| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
भगवान् अपि ता रात्रीः शरदोत्फुल्लमल्लिकाः । वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ १ ॥
bhagavān api tā rātrīḥ śaradotphullamallikāḥ . vīkṣya rantuṃ manaścakre yogamāyāmupāśritaḥ .. 1 ..
( मिश्र )
तदोडुराजः ककुभः करैर्मुखं प्राच्या विलिम्पन्नरुणेन शन्तमैः । स चर्षणीनामुदगाच्छुचो मृजन् प्रियः प्रियाया इव दीर्घदर्शनः ॥ २ ॥
tadoḍurājaḥ kakubhaḥ karairmukhaṃ prācyā vilimpannaruṇena śantamaiḥ . sa carṣaṇīnāmudagācchuco mṛjan priyaḥ priyāyā iva dīrghadarśanaḥ .. 2 ..
दृष्ट्वा कुमुद्वन्तं अखण्डमण्डलं रमाननाभं नवकुङ्कुमारुणम् । वनं च तत्कोमलगोभी रञ्जितं जगौ कलं वामदृशां मनोहरम् ॥ ३ ॥
dṛṣṭvā kumudvantaṃ akhaṇḍamaṇḍalaṃ ramānanābhaṃ navakuṅkumāruṇam . vanaṃ ca tatkomalagobhī rañjitaṃ jagau kalaṃ vāmadṛśāṃ manoharam .. 3 ..
निशम्य गीतां तदनङ्गवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः । आजग्मुरन्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः ॥ ४ ॥
niśamya gītāṃ tadanaṅgavardhanaṃ vrajastriyaḥ kṛṣṇagṛhītamānasāḥ . ājagmuranyonyamalakṣitodyamāḥ sa yatra kānto javalolakuṇḍalāḥ .. 4 ..
( अनुष्टुप् )
दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः । पयोऽधिश्रित्य संयावं अनुद्वास्यापरा ययुः ॥ ५ ॥
duhantyo'bhiyayuḥ kāścid dohaṃ hitvā samutsukāḥ . payo'dhiśritya saṃyāvaṃ anudvāsyāparā yayuḥ .. 5 ..
परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः । शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्योऽपास्य भोजनम् ॥ ६ ॥
pariveṣayantyastaddhitvā pāyayantyaḥ śiśūn payaḥ . śuśrūṣantyaḥ patīn kāścid aśnantyo'pāsya bhojanam .. 6 ..
लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने । व्यत्यस्तवस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः ॥ ७ ॥
limpantyaḥ pramṛjantyo'nyā añjantyaḥ kāśca locane . vyatyastavastrābharaṇāḥ kāścit kṛṣṇāntikaṃ yayuḥ .. 7 ..
ता वार्यमाणाः पतिभिः पितृभिः भ्रातृबन्धुभिः । गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥ ८ ॥
tā vāryamāṇāḥ patibhiḥ pitṛbhiḥ bhrātṛbandhubhiḥ . govindāpahṛtātmāno na nyavartanta mohitāḥ .. 8 ..
अन्तर्गृहगताः काश्चिद् गोप्योऽलब्धविनिर्गमाः । कृष्णं तद्भावनायुक्ता दध्युर्मीलितलोचनाः ॥ ९ ॥
antargṛhagatāḥ kāścid gopyo'labdhavinirgamāḥ . kṛṣṇaṃ tadbhāvanāyuktā dadhyurmīlitalocanāḥ .. 9 ..
दुःसहप्रेष्ठविरह तीव्रतापधुताशुभाः । ध्यानप्राप्ताच्युताश्लेष निर्वृत्या क्षीणमङ्गलाः ॥ १० ॥
duḥsahapreṣṭhaviraha tīvratāpadhutāśubhāḥ . dhyānaprāptācyutāśleṣa nirvṛtyā kṣīṇamaṅgalāḥ .. 10 ..
तमेव परमात्मानं जारबुद्ध्यापि सङ्गताः । जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११ ॥
tameva paramātmānaṃ jārabuddhyāpi saṅgatāḥ . jahurguṇamayaṃ dehaṃ sadyaḥ prakṣīṇabandhanāḥ .. 11 ..
श्रीपरीक्षिदुवाच -
कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुणप्रवाहोपरमः तासां गुणधियां कथम् ॥ १२ ॥
kṛṣṇaṃ viduḥ paraṃ kāntaṃ na tu brahmatayā mune . guṇapravāhoparamaḥ tāsāṃ guṇadhiyāṃ katham .. 12 ..
श्रीशुक उवाच -
उक्तं पुरस्ताद् एतत्ते चैद्यः सिद्धिं यथा गतः । द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३ ॥
uktaṃ purastād etatte caidyaḥ siddhiṃ yathā gataḥ . dviṣannapi hṛṣīkeśaṃ kimutādhokṣajapriyāḥ .. 13 ..
नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप । अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४ ॥
nṛṇāṃ niḥśreyasārthāya vyaktirbhagavato nṛpa . avyayasyāprameyasya nirguṇasya guṇātmanaḥ .. 14 ..
कामं क्रोधं भयं स्नेहं ऐक्यं सौहृदमेव च । नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५ ॥
kāmaṃ krodhaṃ bhayaṃ snehaṃ aikyaṃ sauhṛdameva ca . nityaṃ harau vidadhato yānti tanmayatāṃ hi te .. 15 ..
न चैवं विस्मयः कार्यो भवता भगवत्यजे । योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ १६ ॥
na caivaṃ vismayaḥ kāryo bhavatā bhagavatyaje . yogeśvareśvare kṛṣṇe yata etad vimucyate .. 16 ..
ता दृष्ट्वान्तिकमायाता भगवान् व्रजयोषितः । अवदद् वदतां श्रेष्ठो वाचः पेशैर्विमोहयन् ॥ १७ ॥
tā dṛṣṭvāntikamāyātā bhagavān vrajayoṣitaḥ . avadad vadatāṃ śreṣṭho vācaḥ peśairvimohayan .. 17 ..
श्रीभगवानुवाच -
स्वागतं वो महाभागाः प्रियं किं करवाणि वः । व्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम् ॥ १८ ॥
svāgataṃ vo mahābhāgāḥ priyaṃ kiṃ karavāṇi vaḥ . vrajasyānāmayaṃ kaccid brūtāgamanakāraṇam .. 18 ..
रजन्येषा घोररूपा घोरसत्त्वनिषेविता । प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥ १९ ॥
rajanyeṣā ghorarūpā ghorasattvaniṣevitā . pratiyāta vrajaṃ neha stheyaṃ strībhiḥ sumadhyamāḥ .. 19 ..
मातरः पितरः पुत्रा भ्रातरः पतयश्च वः । विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ॥ २० ॥
mātaraḥ pitaraḥ putrā bhrātaraḥ patayaśca vaḥ . vicinvanti hyapaśyanto mā kṛḍhvaṃ bandhusādhvasam .. 20 ..
दृष्टं वनं कुसुमितं राकेश कररञ्जितम् । यमुना अनिललीलैजत् तरुपल्लवशोभितम् ॥ २१ ॥
dṛṣṭaṃ vanaṃ kusumitaṃ rākeśa kararañjitam . yamunā anilalīlaijat tarupallavaśobhitam .. 21 ..
तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः । क्रन्दन्ति वत्सा बालाश्च तान् पाययत दुह्यत ॥ २२ ॥
tad yāta mā ciraṃ goṣṭhaṃ śuśrūṣadhvaṃ patīn satīḥ . krandanti vatsā bālāśca tān pāyayata duhyata .. 22 ..
अथवा मदभिस्नेहाद् भवत्यो यन्त्रिताशयाः । आगता ह्युपपन्नं वः प्रीयन्ते मयि जन्तवः ॥ २३ ॥
athavā madabhisnehād bhavatyo yantritāśayāḥ . āgatā hyupapannaṃ vaḥ prīyante mayi jantavaḥ .. 23 ..
भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया । तद्बन्धूनां च कल्याणः प्रजानां चानुपोषणम् ॥ २४ ॥
bhartuḥ śuśrūṣaṇaṃ strīṇāṃ paro dharmo hyamāyayā . tadbandhūnāṃ ca kalyāṇaḥ prajānāṃ cānupoṣaṇam .. 24 ..
दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा । पतिः स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी ॥ २५ ॥
duḥśīlo durbhago vṛddho jaḍo rogyadhano'pi vā . patiḥ strībhirna hātavyo lokepsubhirapātakī .. 25 ..
अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् । जुगुप्सितं च सर्वत्र ह्यौपपत्यं कुलस्त्रियः ॥ २६ ॥
asvargyamayaśasyaṃ ca phalgu kṛcchraṃ bhayāvaham . jugupsitaṃ ca sarvatra hyaupapatyaṃ kulastriyaḥ .. 26 ..
श्रवणाद् दर्शनाद् ध्यानाद् मयि भावोऽनुकीर्तनात् । न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ २७ ॥
śravaṇād darśanād dhyānād mayi bhāvo'nukīrtanāt . na tathā sannikarṣeṇa pratiyāta tato gṛhān .. 27 ..
श्रीशुक उवाच -
इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् । विषण्णा भग्नसङ्कल्पाः चिन्तामापुर्दुरत्ययाम् ॥ २८ ॥
iti vipriyamākarṇya gopyo govindabhāṣitam . viṣaṇṇā bhagnasaṅkalpāḥ cintāmāpurduratyayām .. 28 ..
