Bhagavata Purana

Adhyaya - 3

Description of the Birth of Shrikrishna

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
अथ सर्वगुणोपेतः कालः परमशोभनः । यर्हि एव अजनजन्मर्क्षं शान्तर्क्ष-ग्रहतारकम् ॥ १ ॥
atha sarvaguṇopetaḥ kālaḥ paramaśobhanaḥ | yarhi eva ajanajanmarkṣaṃ śāntarkṣa-grahatārakam || 1 ||

Adhyaya:    3

Shloka :    1

दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम् । मही मंगलभूयिष्ठ पुरग्राम-व्रजाकरा ॥ २ ॥
diśaḥ prasedurgaganaṃ nirmaloḍugaṇodayam | mahī maṃgalabhūyiṣṭha puragrāma-vrajākarā || 2 ||

Adhyaya:    3

Shloka :    2

नद्यः प्रसन्नसलिला ह्रदा जलरुहश्रियः । द्विजालिकुल सन्नाद स्तबका वनराजयः ॥ ३ ॥
nadyaḥ prasannasalilā hradā jalaruhaśriyaḥ | dvijālikula sannāda stabakā vanarājayaḥ || 3 ||

Adhyaya:    3

Shloka :    3

ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः । अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत ॥ ४ ॥
vavau vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śuciḥ | agnayaśca dvijātīnāṃ śāntāstatra samindhata || 4 ||

Adhyaya:    3

Shloka :    4

मनांस्यासन् प्रसन्नानि साधूनां असुरद्रुहाम् । जायमानेऽजने तस्मिन् नेदुर्दुन्दुभयो दिवि ॥ ५ ॥
manāṃsyāsan prasannāni sādhūnāṃ asuradruhām | jāyamāne'jane tasmin nedurdundubhayo divi || 5 ||

Adhyaya:    3

Shloka :    5

जगुः किन्नरगन्धर्वाः तुष्टुवुः सिद्धचारणाः । विद्याधर्यश्च ननृतुः अप्सरोभिः समं तदा ॥ ६ ॥
jaguḥ kinnaragandharvāḥ tuṣṭuvuḥ siddhacāraṇāḥ | vidyādharyaśca nanṛtuḥ apsarobhiḥ samaṃ tadā || 6 ||

Adhyaya:    3

Shloka :    6

मुमुचुर्मुनयो देवाः सुमनांसि मुदान्विताः । मन्दं मन्दं जलधरा जगर्जुः अनुसागरम् ॥ ७ ॥
mumucurmunayo devāḥ sumanāṃsi mudānvitāḥ | mandaṃ mandaṃ jaladharā jagarjuḥ anusāgaram || 7 ||

Adhyaya:    3

Shloka :    7

निशीथे तम उद्‍भूते जायमाने जनार्दने । देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरासीद् यथा प्राच्यां दिशि इन्दुरिव पुष्कलः ॥ ८ ॥
niśīthe tama ud‍bhūte jāyamāne janārdane | devakyāṃ devarūpiṇyāṃ viṣṇuḥ sarvaguhāśayaḥ | āvirāsīd yathā prācyāṃ diśi induriva puṣkalaḥ || 8 ||

Adhyaya:    3

Shloka :    8

तमद्‍भुतं बालकमम्बुजेक्षणं चतुर्भुजं शंखगदार्युदायुधम् । श्रीवत्सलक्ष्मं गलशोभि कौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम् ॥ ९ ॥
tamad‍bhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṃkhagadāryudāyudham | śrīvatsalakṣmaṃ galaśobhi kaustubhaṃ pītāmbaraṃ sāndrapayodasaubhagam || 9 ||

Adhyaya:    3

Shloka :    9

महार्हवैदूर्यकिरीटकुण्डल त्विषा परिष्वक्त सहस्रकुन्तलम् । उद्दाम काञ्च्यङ्‍गद कङ्कणादिभिः विरोचमानं वसुदेव ऐक्षत ॥ १० ॥
mahārhavaidūryakirīṭakuṇḍala tviṣā pariṣvakta sahasrakuntalam | uddāma kāñcyaṅ‍gada kaṅkaṇādibhiḥ virocamānaṃ vasudeva aikṣata || 10 ||

