Bhagavata Purana

Adhyaya - 27

Indra Coronates Krishna

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - ( अनुष्टुप् )
गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे । गोलोकादाव्रजज् कृष्णं सुरभिः शक्र एव च ॥ १ ॥
govardhane dhṛte śaile āsārād rakṣite vraje | golokādāvrajaj kṛṣṇaṃ surabhiḥ śakra eva ca || 1 ||

Adhyaya:    27

Shloka :    1

विविक्त उपसङ्‌गम्य व्रीडीतः कृतहेलनः । पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा ॥ २ ॥
vivikta upasaṅ‌gamya vrīḍītaḥ kṛtahelanaḥ | pasparśa pādayorenaṃ kirīṭenārkavarcasā || 2 ||

Adhyaya:    27

Shloka :    2

दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः । नष्टत्रिलोकेशमद इदमाह कृताञ्जलिः ॥ ३ ॥
dṛṣṭaśrutānubhāvo'sya kṛṣṇasyāmitatejasaḥ | naṣṭatrilokeśamada idamāha kṛtāñjaliḥ || 3 ||

Adhyaya:    27

Shloka :    3

इन्द्र उवाच - ( मिश्र )
विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् । मायामयोऽयं गुणसम्प्रवाहो न विद्यते ते ग्रहणानुबन्धः ॥ ४ ॥
viśuddhasattvaṃ tava dhāma śāntaṃ tapomayaṃ dhvastarajastamaskam | māyāmayo'yaṃ guṇasampravāho na vidyate te grahaṇānubandhaḥ || 4 ||

Adhyaya:    27

Shloka :    4

कुतो नु तद्धेतव ईश तत्कृता लोभादयो येऽबुधलिन्गभावाः । तथापि दण्डं भगवान्बिभर्ति धर्मस्य गुप्त्यै खलनिग्रहाय ॥ ५ ॥
kuto nu taddhetava īśa tatkṛtā lobhādayo ye'budhalingabhāvāḥ | tathāpi daṇḍaṃ bhagavānbibharti dharmasya guptyai khalanigrahāya || 5 ||

Adhyaya:    27

Shloka :    5

पिता गुरुस्त्वं जगतामधीशो दुरत्ययः काल उपात्तदण्डः । हिताय स्वेच्छातनुभिः समीहसे मानं विधुन्वन् जगदीशमानिनाम् ॥ ६ ॥
pitā gurustvaṃ jagatāmadhīśo duratyayaḥ kāla upāttadaṇḍaḥ | hitāya svecchātanubhiḥ samīhase mānaṃ vidhunvan jagadīśamāninām || 6 ||

Adhyaya:    27

Shloka :    6

( इंद्रवंशा )
ये मद्विधाज्ञा जगदीशमानिनः त्वां वीक्ष्य कालेऽभयमाशु तन्मदम् । हित्वाऽऽर्यमार्गं प्रभजन्त्यपस्मया ईहा खलानामपि तेऽनुशासनम् ॥ ७ ॥
ye madvidhājñā jagadīśamāninaḥ tvāṃ vīkṣya kāle'bhayamāśu tanmadam | hitvā''ryamārgaṃ prabhajantyapasmayā īhā khalānāmapi te'nuśāsanam || 7 ||

Adhyaya:    27

Shloka :    7

( मिश्र )
स त्वं ममैश्वर्यमदप्लुतस्य कृतागसस्तेऽविदुषः प्रभावम् । क्षन्तुं प्रभोऽथार्हसि मूढचेतसो मैवं पुनर्भून्मतिरीश मेऽसती ॥ ८ ॥
sa tvaṃ mamaiśvaryamadaplutasya kṛtāgasaste'viduṣaḥ prabhāvam | kṣantuṃ prabho'thārhasi mūḍhacetaso maivaṃ punarbhūnmatirīśa me'satī || 8 ||

Adhyaya:    27

Shloka :    8

तवावतारोऽयमधोक्षजेह भुवो भराणां उरुभारजन्मनाम् । चमूपतीनामभवाय देव भवाय युष्मत् चरणानुवर्तिनाम् ॥ ९ ॥
tavāvatāro'yamadhokṣajeha bhuvo bharāṇāṃ urubhārajanmanām | camūpatīnāmabhavāya deva bhavāya yuṣmat caraṇānuvartinām || 9 ||

