायातं नित्यं तद्दर्शनोत्सुकाः । तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः ॥ १८ ॥
śrutvācyutaṃ upāyātaṃ nityaṃ taddarśanotsukāḥ | tatkathākṣiptamanaso babhūvurjātasambhramāḥ || 18 ||

Adhyaya:    23

Shloka :    18

चतुर्विधं बहुगुणं अन्नमादाय भाजनैः । अभिसस्रुः प्रियं सर्वाः समुद्रमिव निम्नगाः ॥ १९ ॥
caturvidhaṃ bahuguṇaṃ annamādāya bhājanaiḥ | abhisasruḥ priyaṃ sarvāḥ samudramiva nimnagāḥ || 19 ||

Adhyaya:    23

Shloka :    19

निषिध्यमानाः पतिभिः भ्रातृभिर्बन्धुभिः सुतैः । भगवति उत्तमश्लोके दीर्घश्रुत धृताशयाः ॥ २० ॥
niṣidhyamānāḥ patibhiḥ bhrātṛbhirbandhubhiḥ sutaiḥ | bhagavati uttamaśloke dīrghaśruta dhṛtāśayāḥ || 20 ||

Adhyaya:    23

Shloka :    20

यमुनोपवनेऽशोक नवपल्लवमण्डिते । विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः ॥ २१ ॥
yamunopavane'śoka navapallavamaṇḍite | vicarantaṃ vṛtaṃ gopaiḥ sāgrajaṃ dadṛśuḥ striyaḥ || 21 ||

Adhyaya:    23

Shloka :    21

( वसंततिलका )
श्यामं हिरण्यपरिधिं वनमाल्यबर्ह धातुप्रवालनटवेषमनव्रतांसे । विन्यस्तहस्तमितरेण धुनानमब्जं कर्णोत्पलालक कपोलमुखाब्जहासम् ॥ २२ ॥
śyāmaṃ hiraṇyaparidhiṃ vanamālyabarha dhātupravālanaṭaveṣamanavratāṃse | vinyastahastamitareṇa dhunānamabjaṃ karṇotpalālaka kapolamukhābjahāsam || 22 ||

Adhyaya:    23

Shloka :    22

प्रायःश्रुतप्रियतमोदयकर्णपूरैः यस्मिन् निमग्नमनसः तं अथाक्षिरंध्रैः । अन्तः प्रवेश्य सुचिरं परिरभ्य तापं प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र ॥ २३ ॥
prāyaḥśrutapriyatamodayakarṇapūraiḥ yasmin nimagnamanasaḥ taṃ athākṣiraṃdhraiḥ | antaḥ praveśya suciraṃ parirabhya tāpaṃ prājñaṃ yathābhimatayo vijahurnarendra || 23 ||

Adhyaya:    23

Shloka :    23

( अनुष्टुप् )
तास्तथा त्यक्तसर्वाशाः प्राप्ता आत्मदिदृक्षया । विज्ञायाखिलदृग्द्रष्टा प्राह प्रहसिताननः ॥ २४ ॥
tāstathā tyaktasarvāśāḥ prāptā ātmadidṛkṣayā | vijñāyākhiladṛgdraṣṭā prāha prahasitānanaḥ || 24 ||

Adhyaya:    23

Shloka :    24

स्वागतं वो महाभागा आस्यतां करवाम किम् । यन्नो दिदृक्षया प्राप्ता उपपन्नमिदं हि वः ॥ २५ ॥
svāgataṃ vo mahābhāgā āsyatāṃ karavāma kim | yanno didṛkṣayā prāptā upapannamidaṃ hi vaḥ || 25 ||

Adhyaya:    23

Shloka :    25

नन्वद्धा मयि कुर्वन्ति कुशलाः स्वार्थदर्शिनः । अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा ॥ २६ ॥
nanvaddhā mayi kurvanti kuśalāḥ svārthadarśinaḥ | ahaitukyavyavahitāṃ bhaktimātmapriye yathā || 26 ||

Adhyaya:    23

Shloka :    26

प्राणबुद्धिमनःस्वात्म दारापत्यधनादयः । यत्सम्पर्कात् प्रिया आसन् ततः को न्वपरः प्रियः ॥ २७ ॥
prāṇabuddhimanaḥsvātma dārāpatyadhanādayaḥ | yatsamparkāt priyā āsan tataḥ ko nvaparaḥ priyaḥ || 27 ||

Adhyaya:    23

Shloka :    27

तद् यात देवयजनं पतयो वो द्विजातयः । स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिनः ॥ २८ ॥
tad yāta devayajanaṃ patayo vo dvijātayaḥ | svasatraṃ pārayiṣyanti yuṣmābhirgṛhamedhinaḥ || 28 ||