Adhyaya:    3

Shloka :    10

स विस्मयोत्फुल्ल विलोचनो हरिं सुतं विलोक्यानकदुन्दुभिस्तदा । कृष्णावतारोत्सव संभ्रमोऽस्पृशन् मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम् ॥ ११ ॥
sa vismayotphulla vilocano hariṃ sutaṃ vilokyānakadundubhistadā | kṛṣṇāvatārotsava saṃbhramo'spṛśan mudā dvijebhyo'yutamāpluto gavām || 11 ||

Adhyaya:    3

Shloka :    11

अथैनमस्तौदवधार्य पूरुषं परं नताङ्‌गः कृतधीः कृताञ्जलिः । स्वरोचिषा भारत सूतिकागृहं विरोचयन्तं गतभीः प्रभाववित् ॥ १२ ॥
athainamastaudavadhārya pūruṣaṃ paraṃ natāṅ‌gaḥ kṛtadhīḥ kṛtāñjaliḥ | svarociṣā bhārata sūtikāgṛhaṃ virocayantaṃ gatabhīḥ prabhāvavit || 12 ||

Adhyaya:    3

Shloka :    12

श्रीवसुदेव उवाच ।
विदितोऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः । केवलानुभवानन्द स्वरूपः सर्वबुद्धिदृक् ॥ १३ ॥
vidito'si bhavān sākṣāt puruṣaḥ prakṛteḥ paraḥ | kevalānubhavānanda svarūpaḥ sarvabuddhidṛk || 13 ||

Adhyaya:    3

Shloka :    13

स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम् । तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे ॥ १४ ॥
sa eva svaprakṛtyedaṃ sṛṣṭvāgre triguṇātmakam | tadanu tvaṃ hyapraviṣṭaḥ praviṣṭa iva bhāvyase || 14 ||

Adhyaya:    3

Shloka :    14

यथा इमे अविकृता भावाः तथा ते विकृतैः सह । नानावीर्याः पृथग्भूता विराजं जनयन्ति हि ॥ १५ ॥
yathā ime avikṛtā bhāvāḥ tathā te vikṛtaiḥ saha | nānāvīryāḥ pṛthagbhūtā virājaṃ janayanti hi || 15 ||

Adhyaya:    3

Shloka :    15

सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव । प्रागेव विद्यमानत्वात् न तेषां इह संभवः ॥ १६ ॥
sannipatya samutpādya dṛśyante'nugatā iva | prāgeva vidyamānatvāt na teṣāṃ iha saṃbhavaḥ || 16 ||

Adhyaya:    3

Shloka :    16

एवं भवान् बुद्ध्यनुमेयलक्षणैः ग्राह्यैर्गुणैः सन्नपि तद्‍गुणाग्रहः । अनावृतत्वाद् बहिरन्तरं न ते सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ १७ ॥
evaṃ bhavān buddhyanumeyalakṣaṇaiḥ grāhyairguṇaiḥ sannapi tad‍guṇāgrahaḥ | anāvṛtatvād bahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ || 17 ||

Adhyaya:    3

Shloka :    17

य आत्मनो दृश्यगुणेषु सन्निति व्यवस्यते स्व-व्यतिरेकतोऽबुधः । विनानुवादं न च तन्मनीषितं सम्यग् यतस्त्यक्तमुपाददत् पुमान् ॥ १८ ॥
ya ātmano dṛśyaguṇeṣu sanniti vyavasyate sva-vyatirekato'budhaḥ | vinānuvādaṃ na ca tanmanīṣitaṃ samyag yatastyaktamupādadat pumān || 18 ||

Adhyaya:    3

Shloka :    18

त्वत्तोऽस्य जन्मस्थिति संयमान् विभो वदन्ति अनीहात् अगुणाद् अविक्रियात् । त्वयीश्वरे ब्रह्मणि नो विरुध्यते त्वद् आश्रयत्वाद् उपचर्यते गुणैः ॥ १९ ॥
tvatto'sya janmasthiti saṃyamān vibho vadanti anīhāt aguṇād avikriyāt | tvayīśvare brahmaṇi no virudhyate tvad āśrayatvād upacaryate guṇaiḥ || 19 ||

Adhyaya:    3

Shloka :    19

स त्वं त्रिलोकस्थितये स्वमायया बिभर्षि शुक्लं खलु वर्णमात्मनः । सर्गाय रक्तं रजसोपबृंहितं कृष्णं च वर्णं तमसा जनात्यये ॥ २० ॥
sa tvaṃ trilokasthitaye svamāyayā bibharṣi śuklaṃ khalu varṇamātmanaḥ | sargāya raktaṃ rajasopabṛṃhitaṃ kṛṣṇaṃ ca varṇaṃ tamasā janātyaye || 20 ||

Adhyaya:    3

Shloka :    20

त्वमस्य लोकस्य विभो रिरक्षिषुः गृहेऽवतीर्णोऽसि ममाखिलेश्वर । राजन्य संज्ञासुरकोटि यूथपैः निर्व्यूह्यमाना निहनिष्यसे चमूः ॥ २१ ॥
tvamasya lokasya vibho rirakṣiṣuḥ gṛhe'vatīrṇo'si mamākhileśvara | rājanya saṃjñāsurakoṭi yūthapaiḥ nirvyūhyamānā nihaniṣyase camūḥ || 21 ||

Adhyaya:    3

Shloka :    21

अयं त्वसभ्यस्तव जन्म नौ गृहे श्रुत्वाग्रजांस्ते न्यवधीत् सुरेश्वर । स तेऽवतारं पुरुषैः समर्पितं श्रुत्वाधुनैव अभिसरत्युदायुधः ॥ २२ ॥
ayaṃ tvasabhyastava janma nau gṛhe śrutvāgrajāṃste nyavadhīt sureśvara | sa te'vatāraṃ puruṣaiḥ samarpitaṃ śrutvādhunaiva abhisaratyudāyudhaḥ || 22 ||

Adhyaya:    3

Shloka :    22

श्रीशुक उवाच ।
अथैनं आत्मजं वीक्ष्य महापुरुष लक्षणम् । देवकी तं उपाधावत् कंसाद् भीता सुचिस्मिता ॥ २३ ॥
athainaṃ ātmajaṃ vīkṣya mahāpuruṣa lakṣaṇam | devakī taṃ upādhāvat kaṃsād bhītā sucismitā || 23 ||

Adhyaya:    3

Shloka :    23

श्रीदेवक्युवाच ।
रूपं यत् तत् प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षात् विष्णुरध्यात्मदीपः ॥ २४ ॥
rūpaṃ yat tat prāhuravyaktamādyaṃ brahma jyotirnirguṇaṃ nirvikāram | sattāmātraṃ nirviśeṣaṃ nirīhaṃ sa tvaṃ sākṣāt viṣṇuradhyātmadīpaḥ || 24 ||

Adhyaya:    3

Shloka :    24

नष्टे लोके द्विपरार्धावसाने महाभूतेषु आदिभूतं गतेषु । व्यक्ते अव्यक्तं कालवेगेन याते भवान् एकः शिष्यते शेषसंज्ञः ॥ २५ ॥
naṣṭe loke dviparārdhāvasāne mahābhūteṣu ādibhūtaṃ gateṣu | vyakte avyaktaṃ kālavegena yāte bhavān ekaḥ śiṣyate śeṣasaṃjñaḥ || 25 ||

Adhyaya:    3

Shloka :    25

योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टां आहुः चेष्टते येन विश्वम् । निमेषादिः वत्सरान्तो महीयान् तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६ ॥
yo'yaṃ kālastasya te'vyaktabandho ceṣṭāṃ āhuḥ ceṣṭate yena viśvam | nimeṣādiḥ vatsarānto mahīyān taṃ tveśānaṃ kṣemadhāma prapadye || 26 ||

