| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच
अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः । अतप्यंस्तमचक्षाणाः करिण्य इव यूथपम् ॥ 10.30.001 ॥
antarhite bhagavati sahasaiva vrajāṅganāḥ . atapyaṃstamacakṣāṇāḥ kariṇya iva yūthapam .. 10.30.001 ..
गत्यानुरागस्मितविभ्रमेक्षितैर्मनोरमालापविहारविभ्रमैः । आक्षिप्तचित्ताः प्रमदा रमापतेस्तास्ता विचेष्टा जगृहुस्तदात्मिकाः ॥ 10.30.002 ॥
gatyānurāgasmitavibhramekṣitairmanoramālāpavihāravibhramaiḥ . ākṣiptacittāḥ pramadā ramāpatestāstā viceṣṭā jagṛhustadātmikāḥ .. 10.30.002 ..
गतिस्मितप्रेक्षणभाषणादिषु प्रियाः प्रियस्य प्रतिरूढमूर्तयः । असावहं त्वित्यबलास्तदात्मिका न्यवेदिषुः कृष्णविहारविभ्रमाः ॥ 10.30.003 ॥
gatismitaprekṣaṇabhāṣaṇādiṣu priyāḥ priyasya pratirūḍhamūrtayaḥ . asāvahaṃ tvityabalāstadātmikā nyavediṣuḥ kṛṣṇavihāravibhramāḥ .. 10.30.003 ..
गायन्त्य उच्चैरमुमेव संहता विचिक्युरुन्मत्तकवद्वनाद्वनम् । पप्रच्छुराकाशवदन्तरं बहिर्भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ 10.30.004 ॥
gāyantya uccairamumeva saṃhatā vicikyurunmattakavadvanādvanam . papracchurākāśavadantaraṃ bahirbhūteṣu santaṃ puruṣaṃ vanaspatīn .. 10.30.004 ..
दृष्टो वः कच्चिदश्वत्थ प्लक्ष न्यग्रोध नो मनः । नन्दसूनुर्गतो हृत्वा प्रेमहासावलोकनैः ॥ 10.30.005 ॥
dṛṣṭo vaḥ kaccidaśvattha plakṣa nyagrodha no manaḥ . nandasūnurgato hṛtvā premahāsāvalokanaiḥ .. 10.30.005 ..
कच्चित्कुरबकाशोक नागपुन्नागचम्पकाः । रामानुजो मानिनीनामितो दर्पहरस्मितः ॥ 10.30.006 ॥
kaccitkurabakāśoka nāgapunnāgacampakāḥ . rāmānujo māninīnāmito darpaharasmitaḥ .. 10.30.006 ..
कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये । सह त्वालिकुलैर्बिभ्रद्दृष्टस्तेऽतिप्रियोऽच्युतः ॥ 10.30.007 ॥
kaccittulasi kalyāṇi govindacaraṇapriye . saha tvālikulairbibhraddṛṣṭaste'tipriyo'cyutaḥ .. 10.30.007 ..
मालत्यदर्शि वः कच्चिन्मल्लिके जातियूथिके । प्रीतिं वो जनयन् यातः करस्पर्शेन माधवः ॥ 10.30.008 ॥
mālatyadarśi vaḥ kaccinmallike jātiyūthike . prītiṃ vo janayan yātaḥ karasparśena mādhavaḥ .. 10.30.008 ..
चूतप्रियालपनसासनकोविदार जम्ब्वर्कबिल्वबकुलाम्रकदम्बनीपाः । येऽन्ये परार्थभवका यमुनोपकूलाः शंसन्तु कृष्णपदवीं रहितात्मनां नः ॥ 10.30.009 ॥
cūtapriyālapanasāsanakovidāra jambvarkabilvabakulāmrakadambanīpāḥ . ye'nye parārthabhavakā yamunopakūlāḥ śaṃsantu kṛṣṇapadavīṃ rahitātmanāṃ naḥ .. 10.30.009 ..
किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि स्पर्शोत्सवोत्पुलकिताङ्गनहैर्विभासि । अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद्वा आहो वराहवपुषः परिरम्भणेन ॥ 10.30.010 ॥*
kiṃ te kṛtaṃ kṣiti tapo bata keśavāṅghri sparśotsavotpulakitāṅganahairvibhāsi . apyaṅghrisambhava urukramavikramādvā āho varāhavapuṣaḥ parirambhaṇena .. 10.30.010 ..*
अप्येणपत्न्युपगतः प्रिययेह गात्रैस् तन्वन् दृशां सखि सुनिर्वृतिमच्युतो वः । कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रजः कुलपतेरिह वाति गन्धः ॥ 10.30.011 ॥*
apyeṇapatnyupagataḥ priyayeha gātrais tanvan dṛśāṃ sakhi sunirvṛtimacyuto vaḥ . kāntāṅgasaṅgakucakuṅkumarañjitāyāḥ kundasrajaḥ kulapateriha vāti gandhaḥ .. 10.30.011 ..*
बाहुं प्रियांस उपधाय गृहीतपद्मो रामानुजस्तुलसिकालिकुलैर्मदान्धैः । अन्वीयमान इह वस्तरवः प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ 10.30.012 ॥*
bāhuṃ priyāṃsa upadhāya gṛhītapadmo rāmānujastulasikālikulairmadāndhaiḥ . anvīyamāna iha vastaravaḥ praṇāmaṃ kiṃ vābhinandati caran praṇayāvalokaiḥ .. 10.30.012 ..*
पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः । नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो ॥ 10.30.013 ॥
pṛcchatemā latā bāhūnapyāśliṣṭā vanaspateḥ . nūnaṃ tatkarajaspṛṣṭā bibhratyutpulakānyaho .. 10.30.013 ..
इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः । लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिकाः ॥ 10.30.014 ॥
ityunmattavaco gopyaḥ kṛṣṇānveṣaṇakātarāḥ . līlā bhagavatastāstā hyanucakrustadātmikāḥ .. 10.30.014 ..
कस्याचित्पूतनायन्त्याः कृष्णायन्त्यपिबत्स्तनम् । तोकयित्वा रुदत्यन्या पदाहन् शकटायतीम् ॥ 10.30.015 ॥
kasyācitpūtanāyantyāḥ kṛṣṇāyantyapibatstanam . tokayitvā rudatyanyā padāhan śakaṭāyatīm .. 10.30.015 ..
दैत्यायित्वा जहारान्यामेको कृष्णार्भभावनाम् । रिङ्गयामास काप्यङ्घ्री कर्षन्ती घोषनिःस्वनैः ॥ 10.30.016 ॥
daityāyitvā jahārānyāmeko kṛṣṇārbhabhāvanām . riṅgayāmāsa kāpyaṅghrī karṣantī ghoṣaniḥsvanaiḥ .. 10.30.016 ..
कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन । वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् ॥ 10.30.017 ॥
kṛṣṇarāmāyite dve tu gopāyantyaśca kāścana . vatsāyatīṃ hanti cānyā tatraikā tu bakāyatīm .. 10.30.017 ..
आहूय दूरगा यद्वत्कृष्णस्तमनुवर्ततीम् । वेणुं क्वणन्तीं क्रीडन्तीमन्याः शंसन्ति साध्विति ॥ 10.30.018 ॥
āhūya dūragā yadvatkṛṣṇastamanuvartatīm . veṇuṃ kvaṇantīṃ krīḍantīmanyāḥ śaṃsanti sādhviti .. 10.30.018 ..
कस्याञ्चित्स्वभुजं न्यस्य चलन्त्याहापरा ननु । कृष्णोऽहं पश्यत गतिं ललितामिति तन्मनाः ॥ 10.30.019 ॥
kasyāñcitsvabhujaṃ nyasya calantyāhāparā nanu . kṛṣṇo'haṃ paśyata gatiṃ lalitāmiti tanmanāḥ .. 10.30.019 ..
मा भैष्ट वातवर्षाभ्यां तत्त्राणं विहितं मय । इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्बरम् ॥ 10.30.020 ॥
mā bhaiṣṭa vātavarṣābhyāṃ tattrāṇaṃ vihitaṃ maya . ityuktvaikena hastena yatantyunnidadhe'mbaram .. 10.30.020 ..
