Bhagavata Purana

Adhyaya - 30

Search after Krishna

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच
अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः । अतप्यंस्तमचक्षाणाः करिण्य इव यूथपम् ॥ 10.30.001 ॥
antarhite bhagavati sahasaiva vrajāṅganāḥ | atapyaṃstamacakṣāṇāḥ kariṇya iva yūthapam || 10.30.001 ||

Adhyaya:    30

Shloka :    1

गत्यानुरागस्मितविभ्रमेक्षितैर्मनोरमालापविहारविभ्रमैः । आक्षिप्तचित्ताः प्रमदा रमापतेस्तास्ता विचेष्टा जगृहुस्तदात्मिकाः ॥ 10.30.002 ॥
gatyānurāgasmitavibhramekṣitairmanoramālāpavihāravibhramaiḥ | ākṣiptacittāḥ pramadā ramāpatestāstā viceṣṭā jagṛhustadātmikāḥ || 10.30.002 ||

Adhyaya:    30

Shloka :    2

गतिस्मितप्रेक्षणभाषणादिषु प्रियाः प्रियस्य प्रतिरूढमूर्तयः । असावहं त्वित्यबलास्तदात्मिका न्यवेदिषुः कृष्णविहारविभ्रमाः ॥ 10.30.003 ॥
gatismitaprekṣaṇabhāṣaṇādiṣu priyāḥ priyasya pratirūḍhamūrtayaḥ | asāvahaṃ tvityabalāstadātmikā nyavediṣuḥ kṛṣṇavihāravibhramāḥ || 10.30.003 ||

Adhyaya:    30

Shloka :    3

गायन्त्य उच्चैरमुमेव संहता विचिक्युरुन्मत्तकवद्वनाद्वनम् । पप्रच्छुराकाशवदन्तरं बहिर्भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ 10.30.004 ॥
gāyantya uccairamumeva saṃhatā vicikyurunmattakavadvanādvanam | papracchurākāśavadantaraṃ bahirbhūteṣu santaṃ puruṣaṃ vanaspatīn || 10.30.004 ||

Adhyaya:    30

Shloka :    4

दृष्टो वः कच्चिदश्वत्थ प्लक्ष न्यग्रोध नो मनः । नन्दसूनुर्गतो हृत्वा प्रेमहासावलोकनैः ॥ 10.30.005 ॥
dṛṣṭo vaḥ kaccidaśvattha plakṣa nyagrodha no manaḥ | nandasūnurgato hṛtvā premahāsāvalokanaiḥ || 10.30.005 ||

Adhyaya:    30

Shloka :    5

कच्चित्कुरबकाशोक नागपुन्नागचम्पकाः । रामानुजो मानिनीनामितो दर्पहरस्मितः ॥ 10.30.006 ॥
kaccitkurabakāśoka nāgapunnāgacampakāḥ | rāmānujo māninīnāmito darpaharasmitaḥ || 10.30.006 ||

Adhyaya:    30

Shloka :    6

कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये । सह त्वालिकुलैर्बिभ्रद्दृष्टस्तेऽतिप्रियोऽच्युतः ॥ 10.30.007 ॥
kaccittulasi kalyāṇi govindacaraṇapriye | saha tvālikulairbibhraddṛṣṭaste'tipriyo'cyutaḥ || 10.30.007 ||

Adhyaya:    30

Shloka :    7

मालत्यदर्शि वः कच्चिन्मल्लिके जातियूथिके । प्रीतिं वो जनयन् यातः करस्पर्शेन माधवः ॥ 10.30.008 ॥
mālatyadarśi vaḥ kaccinmallike jātiyūthike | prītiṃ vo janayan yātaḥ karasparśena mādhavaḥ || 10.30.008 ||

Adhyaya:    30

Shloka :    8

चूतप्रियालपनसासनकोविदार जम्ब्वर्कबिल्वबकुलाम्रकदम्बनीपाः । येऽन्ये परार्थभवका यमुनोपकूलाः शंसन्तु कृष्णपदवीं रहितात्मनां नः ॥ 10.30.009 ॥
cūtapriyālapanasāsanakovidāra jambvarkabilvabakulāmrakadambanīpāḥ | ye'nye parārthabhavakā yamunopakūlāḥ śaṃsantu kṛṣṇapadavīṃ rahitātmanāṃ naḥ || 10.30.009 ||

Adhyaya:    30

Shloka :    9

किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि स्पर्शोत्सवोत्पुलकिताङ्गनहैर्विभासि । अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद्वा आहो वराहवपुषः परिरम्भणेन ॥ 10.30.010 ॥*
kiṃ te kṛtaṃ kṣiti tapo bata keśavāṅghri sparśotsavotpulakitāṅganahairvibhāsi | apyaṅghrisambhava urukramavikramādvā āho varāhavapuṣaḥ parirambhaṇena || 10.30.010 ||*

Adhyaya:    30

Shloka :    10

अप्येणपत्न्युपगतः प्रिययेह गात्रैस् तन्वन् दृशां सखि सुनिर्वृतिमच्युतो वः । कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रजः कुलपतेरिह वाति गन्धः ॥ 10.30.011 ॥*
apyeṇapatnyupagataḥ priyayeha gātrais tanvan dṛśāṃ sakhi sunirvṛtimacyuto vaḥ | kāntāṅgasaṅgakucakuṅkumarañjitāyāḥ kundasrajaḥ kulapateriha vāti gandhaḥ || 10.30.011 ||*

Adhyaya:    30

Shloka :    11

बाहुं प्रियांस उपधाय गृहीतपद्मो रामानुजस्तुलसिकालिकुलैर्मदान्धैः । अन्वीयमान इह वस्तरवः प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ 10.30.012 ॥*
bāhuṃ priyāṃsa upadhāya gṛhītapadmo rāmānujastulasikālikulairmadāndhaiḥ | anvīyamāna iha vastaravaḥ praṇāmaṃ kiṃ vābhinandati caran praṇayāvalokaiḥ || 10.30.012 ||*

Adhyaya:    30

Shloka :    12

पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः । नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो ॥ 10.30.013 ॥
pṛcchatemā latā bāhūnapyāśliṣṭā vanaspateḥ | nūnaṃ tatkarajaspṛṣṭā bibhratyutpulakānyaho || 10.30.013 ||

Adhyaya:    30

Shloka :    13

इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः । लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिकाः ॥ 10.30.014 ॥
ityunmattavaco gopyaḥ kṛṣṇānveṣaṇakātarāḥ | līlā bhagavatastāstā hyanucakrustadātmikāḥ || 10.30.014 ||

Adhyaya:    30

Shloka :    14

कस्याचित्पूतनायन्त्याः कृष्णायन्त्यपिबत्स्तनम् । तोकयित्वा रुदत्यन्या पदाहन् शकटायतीम् ॥ 10.30.015 ॥
kasyācitpūtanāyantyāḥ kṛṣṇāyantyapibatstanam | tokayitvā rudatyanyā padāhan śakaṭāyatīm || 10.30.015 ||

Adhyaya:    30

Shloka :    15

दैत्यायित्वा जहारान्यामेको कृष्णार्भभावनाम् । रिङ्गयामास काप्यङ्घ्री कर्षन्ती घोषनिःस्वनैः ॥ 10.30.016 ॥
daityāyitvā jahārānyāmeko kṛṣṇārbhabhāvanām | riṅgayāmāsa kāpyaṅghrī karṣantī ghoṣaniḥsvanaiḥ || 10.30.016 ||

Adhyaya:    30

Shloka :    16

कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन । वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् ॥ 10.30.017 ॥
kṛṣṇarāmāyite dve tu gopāyantyaśca kāścana | vatsāyatīṃ hanti cānyā tatraikā tu bakāyatīm || 10.30.017 ||

Adhyaya:    30

Shloka :    17

आहूय दूरगा यद्वत्कृष्णस्तमनुवर्ततीम् । वेणुं क्वणन्तीं क्रीडन्तीमन्याः शंसन्ति साध्विति ॥ 10.30.018 ॥
āhūya dūragā yadvatkṛṣṇastamanuvartatīm | veṇuṃ kvaṇantīṃ krīḍantīmanyāḥ śaṃsanti sādhviti || 10.30.018 ||

Adhyaya:    30

Shloka :    18

कस्याञ्चित्स्वभुजं न्यस्य चलन्त्याहापरा ननु । कृष्णोऽहं पश्यत गतिं ललितामिति तन्मनाः ॥ 10.30.019 ॥
kasyāñcitsvabhujaṃ nyasya calantyāhāparā nanu | kṛṣṇo'haṃ paśyata gatiṃ lalitāmiti tanmanāḥ || 10.30.019 ||

Adhyaya:    30

Shloka :    19

मा भैष्ट वातवर्षाभ्यां तत्त्राणं विहितं मय । इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्बरम् ॥ 10.30.020 ॥
mā bhaiṣṭa vātavarṣābhyāṃ tattrāṇaṃ vihitaṃ maya | ityuktvaikena hastena yatantyunnidadhe'mbaram || 10.30.020 ||