( वसंततिलका )
कृत्वा मुखान्यव शुचः श्वसनेन शुष्यद् बिम्बाधराणि चरणेन भुवः लिखन्त्यः । अस्रैरुपात्तमषिभिः कुचकुङ्कुमानि तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥ ॥
kṛtvā mukhānyava śucaḥ śvasanena śuṣyad bimbādharāṇi caraṇena bhuvaḥ likhantyaḥ . asrairupāttamaṣibhiḥ kucakuṅkumāni tasthurmṛjantya uruduḥkhabharāḥ sma tūṣṇīm .. ..
प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं कृष्णं तदर्थविनिवर्तितसर्वकामाः । नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् संरम्भगद्गदगिरोऽब्रुवतानुरक्ताः ॥ ३० ॥
preṣṭhaṃ priyetaramiva pratibhāṣamāṇaṃ kṛṣṇaṃ tadarthavinivartitasarvakāmāḥ . netre vimṛjya ruditopahate sma kiñcit saṃrambhagadgadagiro'bruvatānuraktāḥ .. 30 ..
श्रीगोप्य ऊचुः ।
मैवं विभोऽर्हति भवान् गदितुं नृशंसं सन्त्यज्य सर्वविषयांस्तव पादमूलम् । भक्ता भजस्व दुरवग्रह मा त्यजास्मान् देवो यथाऽऽदिपुरुषो भजते मुमुक्षून् ॥ ३१ ॥
maivaṃ vibho'rhati bhavān gadituṃ nṛśaṃsaṃ santyajya sarvaviṣayāṃstava pādamūlam . bhaktā bhajasva duravagraha mā tyajāsmān devo yathā''dipuruṣo bhajate mumukṣūn .. 31 ..
यत्पत्यपत्यसुहृदां अनुवृत्तिरङ्ग स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् । अस्त्वेवमेतदुपदेशपदे त्वयीशे प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा ॥ ३२ ॥
yatpatyapatyasuhṛdāṃ anuvṛttiraṅga strīṇāṃ svadharma iti dharmavidā tvayoktam . astvevametadupadeśapade tvayīśe preṣṭho bhavāṃstanubhṛtāṃ kila bandhurātmā .. 32 ..
कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् नित्यप्रिये पतिसुतादिभिरार्तिदैः किम् । तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या आशां धृतां त्वयि चिरादरविन्दनेत्र ॥ ३३ ॥
kurvanti hi tvayi ratiṃ kuśalāḥ sva ātman nityapriye patisutādibhirārtidaiḥ kim . tannaḥ prasīda parameśvara mā sma chindyā āśāṃ dhṛtāṃ tvayi cirādaravindanetra .. 33 ..
चित्तं सुखेन भवतापहृतं गृहेषु यन्निर्विशत्युत करावपि गृह्यकृत्ये । पादौ पदं न चलतस्तव पादमूलाद् यामः कथं व्रजमथो करवाम किं वा ॥ ३४ ॥
cittaṃ sukhena bhavatāpahṛtaṃ gṛheṣu yannirviśatyuta karāvapi gṛhyakṛtye . pādau padaṃ na calatastava pādamūlād yāmaḥ kathaṃ vrajamatho karavāma kiṃ vā .. 34 ..
सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण हासावलोककलगीतजहृच्छयाग्निम् । नो चेद् वयं विरहजाग्नि उपयुक्तदेहा ध्यानेन याम पदयोः पदवीं सखे ते ॥ ३५ ॥
siñcāṅga nastvadadharāmṛtapūrakeṇa hāsāvalokakalagītajahṛcchayāgnim . no ced vayaṃ virahajāgni upayuktadehā dhyānena yāma padayoḥ padavīṃ sakhe te .. 35 ..
यर्ह्यम्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिदरण्यजनप्रियस्य । अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग स्थातुं त्वयाभिरमिता बत पारयामः ॥ ३६ ॥
yarhyambujākṣa tava pādatalaṃ ramāyā dattakṣaṇaṃ kvacidaraṇyajanapriyasya . asprākṣma tatprabhṛti nānyasamakṣamaṅga sthātuṃ tvayābhiramitā bata pārayāmaḥ .. 36 ..
श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् । यस्याः स्ववीक्षण कृतेऽन्यसुरप्रयासः तद्वद् वयं च तव पादरजः प्रपन्नाः ॥ ३७ ॥
śrīryatpadāmbujarajaścakame tulasyā labdhvāpi vakṣasi padaṃ kila bhṛtyajuṣṭam . yasyāḥ svavīkṣaṇa kṛte'nyasuraprayāsaḥ tadvad vayaṃ ca tava pādarajaḥ prapannāḥ .. 37 ..
