Bhagavata Purana

Adhyaya - 28

Nanda rescued from Varuna

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - ( अनुष्टुप् )
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । स्नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत् ॥ १ ॥
ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam | snātuṃ nandastu kālindyāṃ dvādaśyāṃ jalamāviśat || 1 ||

Adhyaya:    28

Shloka :    1

तं गृहीत्वानयद् भृत्यो वरुणस्यासुरोऽन्तिकम् । अवज्ञायासुरीं वेलां प्रविष्टमुदकं निशि ॥ २ ॥
taṃ gṛhītvānayad bhṛtyo varuṇasyāsuro'ntikam | avajñāyāsurīṃ velāṃ praviṣṭamudakaṃ niśi || 2 ||

Adhyaya:    28

Shloka :    2

चुक्रुशुस्तमपश्यन्तः कृष्ण रामेति गोपकाः । भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम् । तदन्तिकं गतो राजन् स्वानामभयदो विभुः ॥ ३ ॥
cukruśustamapaśyantaḥ kṛṣṇa rāmeti gopakāḥ | bhagavāṃstadupaśrutya pitaraṃ varuṇāhṛtam | tadantikaṃ gato rājan svānāmabhayado vibhuḥ || 3 ||

Adhyaya:    28

Shloka :    3

प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया । महत्या पूजयित्वाऽऽह तद्दर्शनमहोत्सवः ॥ ४ ॥
prāptaṃ vīkṣya hṛṣīkeśaṃ lokapālaḥ saparyayā | mahatyā pūjayitvā''ha taddarśanamahotsavaḥ || 4 ||

Adhyaya:    28

Shloka :    4

श्रीवरुण उवाच -
अद्य मे निभृतो देहो अद्यैवार्थोऽधिगतः प्रभो । त्वत्पादभाजो भगवन् अवापुः पारमध्वनः ॥ ५ ॥
adya me nibhṛto deho adyaivārtho'dhigataḥ prabho | tvatpādabhājo bhagavan avāpuḥ pāramadhvanaḥ || 5 ||

Adhyaya:    28

Shloka :    5

नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने । न यत्र श्रूयते माया लोकसृष्टिविकल्पना ॥ ६ ॥
namastubhyaṃ bhagavate brahmaṇe paramātmane | na yatra śrūyate māyā lokasṛṣṭivikalpanā || 6 ||

Adhyaya:    28

Shloka :    6

अजानता मामकेन मूढेनाकार्यवेदिना । आनीतोऽयं तव पिता तद् भवान् क्षन्तुमर्हति ॥ ७ ॥
ajānatā māmakena mūḍhenākāryavedinā | ānīto'yaṃ tava pitā tad bhavān kṣantumarhati || 7 ||

Adhyaya:    28

Shloka :    7

ममाप्यनुग्रहं कृष्ण कर्तुं अर्हस्यशेषदृक् । गोविन्द नीयतामेष पिता ते पितृवत्सल ॥ ८ ॥
mamāpyanugrahaṃ kṛṣṇa kartuṃ arhasyaśeṣadṛk | govinda nīyatāmeṣa pitā te pitṛvatsala || 8 ||

Adhyaya:    28

Shloka :    8

श्रीशुक उवाच -
एवं प्रसादितः कृष्णो भगवान् ईश्वरेश्वरः । आदायागात् स्वपितरं बन्धूनां चावहन् मुदम् ॥ ९ ॥
evaṃ prasāditaḥ kṛṣṇo bhagavān īśvareśvaraḥ | ādāyāgāt svapitaraṃ bandhūnāṃ cāvahan mudam || 9 ||

Adhyaya:    28

Shloka :    9

नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् । कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥ १० ॥
nandastvatīndriyaṃ dṛṣṭvā lokapālamahodayam | kṛṣṇe ca sannatiṃ teṣāṃ jñātibhyo vismito'bravīt || 10 ||

Adhyaya:    28

Shloka :    10

ते चौत्सुक्यधियो राजन् मत्वा गोपास्तमीश्वरम् । अपि नः स्वगतिं सूक्ष्मां उपाधास्यदधीश्वरः ॥ ११ ॥
te cautsukyadhiyo rājan matvā gopāstamīśvaram | api naḥ svagatiṃ sūkṣmāṃ upādhāsyadadhīśvaraḥ || 11 ||

Adhyaya:    28

Shloka :    11

इति स्वानां स भगवान् विज्ञायाखिलदृक् स्वयम् । सङ्‌कल्पसिद्धये तेषां कृपयैतदचिन्तयत् ॥ १२ ॥
iti svānāṃ sa bhagavān vijñāyākhiladṛk svayam | saṅ‌kalpasiddhaye teṣāṃ kṛpayaitadacintayat || 12 ||

Adhyaya:    28

Shloka :    12

जनो वै लोक एतस्मिन् अविद्याकामकर्मभिः । उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ १३ ॥
jano vai loka etasmin avidyākāmakarmabhiḥ | uccāvacāsu gatiṣu na veda svāṃ gatiṃ bhraman || 13 ||

Adhyaya:    28

Shloka :    13

इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः । दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ १४ ॥
iti sañcintya bhagavān mahākāruṇiko hariḥ | darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param || 14 ||

Adhyaya:    28

Shloka :    14

सत्यं ज्ञानमनन्तं यद् ब्रह्म ज्योतिः सनातनम् । यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ १५ ॥
satyaṃ jñānamanantaṃ yad brahma jyotiḥ sanātanam | yaddhi paśyanti munayo guṇāpāye samāhitāḥ || 15 ||

Adhyaya:    28

Shloka :    15

ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्‌धृताः । ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥ १६ ॥
te tu brahmahradaṃ nītā magnāḥ kṛṣṇena cod‌dhṛtāḥ | dadṛśurbrahmaṇo lokaṃ yatrākrūro'dhyagāt purā || 16 ||

Adhyaya:    28

Shloka :    16

नन्दादयस्तु तं दृष्ट्वा परमानन्दनिवृताः । कृष्णं च तत्रच्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ १७ ॥
nandādayastu taṃ dṛṣṭvā paramānandanivṛtāḥ | kṛṣṇaṃ ca tatracchandobhiḥ stūyamānaṃ suvismitāḥ || 17 ||

Adhyaya:    28

Shloka :    17

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टाविंशोऽध्यायः ॥ २८ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe aṣṭāviṃśo'dhyāyaḥ || 28 ||

Adhyaya:    28

Shloka :    18

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    28

Shloka :    19

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In