Adhyaya:    27

Shloka :    9

( अनुष्टुप् )
नमस्तुभ्यं भगवते पुरुषाय महात्मने । वासुदेवाय कृष्णाय सात्वतां पतये नमः ॥ १० ॥
namastubhyaṃ bhagavate puruṣāya mahātmane | vāsudevāya kṛṣṇāya sātvatāṃ pataye namaḥ || 10 ||

Adhyaya:    27

Shloka :    10

स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये । सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः ॥ ११ ॥
svacchandopāttadehāya viśuddhajñānamūrtaye | sarvasmai sarvabījāya sarvabhūtātmane namaḥ || 11 ||

Adhyaya:    27

Shloka :    11

मयेदं भगवन् गोष्ठ नाशायासारवायुभिः । चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना ॥ १२ ॥
mayedaṃ bhagavan goṣṭha nāśāyāsāravāyubhiḥ | ceṣṭitaṃ vihate yajñe māninā tīvramanyunā || 12 ||

Adhyaya:    27

Shloka :    12

त्वयेशानुगृहीतोऽस्मि ध्वस्तस्तम्भो वृथोद्यमः । ईश्वरं गुरुमात्मानं त्वामहं शरणं गतः ॥ १३ ॥
tvayeśānugṛhīto'smi dhvastastambho vṛthodyamaḥ | īśvaraṃ gurumātmānaṃ tvāmahaṃ śaraṇaṃ gataḥ || 13 ||

Adhyaya:    27

Shloka :    13

श्रीशुक उवाच -
एवं सङ्‌कीर्तितः कृष्णो मघोना भगवानमुम् । मेघगम्भीरया वाचा प्रहसन् इदमब्रवीत् ॥ १४ ॥
evaṃ saṅ‌kīrtitaḥ kṛṣṇo maghonā bhagavānamum | meghagambhīrayā vācā prahasan idamabravīt || 14 ||

Adhyaya:    27

Shloka :    14

श्रीभगवानुवाच -
मया तेऽकारि मघवन् मखभङ्‌गोऽनुगृह्णता । मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ॥ १५ ॥
mayā te'kāri maghavan makhabhaṅ‌go'nugṛhṇatā | madanusmṛtaye nityaṃ mattasyendraśriyā bhṛśam || 15 ||

Adhyaya:    27

Shloka :    15

मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि सम्पद्‍भ्यो यस्य चेच्छाम्यनुग्रहम् ॥ १६ ॥
māmaiśvaryaśrīmadāndho daṇḍapāṇiṃ na paśyati | taṃ bhraṃśayāmi sampad‍bhyo yasya cecchāmyanugraham || 16 ||

Adhyaya:    27

Shloka :    16

गम्यतां शक्र भद्रं वः क्रियतां मेऽनुशासनम् । स्थीयतां स्वाधिकारेषु युक्तैर्वः स्तम्भवर्जितैः ॥ १७ ॥
gamyatāṃ śakra bhadraṃ vaḥ kriyatāṃ me'nuśāsanam | sthīyatāṃ svādhikāreṣu yuktairvaḥ stambhavarjitaiḥ || 17 ||

Adhyaya:    27

Shloka :    17

अथाह सुरभिः कृष्णं अभिवन्द्य मनस्विनी । स्वसन्तानैरुपामन्त्र्य गोपरूपिणमीश्वरम् ॥ १८ ॥
athāha surabhiḥ kṛṣṇaṃ abhivandya manasvinī | svasantānairupāmantrya goparūpiṇamīśvaram || 18 ||

Adhyaya:    27

Shloka :    18

सुरभिरुवाच -
कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वसम्भव । भवता लोकनाथेन सनाथा वयमच्युत ॥ १९ ॥
kṛṣṇa kṛṣṇa mahāyogin viśvātman viśvasambhava | bhavatā lokanāthena sanāthā vayamacyuta || 19 ||