Adhyaya:    3

Shloka :    26

मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान् निर्भयं नाध्यगच्छत् । त्वत्पादाब्जं प्राप्य यदृच्छयाद्य स्वस्थः शेते मृत्युरस्मादपैति ॥ २७ ॥
martyo mṛtyuvyālabhītaḥ palāyan lokān sarvān nirbhayaṃ nādhyagacchat | tvatpādābjaṃ prāpya yadṛcchayādya svasthaḥ śete mṛtyurasmādapaiti || 27 ||

Adhyaya:    3

Shloka :    27

स त्वं घोरात् उग्रसेनात्मजात् नः त्राहि त्रस्तान् भृत्यवित्रासहासि । रूपं चेदं पौरुषं ध्यानधिष्ण्यं मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ॥ २८ ॥
sa tvaṃ ghorāt ugrasenātmajāt naḥ trāhi trastān bhṛtyavitrāsahāsi | rūpaṃ cedaṃ pauruṣaṃ dhyānadhiṣṇyaṃ mā pratyakṣaṃ māṃsadṛśāṃ kṛṣīṣṭhāḥ || 28 ||

Adhyaya:    3

Shloka :    28

जन्म ते मय्यसौ पापो मा विद्यात् मधुसूदन । समुद्विजे भवद्धेतोः कंसाद् अहमधीरधीः ॥ २९ ॥
janma te mayyasau pāpo mā vidyāt madhusūdana | samudvije bhavaddhetoḥ kaṃsād ahamadhīradhīḥ || 29 ||

Adhyaya:    3

Shloka :    29

उपसंहर विश्वात्मन् अदो रूपं अलौकिकम् । शंखचक्रगदापद्म श्रिया जुष्टं चतुर्भुजम् ॥ ३० ॥
upasaṃhara viśvātman ado rūpaṃ alaukikam | śaṃkhacakragadāpadma śriyā juṣṭaṃ caturbhujam || 30 ||

Adhyaya:    3

Shloka :    30

विश्वं यदेतत् स्वतनौ निशान्ते यथावकाशं पुरुषः परो भवान् । बिभर्ति सोऽयं मम गर्भगो अभूद् अहो नृलोकस्य विडंबनं हि तत् ॥ ३१ ॥
viśvaṃ yadetat svatanau niśānte yathāvakāśaṃ puruṣaḥ paro bhavān | bibharti so'yaṃ mama garbhago abhūd aho nṛlokasya viḍaṃbanaṃ hi tat || 31 ||

Adhyaya:    3

Shloka :    31

श्रीभगवानुवाच ।
त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायंभुवे सति । तदायं सुतपा नाम प्रजापतिः अकल्मषः ॥ ३२ ॥
tvameva pūrvasarge'bhūḥ pṛśniḥ svāyaṃbhuve sati | tadāyaṃ sutapā nāma prajāpatiḥ akalmaṣaḥ || 32 ||

Adhyaya:    3

Shloka :    32

युवां वै ब्रह्मणाऽऽदिष्टौ प्रजासर्गे यदा ततः । सन्नियम्येन्द्रियग्रामं तेपाथे परमं तपः ॥ ३३ ॥
yuvāṃ vai brahmaṇā''diṣṭau prajāsarge yadā tataḥ | sanniyamyendriyagrāmaṃ tepāthe paramaṃ tapaḥ || 33 ||

Adhyaya:    3

Shloka :    33

वर्षवाता-तप-हिम घर्मकालगुणाननु । सहमानौ श्वासरोध विनिर्धूत-मनोमलौ ॥ ३४ ॥
varṣavātā-tapa-hima gharmakālaguṇānanu | sahamānau śvāsarodha vinirdhūta-manomalau || 34 ||

Adhyaya:    3

Shloka :    34

शीर्णपर्णा-निलाहारौ उपशान्तेन चेतसा । मत्तः कामान् अभीप्सन्तौ मद् आराधनमीहतुः ॥ ३५ ॥
śīrṇaparṇā-nilāhārau upaśāntena cetasā | mattaḥ kāmān abhīpsantau mad ārādhanamīhatuḥ || 35 ||