Adhyaya:    23

Shloka :    28

श्रीपत्‍न्य ऊचुः । ( वसंततिलका )
मैवं विभोऽर्हति भवान्गदितुं नृशंसं सत्यं कुरुष्व निगमं तव पादमूलम् । प्राप्ता वयं तुलसिदाम पदावसृष्टं केशैर्निवोढुमतिलङ्‌घ्य समस्तबन्धून् ॥ २९ ॥
maivaṃ vibho'rhati bhavāngadituṃ nṛśaṃsaṃ satyaṃ kuruṣva nigamaṃ tava pādamūlam | prāptā vayaṃ tulasidāma padāvasṛṣṭaṃ keśairnivoḍhumatilaṅ‌ghya samastabandhūn || 29 ||

Adhyaya:    23

Shloka :    29

गृह्णन्ति नो न पतयः पितरौ सुता वा न भ्रातृबन्धुसुहृदः कुत एव चान्ये । तस्माद् भवत्प्रपदयोः पतितात्मनां नो नान्या भवेद् गतिररिन्दम तद् विधेहि ॥ ३० ॥
gṛhṇanti no na patayaḥ pitarau sutā vā na bhrātṛbandhusuhṛdaḥ kuta eva cānye | tasmād bhavatprapadayoḥ patitātmanāṃ no nānyā bhaved gatirarindama tad vidhehi || 30 ||

Adhyaya:    23

Shloka :    30

श्रीभगवानुवाच - ( अनुष्टुप् )
पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः । लोकाश्च वो मयोपेता देवा अप्यनुमन्वते ॥ ३१ ॥
patayo nābhyasūyeran pitṛbhrātṛsutādayaḥ | lokāśca vo mayopetā devā apyanumanvate || 31 ||

Adhyaya:    23

Shloka :    31

न प्रीतयेऽनुरागाय ह्यङ्‌गसङ्‌गो नृणामिह । तन्मनो मयि युञ्जाना अचिरान् मामवाप्स्यथ ॥ ३२ ॥
na prītaye'nurāgāya hyaṅ‌gasaṅ‌go nṛṇāmiha | tanmano mayi yuñjānā acirān māmavāpsyatha || 32 ||

Adhyaya:    23

Shloka :    32

श्रीशुक उवाच -
इत्युक्ता द्विजपत्‍न्यस्ता यज्ञवाटं पुनर्गताः । ते चानसूयवः स्वाभिः स्त्रीभिः सत्रमपारयन् ॥ ३३ ॥
ityuktā dvijapat‍nyastā yajñavāṭaṃ punargatāḥ | te cānasūyavaḥ svābhiḥ strībhiḥ satramapārayan || 33 ||

Adhyaya:    23

Shloka :    33

तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम् । हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् ॥ ३४ ॥
tatraikā vidhṛtā bhartrā bhagavantaṃ yathāśrutam | hṛdopaguhya vijahau dehaṃ karmānubandhanam || 34 ||

Adhyaya:    23

Shloka :    34

भगवानपि गोविन्दः तेनैवान्नेन गोपकान् । चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः ॥ ३५ ॥
bhagavānapi govindaḥ tenaivānnena gopakān | caturvidhenāśayitvā svayaṃ ca bubhuje prabhuḥ || 35 ||

Adhyaya:    23

Shloka :    35

एवं लीलानरवपुः नृलोकमनुशीलयन् । रेमे गोगोपगोपीनां रमयन्रूपवाक्कृतैः ॥ ३६ ॥
evaṃ līlānaravapuḥ nṛlokamanuśīlayan | reme gogopagopīnāṃ ramayanrūpavākkṛtaiḥ || 36 ||

Adhyaya:    23

Shloka :    36

अथानुस्मृत्य विप्रास्ते अन्वतप्यन् कृतागसः । यद् विश्वेश्वरयोर्याच्ञां अहन्म नृविडम्बयोः ॥ ३७ ॥
athānusmṛtya viprāste anvatapyan kṛtāgasaḥ | yad viśveśvarayoryācñāṃ ahanma nṛviḍambayoḥ || 37 ||

Adhyaya:    23

Shloka :    37

दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम् । आत्मानं च तया हीनं अनुतप्ता व्यगर्हयन् ॥ ३८ ॥
dṛṣṭvā strīṇāṃ bhagavati kṛṣṇe bhaktimalaukikīm | ātmānaṃ ca tayā hīnaṃ anutaptā vyagarhayan || 38 ||

Adhyaya:    23

Shloka :    38

धिग्जन्म नः त्रिवृत् विद्यां धिग् व्रतं धिग् बहुज्ञताम् । धिक्कुलं धिक् क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे ॥ ३९ ॥
dhigjanma naḥ trivṛt vidyāṃ dhig vrataṃ dhig bahujñatām | dhikkulaṃ dhik kriyādākṣyaṃ vimukhā ye tvadhokṣaje || 39 ||

Adhyaya:    23

Shloka :    39

नूनं भगवतो माया योगिनामपि मोहिनी । यस् वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः ॥ ४० ॥
nūnaṃ bhagavato māyā yogināmapi mohinī | yas vayaṃ guravo nṛṇāṃ svārthe muhyāmahe dvijāḥ || 40 ||