Adhyaya:    27

Shloka :    19

त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्पते । भवाय भव गोविप्र देवानां ये च साधवः ॥ २० ॥
tvaṃ naḥ paramakaṃ daivaṃ tvaṃ na indro jagatpate | bhavāya bhava govipra devānāṃ ye ca sādhavaḥ || 20 ||

Adhyaya:    27

Shloka :    20

इन्द्रं नस्त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम् । अवतीर्णोऽसि विश्वात्मम् भूमेर्भारापनुत्तये ॥ २१ ॥
indraṃ nastvābhiṣekṣyāmo brahmaṇā coditā vayam | avatīrṇo'si viśvātmam bhūmerbhārāpanuttaye || 21 ||

Adhyaya:    27

Shloka :    21

श्रीशुक उवाच -
एवं कृष्णमुपामन्त्र्य सुरभिः पयसात्मनः । जलैराकाशगङ्‌गाया ऐरावतकरोद्‌धृतैः ॥ २२ ॥
evaṃ kṛṣṇamupāmantrya surabhiḥ payasātmanaḥ | jalairākāśagaṅ‌gāyā airāvatakarod‌dhṛtaiḥ || 22 ||

Adhyaya:    27

Shloka :    22

इन्द्रः सुरर्षिभिः साकं चोदितो देवमातृभिः । अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥ २३ ॥
indraḥ surarṣibhiḥ sākaṃ codito devamātṛbhiḥ | abhyasiñcata dāśārhaṃ govinda iti cābhyadhāt || 23 ||

Adhyaya:    27

Shloka :    23

( मिश्र )
तत्रागतास्तुम्बुरुनारदादयो गन्धर्वविद्याधरसिद्धचारणाः । जगुर्यशो लोकमलापहं हरेः सुराङ्‌गनाः संननृतुर्मुदान्विताः ॥ २४ ॥
tatrāgatāstumburunāradādayo gandharvavidyādharasiddhacāraṇāḥ | jaguryaśo lokamalāpahaṃ hareḥ surāṅ‌ganāḥ saṃnanṛturmudānvitāḥ || 24 ||

Adhyaya:    27

Shloka :    24

तं तुष्टुवुर्देवनिकायकेतवो व्यवाकिरन् चाद्‍भुतपुष्पवृष्टिभिः । लोकाः परां निर्वृतिमाप्नुवंस्त्रयो गावस्तदा गामनयन् पयोद्रुताम् ॥ २५ ॥
taṃ tuṣṭuvurdevanikāyaketavo vyavākiran cād‍bhutapuṣpavṛṣṭibhiḥ | lokāḥ parāṃ nirvṛtimāpnuvaṃstrayo gāvastadā gāmanayan payodrutām || 25 ||

Adhyaya:    27

Shloka :    25

( अनुष्टुप् )
नानारसौघाः सरितो वृक्षा आसन् मधुस्रवाः । अकृष्टपच्यौषधयो गिरयोऽबिभ्रदुन्मणीन् ॥ २६ ॥
nānārasaughāḥ sarito vṛkṣā āsan madhusravāḥ | akṛṣṭapacyauṣadhayo girayo'bibhradunmaṇīn || 26 ||

Adhyaya:    27

Shloka :    26

कृष्णेऽभिषिक्त एतानि सत्त्वानि कुरुनन्दन । निर्वैराण्यभवंस्तात क्रूराण्यपि निसर्गतः ॥ २७ ॥
kṛṣṇe'bhiṣikta etāni sattvāni kurunandana | nirvairāṇyabhavaṃstāta krūrāṇyapi nisargataḥ || 27 ||

Adhyaya:    27

Shloka :    27

इति गोगोकुलपतिं गोविन्दमभिषिच्य सः । अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम् ॥ २८ ॥
iti gogokulapatiṃ govindamabhiṣicya saḥ | anujñāto yayau śakro vṛto devādibhirdivam || 28 ||

Adhyaya:    27

Shloka :    28

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे सप्तविंशोऽध्यायः ॥ २७ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe saptaviṃśo'dhyāyaḥ || 27 ||

Adhyaya:    27

Shloka :    29

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    27

Shloka :    30

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In