Adhyaya:    30

Shloka :    20

आरुह्यैका पदाक्रम्य शिरस्याहापरां नृप । दुष्टाहे गच्छ जातोऽहं खलानां ननु दण्डकृत् ॥ 10.30.021 ॥
āruhyaikā padākramya śirasyāhāparāṃ nṛpa | duṣṭāhe gaccha jāto'haṃ khalānāṃ nanu daṇḍakṛt || 10.30.021 ||

Adhyaya:    30

Shloka :    21

तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् । चक्षूंष्याश्वपिदध्वं वो विधास्ये क्षेममञ्जसा ॥ 10.30.022 ॥
tatraikovāca he gopā dāvāgniṃ paśyatolbaṇam | cakṣūṃṣyāśvapidadhvaṃ vo vidhāsye kṣemamañjasā || 10.30.022 ||

Adhyaya:    30

Shloka :    22

बद्धान्यया स्रजा काचित्तन्वी तत्र उलूखले । बध्नामि भाण्डभेत्तारं हैयङ्गवमुषं त्विति । भीता सुदृक्पिधायास्यं भेजे भीतिविडम्बनम् ॥ 10.30.023 ॥
baddhānyayā srajā kācittanvī tatra ulūkhale | badhnāmi bhāṇḍabhettāraṃ haiyaṅgavamuṣaṃ tviti | bhītā sudṛkpidhāyāsyaṃ bheje bhītiviḍambanam || 10.30.023 ||

Adhyaya:    30

Shloka :    23

एवं कृष्णं पृच्छमाना व्र्ण्दावनलतास्तरून् । व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥ 10.30.024 ॥
evaṃ kṛṣṇaṃ pṛcchamānā vrṇdāvanalatāstarūn | vyacakṣata vanoddeśe padāni paramātmanaḥ || 10.30.024 ||

Adhyaya:    30

Shloka :    24

पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः । लक्ष्यन्ते हि ध्वजाम्भोज वज्राङ्कुशयवादिभिः ॥ 10.30.025 ॥
padāni vyaktametāni nandasūnormahātmanaḥ | lakṣyante hi dhvajāmbhoja vajrāṅkuśayavādibhiḥ || 10.30.025 ||

Adhyaya:    30

Shloka :    25

तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबलाः । वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ॥ 10.30.026 ॥
taistaiḥ padaistatpadavīmanvicchantyo'grato'balāḥ | vadhvāḥ padaiḥ supṛktāni vilokyārtāḥ samabruvan || 10.30.026 ||

Adhyaya:    30

Shloka :    26

कस्याः पदानि चैतानि याताया नन्दसूनुना । अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥ 10.30.027 ॥
kasyāḥ padāni caitāni yātāyā nandasūnunā | aṃsanyastaprakoṣṭhāyāḥ kareṇoḥ kariṇā yathā || 10.30.027 ||

Adhyaya:    30

Shloka :    27

अनयाराधितो नूनं भगवान् हरिरीश्वरः । यन्नो विहाय गोविन्दः प्रीतो यामनयद्रहः ॥ 10.30.028 ॥
anayārādhito nūnaṃ bhagavān harirīśvaraḥ | yanno vihāya govindaḥ prīto yāmanayadrahaḥ || 10.30.028 ||

Adhyaya:    30

Shloka :    28

धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः । यान् ब्रह्मेशौ रमा देवी दधुर्मूर्ध्न्यघनुत्तये ॥ 10.30.029 ॥
dhanyā aho amī ālyo govindāṅghryabjareṇavaḥ | yān brahmeśau ramā devī dadhurmūrdhnyaghanuttaye || 10.30.029 ||

Adhyaya:    30

Shloka :    29

तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत्यैकापहृत्य गोपीनां रहो भुन्क्तेऽच्युताधरम् । न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसीं प्रियः ॥ 10.30.030 ॥
tasyā amūni naḥ kṣobhaṃ kurvantyuccaiḥ padāni yatyaikāpahṛtya gopīnāṃ raho bhunkte'cyutādharam | na lakṣyante padānyatra tasyā nūnaṃ tṛṇāṅkuraiḥ khidyatsujātāṅghritalāmunninye preyasīṃ priyaḥ || 10.30.030 ||

Adhyaya:    30

Shloka :    30

इमान्यधिकमग्नानि पदानि वहतो वधूम् । गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः । अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना ॥ 10.30.031 ॥
imānyadhikamagnāni padāni vahato vadhūm | gopyaḥ paśyata kṛṣṇasya bhārākrāntasya kāminaḥ | atrāvaropitā kāntā puṣpahetormahātmanā || 10.30.031 ||

Adhyaya:    30

Shloka :    31

अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः । प्रपदाक्रमण एते पश्यतासकले पदे ॥ 10.30.032 ॥
atra prasūnāvacayaḥ priyārthe preyasā kṛtaḥ | prapadākramaṇa ete paśyatāsakale pade || 10.30.032 ||