Adhyaya:    3

Shloka :    35

एवं वां तप्यतोस्तीव्रं तपः परमदुष्करम् । दिव्यवर्षसहस्राणि द्वादशेयुः मदात्मनोः ॥ ३६ ॥
evaṃ vāṃ tapyatostīvraṃ tapaḥ paramaduṣkaram | divyavarṣasahasrāṇi dvādaśeyuḥ madātmanoḥ || 36 ||

Adhyaya:    3

Shloka :    36

तदा वां परितुष्टोऽहं अमुना वपुषानघे । तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥ ३७ ॥
tadā vāṃ parituṣṭo'haṃ amunā vapuṣānaghe | tapasā śraddhayā nityaṃ bhaktyā ca hṛdi bhāvitaḥ || 37 ||

Adhyaya:    3

Shloka :    37

प्रादुरासं वरदराड् युवयोः कामदित्सया । व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः ॥ ३८ ॥
prādurāsaṃ varadarāḍ yuvayoḥ kāmaditsayā | vriyatāṃ vara ityukte mādṛśo vāṃ vṛtaḥ sutaḥ || 38 ||

Adhyaya:    3

Shloka :    38

अजुष्टग्राम्यविषयौ अनपत्यौ च दम्पती । न वव्राथेऽपवर्गं मे मोहितौ देवमायया ॥ ३९ ॥
ajuṣṭagrāmyaviṣayau anapatyau ca dampatī | na vavrāthe'pavargaṃ me mohitau devamāyayā || 39 ||

Adhyaya:    3

Shloka :    39

गते मयि युवां लब्ध्वा वरं मत्सदृशं सुतम् । ग्राम्यान् भोगान् अभुञ्जाथां युवां प्राप्तमनोरथौ ॥ ४० ॥
gate mayi yuvāṃ labdhvā varaṃ matsadṛśaṃ sutam | grāmyān bhogān abhuñjāthāṃ yuvāṃ prāptamanorathau || 40 ||

Adhyaya:    3

Shloka :    40

अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम् । अहं सुतो वामभवं पृश्निगर्भ इति श्रुतः ॥ ४१ ॥
adṛṣṭvānyatamaṃ loke śīlaudāryaguṇaiḥ samam | ahaṃ suto vāmabhavaṃ pṛśnigarbha iti śrutaḥ || 41 ||

Adhyaya:    3

Shloka :    41

तयोर्वां पुनरेवाहं अदित्यामास कश्यपात् । उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः ॥ ४२ ॥
tayorvāṃ punarevāhaṃ adityāmāsa kaśyapāt | upendra iti vikhyāto vāmanatvācca vāmanaḥ || 42 ||

Adhyaya:    3

Shloka :    42

तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथ वाम् । जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति ॥ ४३ ॥
tṛtīye'smin bhave'haṃ vai tenaiva vapuṣātha vām | jāto bhūyastayoreva satyaṃ me vyāhṛtaṃ sati || 43 ||

Adhyaya:    3

Shloka :    43

एतद् वां दर्शितं रूपं प्राग्जन्म स्मरणाय मे । नान्यथा मद्‍भवं ज्ञानं मर्त्यलिङ्गेन जायते ॥ ४४ ॥
etad vāṃ darśitaṃ rūpaṃ prāgjanma smaraṇāya me | nānyathā mad‍bhavaṃ jñānaṃ martyaliṅgena jāyate || 44 ||

Adhyaya:    3

Shloka :    44

युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत् । चिन्तयन्तौ कृतस्नेहौ यास्येथे मद्‍गतिं पराम् ॥ ४५ ॥
yuvāṃ māṃ putrabhāvena brahmabhāvena cāsakṛt | cintayantau kṛtasnehau yāsyethe mad‍gatiṃ parām || 45 ||

