का स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन सम्मोहितार्यचरितान्न चलेत्त्रिलोक्याम् । त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं यद् गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् ॥ ४० ॥
PADACHEDA
का स्त्री अङ्ग ते कल-पद-आयत-मूर्च्छितेन सम्मोहित-आर्य-चरितात् न चलेत् त्रिलोक्याम् । त्रैलोक्य-सौभगम् इदम् च निरीक्ष्य रूपम् यत् गो-द्विज-द्रुम-मृगाः पुलकानि अबिभ्रन् ॥ ४० ॥
TRANSLITERATION
kā strī aṅga te kala-pada-āyata-mūrcchitena sammohita-ārya-caritāt na calet trilokyām . trailokya-saubhagam idam ca nirīkṣya rūpam yat go-dvija-druma-mṛgāḥ pulakāni abibhran .. 40 ..