Adhyaya:    30

Shloka :    32

केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् । तानि चूडयता कान्तामुपविष्टमिह ध्रुवम् ॥ 10.30.033 ॥
keśaprasādhanaṃ tvatra kāminyāḥ kāminā kṛtam | tāni cūḍayatā kāntāmupaviṣṭamiha dhruvam || 10.30.033 ||

Adhyaya:    30

Shloka :    33

रेमे तया चात्मरत आत्मारामोऽप्यखण्डितः । कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ 10.30.034 ॥
reme tayā cātmarata ātmārāmo'pyakhaṇḍitaḥ | kāmināṃ darśayan dainyaṃ strīṇāṃ caiva durātmatām || 10.30.034 ||

Adhyaya:    30

Shloka :    34

इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतसः । यां गोपीमनयत्कृष्णो विहायान्याः स्त्रियो वने ॥ 10.30.035 ॥
ityevaṃ darśayantyastāścerurgopyo vicetasaḥ | yāṃ gopīmanayatkṛṣṇo vihāyānyāḥ striyo vane || 10.30.035 ||

Adhyaya:    30

Shloka :    35

सा च मेने तदात्मानं वरिष्ठं सर्वयोषिताम् । हित्वा गोपीः कामयाना मामसौ भजते प्रियः ॥ 10.30.036 ॥
sā ca mene tadātmānaṃ variṣṭhaṃ sarvayoṣitām | hitvā gopīḥ kāmayānā māmasau bhajate priyaḥ || 10.30.036 ||

Adhyaya:    30

Shloka :    36

ततो गत्वा वनोद्देशं दृप्ता केशवमब्रवीत् । न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥ 10.30.037 ॥
tato gatvā vanoddeśaṃ dṛptā keśavamabravīt | na pāraye'haṃ calituṃ naya māṃ yatra te manaḥ || 10.30.037 ||

Adhyaya:    30

Shloka :    37

एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति । ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत ॥ 10.30.038 ॥
evamuktaḥ priyāmāha skandha āruhyatāmiti | tataścāntardadhe kṛṣṇaḥ sā vadhūranvatapyata || 10.30.038 ||

Adhyaya:    30

Shloka :    38

हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज । दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ 10.30.039 ॥
hā nātha ramaṇa preṣṭha kvāsi kvāsi mahābhuja | dāsyāste kṛpaṇāyā me sakhe darśaya sannidhim || 10.30.039 ||

Adhyaya:    30

Shloka :    39

श्रीशुक उवाच
अन्विच्छन्त्यो भगवतो मार्गं गोप्योऽविदूरितः । ददृशुः प्रियविश्लेषान्मोहितां दुःखितां सखीम् ॥ 10.30.040 ॥
anvicchantyo bhagavato mārgaṃ gopyo'vidūritaḥ | dadṛśuḥ priyaviśleṣānmohitāṃ duḥkhitāṃ sakhīm || 10.30.040 ||

Adhyaya:    30

Shloka :    40

तया कथितमाकर्ण्य मानप्राप्तिं च माधवात् । अवमानं च दौरात्म्याद्विस्मयं परमं ययुः ॥ 10.30.041 ॥
tayā kathitamākarṇya mānaprāptiṃ ca mādhavāt | avamānaṃ ca daurātmyādvismayaṃ paramaṃ yayuḥ || 10.30.041 ||

Adhyaya:    30

Shloka :    41

ततोऽविशन् वनं चन्द्र ज्योत्स्ना यावद्विभाव्यते । तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः ॥ 10.30.042 ॥
tato'viśan vanaṃ candra jyotsnā yāvadvibhāvyate | tamaḥ praviṣṭamālakṣya tato nivavṛtuḥ striyaḥ || 10.30.042 ||

Adhyaya:    30

Shloka :    42

तन्मनस्कास्तदलापास्तद्विचेष्टास्तदात्मिकाः । तद्गुणानेव गायन्त्यो नात्मगाराणि सस्मरुः ॥ 10.30.043 ॥
tanmanaskāstadalāpāstadviceṣṭāstadātmikāḥ | tadguṇāneva gāyantyo nātmagārāṇi sasmaruḥ || 10.30.043 ||

Adhyaya:    30

Shloka :    43

पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः । समवेता जगुः कृष्णं तदागमनकाङ्क्षिताः ॥ 10.30.044 ॥
punaḥ pulinamāgatya kālindyāḥ kṛṣṇabhāvanāḥ | samavetā jaguḥ kṛṣṇaṃ tadāgamanakāṅkṣitāḥ || 10.30.044 ||

Adhyaya:    30

Shloka :    44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In