तन्नः प्रसीद वृजिनार्दन तेऽन्घ्रिमूलं प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः । त्वत्सुन्दरस्मित निरीक्षणतीव्रकाम तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ ३८ ॥
tannaḥ prasīda vṛjinārdana te'nghrimūlaṃ prāptā visṛjya vasatīstvadupāsanāśāḥ . tvatsundarasmita nirīkṣaṇatīvrakāma taptātmanāṃ puruṣabhūṣaṇa dehi dāsyam .. 38 ..
वीक्ष्यालकावृतमुखं तव कुण्डलश्री गण्डस्थलाधरसुधं हसितावलोकम् । दत्ताभयं च भुजदण्डयुगं विलोक्य वक्षः श्रियैकरमणं च भवाम दास्यः ॥ ३९ ॥
vīkṣyālakāvṛtamukhaṃ tava kuṇḍalaśrī gaṇḍasthalādharasudhaṃ hasitāvalokam . dattābhayaṃ ca bhujadaṇḍayugaṃ vilokya vakṣaḥ śriyaikaramaṇaṃ ca bhavāma dāsyaḥ .. 39 ..
का स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन सम्मोहितार्यचरितान्न चलेत्त्रिलोक्याम् । त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं यद् गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् ॥ ४० ॥
kā stryaṅga te kalapadāyatamūrcchitena sammohitāryacaritānna calettrilokyām . trailokyasaubhagamidaṃ ca nirīkṣya rūpaṃ yad godvijadrumamṛgāḥ pulakānyabibhran .. 40 ..
व्यक्तं भवान् व्रजभयार्तिहरोऽभिजातो देवो यथाऽऽदिपुरुषः सुरलोकगोप्ता । तन्नो निधेहि करपङ्कजमार्तबन्धो तप्तस्तनेषु च शिरःसु च किङ्करीणाम् ॥ ४१ ॥
vyaktaṃ bhavān vrajabhayārtiharo'bhijāto devo yathā''dipuruṣaḥ suralokagoptā . tanno nidhehi karapaṅkajamārtabandho taptastaneṣu ca śiraḥsu ca kiṅkarīṇām .. 41 ..
श्रीशुक उवाच - ( अनुष्टुप् )
इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः । प्रहस्य सदयं गोपीः आत्मारामोऽप्यरीरमत् ॥ ४२ ॥
iti viklavitaṃ tāsāṃ śrutvā yogeśvareśvaraḥ . prahasya sadayaṃ gopīḥ ātmārāmo'pyarīramat .. 42 ..
( मिश्र )
ताभिः समेताभिरुदारचेष्टितः प्रियेक्षणोत्फुल्लमुखीभिरच्युतः । उदारहासद्विजकुन्ददीधतिः व्यरोचतैणाङ्क इवोडुभिर्वृतः ॥ ४३ ॥
tābhiḥ sametābhirudāraceṣṭitaḥ priyekṣaṇotphullamukhībhiracyutaḥ . udārahāsadvijakundadīdhatiḥ vyarocataiṇāṅka ivoḍubhirvṛtaḥ .. 43 ..
( अनुष्टुप् )
उपगीयमान उद्गायन् वनिताशतयूथपः । मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥ ४४ ॥
upagīyamāna udgāyan vanitāśatayūthapaḥ . mālāṃ bibhrad vaijayantīṃ vyacaran maṇḍayan vanam .. 44 ..
नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम् । रेमे तत्तरलानन्द कुमुदामोदवायुना ॥ ४५ ॥
nadyāḥ pulinamāviśya gopībhirhimavālukam . reme tattaralānanda kumudāmodavāyunā .. 45 ..
( वसंततिलका )
बाहुप्रसारपरिरम्भकरालकोरु नीवीस्तनालभननर्मनखाग्रपातैः । क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणां उत्तम्भयन् रतिपतिं रमयाञ्चकार ॥ ४६ ॥
bāhuprasāraparirambhakarālakoru nīvīstanālabhananarmanakhāgrapātaiḥ . kṣvelyāvalokahasitairvrajasundarīṇāṃ uttambhayan ratipatiṃ ramayāñcakāra .. 46 ..
( अनुष्टुप् )
एवं भगवतः कृष्णात् लब्धमाना महात्मनः । आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि ॥ ४७ ॥
evaṃ bhagavataḥ kṛṣṇāt labdhamānā mahātmanaḥ . ātmānaṃ menire strīṇāṃ māninyo'bhyadhikaṃ bhuvi .. 47 ..
तासां तत् सौभगमदं वीक्ष्य मानं च केशवः । प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ ४८ ॥
tāsāṃ tat saubhagamadaṃ vīkṣya mānaṃ ca keśavaḥ . praśamāya prasādāya tatraivāntaradhīyata .. 48 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकोन्त्रिंशोऽध्यायः ॥ २९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe ekontriṃśo'dhyāyaḥ .. 29 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In