Adhyaya:    3

Shloka :    45

श्रीशुक उवाच ।
इत्युक्त्वासीत् हरिः तूष्णीं भगवान् आत्ममायया । पित्रोः संपश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥ ४६ ॥
ityuktvāsīt hariḥ tūṣṇīṃ bhagavān ātmamāyayā | pitroḥ saṃpaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ || 46 ||

Adhyaya:    3

Shloka :    46

ततश्च शौरिः भगवत्प्रचोदितः सुतं समादाय स सूतिकागृहात् । यदा बहिर्गन्तुमियेष तर्ह्यजा या योगमायाजनि नन्दजायया ॥ ४७ ॥
tataśca śauriḥ bhagavatpracoditaḥ sutaṃ samādāya sa sūtikāgṛhāt | yadā bahirgantumiyeṣa tarhyajā yā yogamāyājani nandajāyayā || 47 ||

Adhyaya:    3

Shloka :    47

तया हृतप्रत्यय सर्ववृत्तिषु द्वाःस्थेषु पौरेष्वपि शायितेष्वथ । द्वारस्तु सर्वाः पिहिता दुरत्यया बृहत् कपाटायस कीलश्रृंखलैः ॥ ४८ ॥
tayā hṛtapratyaya sarvavṛttiṣu dvāḥstheṣu paureṣvapi śāyiteṣvatha | dvārastu sarvāḥ pihitā duratyayā bṛhat kapāṭāyasa kīlaśrṛṃkhalaiḥ || 48 ||

Adhyaya:    3

Shloka :    48

ताः कृष्णवाहे वसुदेव आगते स्वयं व्यवर्यन्त यथा तमो रवेः । ववर्ष पर्जन्य उपांशुगर्जितः शेषोऽन्वगाद् वारि निवारयन् फणैः ॥ ४९ ॥
tāḥ kṛṣṇavāhe vasudeva āgate svayaṃ vyavaryanta yathā tamo raveḥ | vavarṣa parjanya upāṃśugarjitaḥ śeṣo'nvagād vāri nivārayan phaṇaiḥ || 49 ||

Adhyaya:    3

Shloka :    49

मघोनि वर्षत्यसकृत् यमानुजा गंभीर तोयौघ जवोर्मि फेनिला । भयानकावर्त शताकुला नदी मार्गं ददौ सिन्धुरिव श्रियः पतेः ॥ ५० ॥
maghoni varṣatyasakṛt yamānujā gaṃbhīra toyaugha javormi phenilā | bhayānakāvarta śatākulā nadī mārgaṃ dadau sindhuriva śriyaḥ pateḥ || 50 ||

Adhyaya:    3

Shloka :    50

नन्दव्रजं शौरिरुपेत्य तत्र तान् गोपान् प्रसुप्तान् उपलभ्य निद्रया । सुतं यशोदाशयने निधाय तत् सुतां उपादाय पुनर्गृहान् अगात् ॥ ५१ ॥
nandavrajaṃ śaurirupetya tatra tān gopān prasuptān upalabhya nidrayā | sutaṃ yaśodāśayane nidhāya tat sutāṃ upādāya punargṛhān agāt || 51 ||

Adhyaya:    3

Shloka :    51

देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम् । प्रतिमुच्य पदोर्लोहं आस्ते पूर्ववदावृतः ॥ ५२ ॥
devakyāḥ śayane nyasya vasudevo'tha dārikām | pratimucya padorlohaṃ āste pūrvavadāvṛtaḥ || 52 ||

Adhyaya:    3

Shloka :    52

यशोदा नन्दपत्‍नी च जातं परमबुध्यत । न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः ॥ ५३ ॥
yaśodā nandapat‍nī ca jātaṃ paramabudhyata | na talliṅgaṃ pariśrāntā nidrayāpagatasmṛtiḥ || 53 ||

Adhyaya:    3

Shloka :    53

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कृष्णजन्मनि तृतीयोध्याऽयः ॥ ३ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe kṛṣṇajanmani tṛtīyodhyā'yaḥ || 3 ||

Adhyaya:    3

Shloka :    54

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    3

Shloka :    55

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In