आरुह्यैका पदाक्रम्य शिरस्याहापरां नृप । दुष्टाहे गच्छ जातोऽहं खलानां ननु दण्डकृत् ॥ 10.30.021 ॥
āruhyaikā padākramya śirasyāhāparāṃ nṛpa . duṣṭāhe gaccha jāto'haṃ khalānāṃ nanu daṇḍakṛt .. 10.30.021 ..
तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् । चक्षूंष्याश्वपिदध्वं वो विधास्ये क्षेममञ्जसा ॥ 10.30.022 ॥
tatraikovāca he gopā dāvāgniṃ paśyatolbaṇam . cakṣūṃṣyāśvapidadhvaṃ vo vidhāsye kṣemamañjasā .. 10.30.022 ..
बद्धान्यया स्रजा काचित्तन्वी तत्र उलूखले । बध्नामि भाण्डभेत्तारं हैयङ्गवमुषं त्विति । भीता सुदृक्पिधायास्यं भेजे भीतिविडम्बनम् ॥ 10.30.023 ॥
baddhānyayā srajā kācittanvī tatra ulūkhale . badhnāmi bhāṇḍabhettāraṃ haiyaṅgavamuṣaṃ tviti . bhītā sudṛkpidhāyāsyaṃ bheje bhītiviḍambanam .. 10.30.023 ..
एवं कृष्णं पृच्छमाना व्र्ण्दावनलतास्तरून् । व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥ 10.30.024 ॥
evaṃ kṛṣṇaṃ pṛcchamānā vrṇdāvanalatāstarūn . vyacakṣata vanoddeśe padāni paramātmanaḥ .. 10.30.024 ..
पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः । लक्ष्यन्ते हि ध्वजाम्भोज वज्राङ्कुशयवादिभिः ॥ 10.30.025 ॥
padāni vyaktametāni nandasūnormahātmanaḥ . lakṣyante hi dhvajāmbhoja vajrāṅkuśayavādibhiḥ .. 10.30.025 ..
तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबलाः । वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ॥ 10.30.026 ॥
taistaiḥ padaistatpadavīmanvicchantyo'grato'balāḥ . vadhvāḥ padaiḥ supṛktāni vilokyārtāḥ samabruvan .. 10.30.026 ..
कस्याः पदानि चैतानि याताया नन्दसूनुना । अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥ 10.30.027 ॥
kasyāḥ padāni caitāni yātāyā nandasūnunā . aṃsanyastaprakoṣṭhāyāḥ kareṇoḥ kariṇā yathā .. 10.30.027 ..
अनयाराधितो नूनं भगवान् हरिरीश्वरः । यन्नो विहाय गोविन्दः प्रीतो यामनयद्रहः ॥ 10.30.028 ॥
anayārādhito nūnaṃ bhagavān harirīśvaraḥ . yanno vihāya govindaḥ prīto yāmanayadrahaḥ .. 10.30.028 ..
धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः । यान् ब्रह्मेशौ रमा देवी दधुर्मूर्ध्न्यघनुत्तये ॥ 10.30.029 ॥
dhanyā aho amī ālyo govindāṅghryabjareṇavaḥ . yān brahmeśau ramā devī dadhurmūrdhnyaghanuttaye .. 10.30.029 ..
तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत्यैकापहृत्य गोपीनां रहो भुन्क्तेऽच्युताधरम् । न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसीं प्रियः ॥ 10.30.030 ॥
tasyā amūni naḥ kṣobhaṃ kurvantyuccaiḥ padāni yatyaikāpahṛtya gopīnāṃ raho bhunkte'cyutādharam . na lakṣyante padānyatra tasyā nūnaṃ tṛṇāṅkuraiḥ khidyatsujātāṅghritalāmunninye preyasīṃ priyaḥ .. 10.30.030 ..
इमान्यधिकमग्नानि पदानि वहतो वधूम् । गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः । अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना ॥ 10.30.031 ॥
imānyadhikamagnāni padāni vahato vadhūm . gopyaḥ paśyata kṛṣṇasya bhārākrāntasya kāminaḥ . atrāvaropitā kāntā puṣpahetormahātmanā .. 10.30.031 ..
अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः । प्रपदाक्रमण एते पश्यतासकले पदे ॥ 10.30.032 ॥
atra prasūnāvacayaḥ priyārthe preyasā kṛtaḥ . prapadākramaṇa ete paśyatāsakale pade .. 10.30.032 ..
केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् । तानि चूडयता कान्तामुपविष्टमिह ध्रुवम् ॥ 10.30.033 ॥
keśaprasādhanaṃ tvatra kāminyāḥ kāminā kṛtam . tāni cūḍayatā kāntāmupaviṣṭamiha dhruvam .. 10.30.033 ..
रेमे तया चात्मरत आत्मारामोऽप्यखण्डितः । कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ 10.30.034 ॥
reme tayā cātmarata ātmārāmo'pyakhaṇḍitaḥ . kāmināṃ darśayan dainyaṃ strīṇāṃ caiva durātmatām .. 10.30.034 ..
इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतसः । यां गोपीमनयत्कृष्णो विहायान्याः स्त्रियो वने ॥ 10.30.035 ॥
ityevaṃ darśayantyastāścerurgopyo vicetasaḥ . yāṃ gopīmanayatkṛṣṇo vihāyānyāḥ striyo vane .. 10.30.035 ..
सा च मेने तदात्मानं वरिष्ठं सर्वयोषिताम् । हित्वा गोपीः कामयाना मामसौ भजते प्रियः ॥ 10.30.036 ॥
sā ca mene tadātmānaṃ variṣṭhaṃ sarvayoṣitām . hitvā gopīḥ kāmayānā māmasau bhajate priyaḥ .. 10.30.036 ..
ततो गत्वा वनोद्देशं दृप्ता केशवमब्रवीत् । न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥ 10.30.037 ॥
tato gatvā vanoddeśaṃ dṛptā keśavamabravīt . na pāraye'haṃ calituṃ naya māṃ yatra te manaḥ .. 10.30.037 ..
एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति । ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत ॥ 10.30.038 ॥
evamuktaḥ priyāmāha skandha āruhyatāmiti . tataścāntardadhe kṛṣṇaḥ sā vadhūranvatapyata .. 10.30.038 ..
हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज । दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ 10.30.039 ॥
hā nātha ramaṇa preṣṭha kvāsi kvāsi mahābhuja . dāsyāste kṛpaṇāyā me sakhe darśaya sannidhim .. 10.30.039 ..
श्रीशुक उवाच
अन्विच्छन्त्यो भगवतो मार्गं गोप्योऽविदूरितः । ददृशुः प्रियविश्लेषान्मोहितां दुःखितां सखीम् ॥ 10.30.040 ॥
anvicchantyo bhagavato mārgaṃ gopyo'vidūritaḥ . dadṛśuḥ priyaviśleṣānmohitāṃ duḥkhitāṃ sakhīm .. 10.30.040 ..
तया कथितमाकर्ण्य मानप्राप्तिं च माधवात् । अवमानं च दौरात्म्याद्विस्मयं परमं ययुः ॥ 10.30.041 ॥
tayā kathitamākarṇya mānaprāptiṃ ca mādhavāt . avamānaṃ ca daurātmyādvismayaṃ paramaṃ yayuḥ .. 10.30.041 ..
ततोऽविशन् वनं चन्द्र ज्योत्स्ना यावद्विभाव्यते । तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः ॥ 10.30.042 ॥
tato'viśan vanaṃ candra jyotsnā yāvadvibhāvyate . tamaḥ praviṣṭamālakṣya tato nivavṛtuḥ striyaḥ .. 10.30.042 ..
तन्मनस्कास्तदलापास्तद्विचेष्टास्तदात्मिकाः । तद्गुणानेव गायन्त्यो नात्मगाराणि सस्मरुः ॥ 10.30.043 ॥
tanmanaskāstadalāpāstadviceṣṭāstadātmikāḥ . tadguṇāneva gāyantyo nātmagārāṇi sasmaruḥ .. 10.30.043 ..
पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः । समवेता जगुः कृष्णं तदागमनकाङ्क्षिताः ॥ 10.30.044 ॥
punaḥ pulinamāgatya kālindyāḥ kṛṣṇabhāvanāḥ . samavetā jaguḥ kṛṣṇaṃ tadāgamanakāṅkṣitāḥ .. 10.30.044 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In