Adhyaya:    23

Shloka :    40

अहो पश्यत नारीणां अपि कृष्णे जगद्‍गुरौ । दुरन्तभावं योऽविध्यन् मृत्युपाशान् गृहाभिधान् ॥ ४१ ॥
aho paśyata nārīṇāṃ api kṛṣṇe jagad‍gurau | durantabhāvaṃ yo'vidhyan mṛtyupāśān gṛhābhidhān || 41 ||

Adhyaya:    23

Shloka :    41

नासां द्विजातिसंस्कारो न निवासो गुरावपि । न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः ॥ ४२ ॥
nāsāṃ dvijātisaṃskāro na nivāso gurāvapi | na tapo nātmamīmāṃsā na śaucaṃ na kriyāḥ śubhāḥ || 42 ||

Adhyaya:    23

Shloka :    42

तथापि ह्युत्तमःश्लोके कृष्णे योगेश्वरेश्वरे । भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ॥ ४३ ॥
tathāpi hyuttamaḥśloke kṛṣṇe yogeśvareśvare | bhaktirdṛḍhā na cāsmākaṃ saṃskārādimatāmapi || 43 ||

Adhyaya:    23

Shloka :    43

ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया । अहो नः स्मारयामास गोपवाक्यैः सतां गतिः ॥ ४४ ॥
nanu svārthavimūḍhānāṃ pramattānāṃ gṛhehayā | aho naḥ smārayāmāsa gopavākyaiḥ satāṃ gatiḥ || 44 ||

Adhyaya:    23

Shloka :    44

अन्यथा पूर्णकामस्य कैवल्याद्यशिषां पतेः । ईशितव्यैः किमस्माभिः ईशस्यैतद् विडम्बनम् ॥ ४५ ॥
anyathā pūrṇakāmasya kaivalyādyaśiṣāṃ pateḥ | īśitavyaiḥ kimasmābhiḥ īśasyaitad viḍambanam || 45 ||

Adhyaya:    23

Shloka :    45

हित्वान्यान् भजते यं श्रीः पादस्पर्शाशया सकृत् । स्वात्मदोषापवर्गेण तद्याच्ञा जनमोहिनी ॥ ४६ ॥
hitvānyān bhajate yaṃ śrīḥ pādasparśāśayā sakṛt | svātmadoṣāpavargeṇa tadyācñā janamohinī || 46 ||

Adhyaya:    23

Shloka :    46

देशः कालः पृथग्द्रव्यं मंत्रतंत्रर्त्विजोऽग्नयः । देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥ ४७ ॥
deśaḥ kālaḥ pṛthagdravyaṃ maṃtrataṃtrartvijo'gnayaḥ | devatā yajamānaśca kraturdharmaśca yanmayaḥ || 47 ||

Adhyaya:    23

Shloka :    47

स एष भगवान् साक्षाद् विष्णुर्योगेश्वरेश्वरः । जातो यदुष्वित्याश्रृण्म ह्यपि मूढा न विद्महे ॥ ४८ ॥
sa eṣa bhagavān sākṣād viṣṇuryogeśvareśvaraḥ | jāto yaduṣvityāśrṛṇma hyapi mūḍhā na vidmahe || 48 ||

Adhyaya:    23

Shloka :    48

अहो वयं धन्यतमा येषां नस्तादृशीः स्त्रियः । भक्त्या यासां मतिर्जाता अस्माकं निश्चला हरौ ॥ ४९ ॥
aho vayaṃ dhanyatamā yeṣāṃ nastādṛśīḥ striyaḥ | bhaktyā yāsāṃ matirjātā asmākaṃ niścalā harau || 49 ||

Adhyaya:    23

Shloka :    49

नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे । यन्मायामोहितधियो भ्रमामः कर्मवर्त्मसु ॥ ५० ॥
namastubhyaṃ bhagavate kṛṣṇāyākuṇṭhamedhase | yanmāyāmohitadhiyo bhramāmaḥ karmavartmasu || 50 ||

Adhyaya:    23

Shloka :    50

स वै न आद्यः पुरुषः स्वमायामोहितात्मनाम् । अविज्ञतानुभावानां क्षन्तुमर्हत्यतिक्रमम् ॥ ५१ ॥
sa vai na ādyaḥ puruṣaḥ svamāyāmohitātmanām | avijñatānubhāvānāṃ kṣantumarhatyatikramam || 51 ||

Adhyaya:    23

Shloka :    51

इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलनाः । दिदृक्षवोऽप्यच्युतयोः कंसाद्‍भीता न चाचलन् ॥ ५२ ॥
iti svāghamanusmṛtya kṛṣṇe te kṛtahelanāḥ | didṛkṣavo'pyacyutayoḥ kaṃsād‍bhītā na cācalan || 52 ||

Adhyaya:    23

Shloka :    52

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे त्रयोविंशोऽध्यायः ॥ २३ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe trayoviṃśo'dhyāyaḥ || 23 ||

Adhyaya:    23

Shloka :    53

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    23

Shloka :    54

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In