| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे । गोलोकादाव्रजज् कृष्णं सुरभिः शक्र एव च ॥ १ ॥
govardhane dhṛte śaile āsārād rakṣite vraje . golokādāvrajaj kṛṣṇaṃ surabhiḥ śakra eva ca .. 1 ..
विविक्त उपसङ्गम्य व्रीडीतः कृतहेलनः । पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा ॥ २ ॥
vivikta upasaṅgamya vrīḍītaḥ kṛtahelanaḥ . pasparśa pādayorenaṃ kirīṭenārkavarcasā .. 2 ..
दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः । नष्टत्रिलोकेशमद इदमाह कृताञ्जलिः ॥ ३ ॥
dṛṣṭaśrutānubhāvo'sya kṛṣṇasyāmitatejasaḥ . naṣṭatrilokeśamada idamāha kṛtāñjaliḥ .. 3 ..
इन्द्र उवाच - ( मिश्र )
विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् । मायामयोऽयं गुणसम्प्रवाहो न विद्यते ते ग्रहणानुबन्धः ॥ ४ ॥
viśuddhasattvaṃ tava dhāma śāntaṃ tapomayaṃ dhvastarajastamaskam . māyāmayo'yaṃ guṇasampravāho na vidyate te grahaṇānubandhaḥ .. 4 ..
कुतो नु तद्धेतव ईश तत्कृता लोभादयो येऽबुधलिन्गभावाः । तथापि दण्डं भगवान्बिभर्ति धर्मस्य गुप्त्यै खलनिग्रहाय ॥ ५ ॥
kuto nu taddhetava īśa tatkṛtā lobhādayo ye'budhalingabhāvāḥ . tathāpi daṇḍaṃ bhagavānbibharti dharmasya guptyai khalanigrahāya .. 5 ..
पिता गुरुस्त्वं जगतामधीशो दुरत्ययः काल उपात्तदण्डः । हिताय स्वेच्छातनुभिः समीहसे मानं विधुन्वन् जगदीशमानिनाम् ॥ ६ ॥
pitā gurustvaṃ jagatāmadhīśo duratyayaḥ kāla upāttadaṇḍaḥ . hitāya svecchātanubhiḥ samīhase mānaṃ vidhunvan jagadīśamāninām .. 6 ..
( इंद्रवंशा )
ये मद्विधाज्ञा जगदीशमानिनः त्वां वीक्ष्य कालेऽभयमाशु तन्मदम् । हित्वाऽऽर्यमार्गं प्रभजन्त्यपस्मया ईहा खलानामपि तेऽनुशासनम् ॥ ७ ॥
ye madvidhājñā jagadīśamāninaḥ tvāṃ vīkṣya kāle'bhayamāśu tanmadam . hitvā''ryamārgaṃ prabhajantyapasmayā īhā khalānāmapi te'nuśāsanam .. 7 ..
( मिश्र )
स त्वं ममैश्वर्यमदप्लुतस्य कृतागसस्तेऽविदुषः प्रभावम् । क्षन्तुं प्रभोऽथार्हसि मूढचेतसो मैवं पुनर्भून्मतिरीश मेऽसती ॥ ८ ॥
sa tvaṃ mamaiśvaryamadaplutasya kṛtāgasaste'viduṣaḥ prabhāvam . kṣantuṃ prabho'thārhasi mūḍhacetaso maivaṃ punarbhūnmatirīśa me'satī .. 8 ..
तवावतारोऽयमधोक्षजेह भुवो भराणां उरुभारजन्मनाम् । चमूपतीनामभवाय देव भवाय युष्मत् चरणानुवर्तिनाम् ॥ ९ ॥
tavāvatāro'yamadhokṣajeha bhuvo bharāṇāṃ urubhārajanmanām . camūpatīnāmabhavāya deva bhavāya yuṣmat caraṇānuvartinām .. 9 ..
( अनुष्टुप् )
नमस्तुभ्यं भगवते पुरुषाय महात्मने । वासुदेवाय कृष्णाय सात्वतां पतये नमः ॥ १० ॥
namastubhyaṃ bhagavate puruṣāya mahātmane . vāsudevāya kṛṣṇāya sātvatāṃ pataye namaḥ .. 10 ..
स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये । सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः ॥ ११ ॥
svacchandopāttadehāya viśuddhajñānamūrtaye . sarvasmai sarvabījāya sarvabhūtātmane namaḥ .. 11 ..
मयेदं भगवन् गोष्ठ नाशायासारवायुभिः । चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना ॥ १२ ॥
mayedaṃ bhagavan goṣṭha nāśāyāsāravāyubhiḥ . ceṣṭitaṃ vihate yajñe māninā tīvramanyunā .. 12 ..
त्वयेशानुगृहीतोऽस्मि ध्वस्तस्तम्भो वृथोद्यमः । ईश्वरं गुरुमात्मानं त्वामहं शरणं गतः ॥ १३ ॥
tvayeśānugṛhīto'smi dhvastastambho vṛthodyamaḥ . īśvaraṃ gurumātmānaṃ tvāmahaṃ śaraṇaṃ gataḥ .. 13 ..
श्रीशुक उवाच -
एवं सङ्कीर्तितः कृष्णो मघोना भगवानमुम् । मेघगम्भीरया वाचा प्रहसन् इदमब्रवीत् ॥ १४ ॥
evaṃ saṅkīrtitaḥ kṛṣṇo maghonā bhagavānamum . meghagambhīrayā vācā prahasan idamabravīt .. 14 ..
