गोप्य ऊचुः - ( शुद्धकामदा )
जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वदत्र हि । दयित दृश्यतां दिक्षु तावका स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १ ॥
jayati te'dhikaṃ janmanā vrajaḥ śrayata indirā śaśvadatra hi | dayita dṛśyatāṃ dikṣu tāvakā stvayi dhṛtāsavastvāṃ vicinvate || 1 ||
शरदुदाशये साधुजातसत् सरसिजोदरश्रीमुषा दृशा । सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वधः ॥ २ ॥
śaradudāśaye sādhujātasat sarasijodaraśrīmuṣā dṛśā | suratanātha te'śulkadāsikā varada nighnato neha kiṃ vadhaḥ || 2 ||
विषजलाप्ययाद् व्यालराक्षसाद् वर्षमारुताद् वैद्युतानलात् । वृषमयात्मजाद् विश्वतो भयाद् ऋषभ ते वयं रक्षिता मुहुः ॥ ३ ॥
viṣajalāpyayād vyālarākṣasād varṣamārutād vaidyutānalāt | vṛṣamayātmajād viśvato bhayād ṛṣabha te vayaṃ rakṣitā muhuḥ || 3 ||
न खलु गोपीकानन्दनो भवान् अखिलदेहिनां अन्तरात्मदृक् । विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले ॥ ४ ॥
na khalu gopīkānandano bhavān akhiladehināṃ antarātmadṛk | vikhanasārthito viśvaguptaye sakha udeyivān sātvatāṃ kule || 4 ||
विरचिताभयं वृष्णिधूर्य ते चरणमीयुषां संसृतेर्भयात् । करसरोरुहं कान्त कामदं शिरसि धेहि नः श्रीकरग्रहम् ॥ ५ ॥
viracitābhayaṃ vṛṣṇidhūrya te caraṇamīyuṣāṃ saṃsṛterbhayāt | karasaroruhaṃ kānta kāmadaṃ śirasi dhehi naḥ śrīkaragraham || 5 ||
व्रजजनार्तिहन् वीर योषितां निजजनस्मयध्वंसनस्मित । भज सखे भवत् किङ्करीः स्म नो जलरुहाननं चारु दर्शय ॥ ६ ॥
vrajajanārtihan vīra yoṣitāṃ nijajanasmayadhvaṃsanasmita | bhaja sakhe bhavat kiṅkarīḥ sma no jalaruhānanaṃ cāru darśaya || 6 ||
प्रणतदेहिनां पापकर्षणं तृणचरानुगं श्रीनिकेतनम् । फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७ ॥
praṇatadehināṃ pāpakarṣaṇaṃ tṛṇacarānugaṃ śrīniketanam | phaṇiphaṇārpitaṃ te padāmbujaṃ kṛṇu kuceṣu naḥ kṛndhi hṛcchayam || 7 ||
मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण । विधिकरीरिमा वीर मुह्यती रधरसीधुनाप्याययस्व नः ॥ ८ ॥
madhurayā girā valguvākyayā budhamanojñayā puṣkarekṣaṇa | vidhikarīrimā vīra muhyatī radharasīdhunāpyāyayasva naḥ || 8 ||
तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् । श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ये भूरिदा जनाः ॥ ९ ॥
tava kathāmṛtaṃ taptajīvanaṃ kavibhirīḍitaṃ kalmaṣāpaham | śravaṇamaṅgalaṃ śrīmadātataṃ bhuvi gṛṇanti ye bhūridā janāḥ || 9 ||
प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम् । रहसि संविदो या हृदि स्पृशः कुहक नो मनः क्षोभयन्ति हि ॥ १० ॥
prahasitaṃ priya premavīkṣaṇaṃ viharaṇaṃ ca te dhyānamaṅgalam | rahasi saṃvido yā hṛdi spṛśaḥ kuhaka no manaḥ kṣobhayanti hi || 10 ||
चलसि यद् व्रजाच्चारयन् पशून् नलिनसुन्दरं नाथ ते पदम् । शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ॥ ११ ॥
calasi yad vrajāccārayan paśūn nalinasundaraṃ nātha te padam | śilatṛṇāṅkuraiḥ sīdatīti naḥ kalilatāṃ manaḥ kānta gacchati || 11 ||
दिनपरिक्षये नीलकुन्तलैः वनरुहाननं बिभ्रदावृतम् । घनरजस्वलं दर्शयन् मुहु र्मनसि नः स्मरं वीर यच्छसि ॥ १२ ॥
dinaparikṣaye nīlakuntalaiḥ vanaruhānanaṃ bibhradāvṛtam | ghanarajasvalaṃ darśayan muhu rmanasi naḥ smaraṃ vīra yacchasi || 12 ||
प्रणतकामदं पद्मजार्चितं धरणिमण्डनं ध्येयमापदि । चरणपङ्कजं शन्तमं च ते रमण नः स्तनेष्वर्पयाधिहन् ॥ १३ ॥
praṇatakāmadaṃ padmajārcitaṃ dharaṇimaṇḍanaṃ dhyeyamāpadi | caraṇapaṅkajaṃ śantamaṃ ca te ramaṇa naḥ staneṣvarpayādhihan || 13 ||
सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम् । इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम् ॥ १४ ॥
suratavardhanaṃ śokanāśanaṃ svaritaveṇunā suṣṭhu cumbitam | itararāgavismāraṇaṃ nṛṇāṃ vitara vīra naste'dharāmṛtam || 14 ||
अटति यद् भवानह्नि काननं त्रुटिर्युगायते त्वामपश्यताम् । कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद् दृशाम् ॥ १५ ॥
aṭati yad bhavānahni kānanaṃ truṭiryugāyate tvāmapaśyatām | kuṭilakuntalaṃ śrīmukhaṃ ca te jaḍa udīkṣatāṃ pakṣmakṛd dṛśām || 15 ||
पतिसुतान्वयभ्रातृबान्धवान् अतिविलङ्घ्य तेऽन्त्यच्युतागताः । गतिविदस्तवोद्गीतमोहिताः कितव योषितः कस्त्यजेन्निशि ॥ १६ ॥
patisutānvayabhrātṛbāndhavān ativilaṅghya te'ntyacyutāgatāḥ | gatividastavodgītamohitāḥ kitava yoṣitaḥ kastyajenniśi || 16 ||
रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् । बृहदुरः श्रियो वीक्ष्य धाम ते मुहुरतिस्पृहा मुह्यते मनः ॥ १७ ॥
rahasi saṃvidaṃ hṛcchayodayaṃ prahasitānanaṃ premavīkṣaṇam | bṛhaduraḥ śriyo vīkṣya dhāma te muhuratispṛhā muhyate manaḥ || 17 ||
व्रजवनौकसां व्यक्तिरङ्ग ते वृजिनहन्त्र्यलं विश्वमङ्गलम् । त्यज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ॥ १८ ॥
vrajavanaukasāṃ vyaktiraṅga te vṛjinahantryalaṃ viśvamaṅgalam | tyaja manāk ca nastvatspṛhātmanāṃ svajanahṛdrujāṃ yanniṣūdanam || 18 ||
( वसंततिलका )
यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु । तेनाटवीमटसि तद् व्यथते न किं स्वित् कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १९ ॥
yatte sujātacaraṇāmburuhaṃ staneṣu bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu | tenāṭavīmaṭasi tad vyathate na kiṃ svit kūrpādibhirbhramati dhīrbhavadāyuṣāṃ naḥ || 19 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe rāsakrīḍāyāṃ gopīgītaṃ nāmaikatriṃśo'dhyāyaḥ || 31 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः