एवं भवान् बुद्ध्यनुमेयलक्षणैः ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः । अनावृतत्वाद् बहिरन्तरं न ते सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ १७ ॥
PADACHEDA
एवम् भवान् बुद्धि-अनुमेय-लक्षणैः ग्राह्यैः गुणैः सन् अपि तद्-गुण-आग्रहः । अनावृत-त्वात् बहिस् अन्तरम् न ते सर्वस्य सर्व-आत्मनः आत्म-वस्तुनः ॥ १७ ॥
TRANSLITERATION
evam bhavān buddhi-anumeya-lakṣaṇaiḥ grāhyaiḥ guṇaiḥ san api tad-guṇa-āgrahaḥ . anāvṛta-tvāt bahis antaram na te sarvasya sarva-ātmanaḥ ātma-vastunaḥ .. 17 ..