श्रीभगवानुवाच -
मया तेऽकारि मघवन् मखभङ्गोऽनुगृह्णता । मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ॥ १५ ॥
mayā te'kāri maghavan makhabhaṅgo'nugṛhṇatā . madanusmṛtaye nityaṃ mattasyendraśriyā bhṛśam .. 15 ..
मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् ॥ १६ ॥
māmaiśvaryaśrīmadāndho daṇḍapāṇiṃ na paśyati . taṃ bhraṃśayāmi sampadbhyo yasya cecchāmyanugraham .. 16 ..
गम्यतां शक्र भद्रं वः क्रियतां मेऽनुशासनम् । स्थीयतां स्वाधिकारेषु युक्तैर्वः स्तम्भवर्जितैः ॥ १७ ॥
gamyatāṃ śakra bhadraṃ vaḥ kriyatāṃ me'nuśāsanam . sthīyatāṃ svādhikāreṣu yuktairvaḥ stambhavarjitaiḥ .. 17 ..
अथाह सुरभिः कृष्णं अभिवन्द्य मनस्विनी । स्वसन्तानैरुपामन्त्र्य गोपरूपिणमीश्वरम् ॥ १८ ॥
athāha surabhiḥ kṛṣṇaṃ abhivandya manasvinī . svasantānairupāmantrya goparūpiṇamīśvaram .. 18 ..
सुरभिरुवाच -
कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वसम्भव । भवता लोकनाथेन सनाथा वयमच्युत ॥ १९ ॥
kṛṣṇa kṛṣṇa mahāyogin viśvātman viśvasambhava . bhavatā lokanāthena sanāthā vayamacyuta .. 19 ..
त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्पते । भवाय भव गोविप्र देवानां ये च साधवः ॥ २० ॥
tvaṃ naḥ paramakaṃ daivaṃ tvaṃ na indro jagatpate . bhavāya bhava govipra devānāṃ ye ca sādhavaḥ .. 20 ..
इन्द्रं नस्त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम् । अवतीर्णोऽसि विश्वात्मम् भूमेर्भारापनुत्तये ॥ २१ ॥
indraṃ nastvābhiṣekṣyāmo brahmaṇā coditā vayam . avatīrṇo'si viśvātmam bhūmerbhārāpanuttaye .. 21 ..
श्रीशुक उवाच -
एवं कृष्णमुपामन्त्र्य सुरभिः पयसात्मनः । जलैराकाशगङ्गाया ऐरावतकरोद्धृतैः ॥ २२ ॥
evaṃ kṛṣṇamupāmantrya surabhiḥ payasātmanaḥ . jalairākāśagaṅgāyā airāvatakaroddhṛtaiḥ .. 22 ..
इन्द्रः सुरर्षिभिः साकं चोदितो देवमातृभिः । अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥ २३ ॥
indraḥ surarṣibhiḥ sākaṃ codito devamātṛbhiḥ . abhyasiñcata dāśārhaṃ govinda iti cābhyadhāt .. 23 ..
( मिश्र )
तत्रागतास्तुम्बुरुनारदादयो गन्धर्वविद्याधरसिद्धचारणाः । जगुर्यशो लोकमलापहं हरेः सुराङ्गनाः संननृतुर्मुदान्विताः ॥ २४ ॥
tatrāgatāstumburunāradādayo gandharvavidyādharasiddhacāraṇāḥ . jaguryaśo lokamalāpahaṃ hareḥ surāṅganāḥ saṃnanṛturmudānvitāḥ .. 24 ..
तं तुष्टुवुर्देवनिकायकेतवो व्यवाकिरन् चाद्भुतपुष्पवृष्टिभिः । लोकाः परां निर्वृतिमाप्नुवंस्त्रयो गावस्तदा गामनयन् पयोद्रुताम् ॥ २५ ॥
taṃ tuṣṭuvurdevanikāyaketavo vyavākiran cādbhutapuṣpavṛṣṭibhiḥ . lokāḥ parāṃ nirvṛtimāpnuvaṃstrayo gāvastadā gāmanayan payodrutām .. 25 ..
( अनुष्टुप् )
नानारसौघाः सरितो वृक्षा आसन् मधुस्रवाः । अकृष्टपच्यौषधयो गिरयोऽबिभ्रदुन्मणीन् ॥ २६ ॥
nānārasaughāḥ sarito vṛkṣā āsan madhusravāḥ . akṛṣṭapacyauṣadhayo girayo'bibhradunmaṇīn .. 26 ..
कृष्णेऽभिषिक्त एतानि सत्त्वानि कुरुनन्दन । निर्वैराण्यभवंस्तात क्रूराण्यपि निसर्गतः ॥ २७ ॥
kṛṣṇe'bhiṣikta etāni sattvāni kurunandana . nirvairāṇyabhavaṃstāta krūrāṇyapi nisargataḥ .. 27 ..
इति गोगोकुलपतिं गोविन्दमभिषिच्य सः । अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम् ॥ २८ ॥
iti gogokulapatiṃ govindamabhiṣicya saḥ . anujñāto yayau śakro vṛto devādibhirdivam .. 28 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे सप्तविंशोऽध्यायः ॥ २७ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe saptaviṃśo'dhyāyaḥ .. 27 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In