| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

गोप्य ऊचुः - ( शुद्धकामदा )
जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वदत्र हि । दयित दृश्यतां दिक्षु तावका स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १ ॥
jayati te'dhikaṃ janmanā vrajaḥ śrayata indirā śaśvadatra hi . dayita dṛśyatāṃ dikṣu tāvakā stvayi dhṛtāsavastvāṃ vicinvate .. 1 ..
शरदुदाशये साधुजातसत् सरसिजोदरश्रीमुषा दृशा । सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वधः ॥ २ ॥
śaradudāśaye sādhujātasat sarasijodaraśrīmuṣā dṛśā . suratanātha te'śulkadāsikā varada nighnato neha kiṃ vadhaḥ .. 2 ..
विषजलाप्ययाद् व्यालराक्षसाद् वर्षमारुताद् वैद्युतानलात् । वृषमयात्मजाद् विश्वतो भयाद् ऋषभ ते वयं रक्षिता मुहुः ॥ ३ ॥
viṣajalāpyayād vyālarākṣasād varṣamārutād vaidyutānalāt . vṛṣamayātmajād viśvato bhayād ṛṣabha te vayaṃ rakṣitā muhuḥ .. 3 ..
न खलु गोपीकानन्दनो भवान् अखिलदेहिनां अन्तरात्मदृक् । विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले ॥ ४ ॥
na khalu gopīkānandano bhavān akhiladehināṃ antarātmadṛk . vikhanasārthito viśvaguptaye sakha udeyivān sātvatāṃ kule .. 4 ..
विरचिताभयं वृष्णिधूर्य ते चरणमीयुषां संसृतेर्भयात् । करसरोरुहं कान्त कामदं शिरसि धेहि नः श्रीकरग्रहम् ॥ ५ ॥
viracitābhayaṃ vṛṣṇidhūrya te caraṇamīyuṣāṃ saṃsṛterbhayāt . karasaroruhaṃ kānta kāmadaṃ śirasi dhehi naḥ śrīkaragraham .. 5 ..
व्रजजनार्तिहन् वीर योषितां निजजनस्मयध्वंसनस्मित । भज सखे भवत् किङ्करीः स्म नो जलरुहाननं चारु दर्शय ॥ ६ ॥
vrajajanārtihan vīra yoṣitāṃ nijajanasmayadhvaṃsanasmita . bhaja sakhe bhavat kiṅkarīḥ sma no jalaruhānanaṃ cāru darśaya .. 6 ..
प्रणतदेहिनां पापकर्षणं तृणचरानुगं श्रीनिकेतनम् । फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७ ॥
praṇatadehināṃ pāpakarṣaṇaṃ tṛṇacarānugaṃ śrīniketanam . phaṇiphaṇārpitaṃ te padāmbujaṃ kṛṇu kuceṣu naḥ kṛndhi hṛcchayam .. 7 ..
मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण । विधिकरीरिमा वीर मुह्यती रधरसीधुनाप्याययस्व नः ॥ ८ ॥
madhurayā girā valguvākyayā budhamanojñayā puṣkarekṣaṇa . vidhikarīrimā vīra muhyatī radharasīdhunāpyāyayasva naḥ .. 8 ..
तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् । श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ये भूरिदा जनाः ॥ ९ ॥
tava kathāmṛtaṃ taptajīvanaṃ kavibhirīḍitaṃ kalmaṣāpaham . śravaṇamaṅgalaṃ śrīmadātataṃ bhuvi gṛṇanti ye bhūridā janāḥ .. 9 ..
प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम् । रहसि संविदो या हृदि स्पृशः कुहक नो मनः क्षोभयन्ति हि ॥ १० ॥
prahasitaṃ priya premavīkṣaṇaṃ viharaṇaṃ ca te dhyānamaṅgalam . rahasi saṃvido yā hṛdi spṛśaḥ kuhaka no manaḥ kṣobhayanti hi .. 10 ..
चलसि यद् व्रजाच्चारयन् पशून् नलिनसुन्दरं नाथ ते पदम् । शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ॥ ११ ॥
calasi yad vrajāccārayan paśūn nalinasundaraṃ nātha te padam . śilatṛṇāṅkuraiḥ sīdatīti naḥ kalilatāṃ manaḥ kānta gacchati .. 11 ..
दिनपरिक्षये नीलकुन्तलैः वनरुहाननं बिभ्रदावृतम् । घनरजस्वलं दर्शयन् मुहु र्मनसि नः स्मरं वीर यच्छसि ॥ १२ ॥
dinaparikṣaye nīlakuntalaiḥ vanaruhānanaṃ bibhradāvṛtam . ghanarajasvalaṃ darśayan muhu rmanasi naḥ smaraṃ vīra yacchasi .. 12 ..
प्रणतकामदं पद्मजार्चितं धरणिमण्डनं ध्येयमापदि । चरणपङ्कजं शन्तमं च ते रमण नः स्तनेष्वर्पयाधिहन् ॥ १३ ॥
praṇatakāmadaṃ padmajārcitaṃ dharaṇimaṇḍanaṃ dhyeyamāpadi . caraṇapaṅkajaṃ śantamaṃ ca te ramaṇa naḥ staneṣvarpayādhihan .. 13 ..
सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम् । इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम् ॥ १४ ॥
suratavardhanaṃ śokanāśanaṃ svaritaveṇunā suṣṭhu cumbitam . itararāgavismāraṇaṃ nṛṇāṃ vitara vīra naste'dharāmṛtam .. 14 ..
अटति यद् भवानह्नि काननं त्रुटिर्युगायते त्वामपश्यताम् । कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद् दृशाम् ॥ १५ ॥
aṭati yad bhavānahni kānanaṃ truṭiryugāyate tvāmapaśyatām . kuṭilakuntalaṃ śrīmukhaṃ ca te jaḍa udīkṣatāṃ pakṣmakṛd dṛśām .. 15 ..
पतिसुतान्वयभ्रातृबान्धवान् अतिविलङ्घ्य तेऽन्त्यच्युतागताः । गतिविदस्तवोद्गीतमोहिताः कितव योषितः कस्त्यजेन्निशि ॥ १६ ॥
patisutānvayabhrātṛbāndhavān ativilaṅghya te'ntyacyutāgatāḥ . gatividastavodgītamohitāḥ kitava yoṣitaḥ kastyajenniśi .. 16 ..
रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् । बृहदुरः श्रियो वीक्ष्य धाम ते मुहुरतिस्पृहा मुह्यते मनः ॥ १७ ॥
rahasi saṃvidaṃ hṛcchayodayaṃ prahasitānanaṃ premavīkṣaṇam . bṛhaduraḥ śriyo vīkṣya dhāma te muhuratispṛhā muhyate manaḥ .. 17 ..
व्रजवनौकसां व्यक्तिरङ्ग ते वृजिनहन्त्र्यलं विश्वमङ्गलम् । त्यज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ॥ १८ ॥
vrajavanaukasāṃ vyaktiraṅga te vṛjinahantryalaṃ viśvamaṅgalam . tyaja manāk ca nastvatspṛhātmanāṃ svajanahṛdrujāṃ yanniṣūdanam .. 18 ..
( वसंततिलका )
यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु । तेनाटवीमटसि तद् व्यथते न किं स्वित् कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १९ ॥
yatte sujātacaraṇāmburuhaṃ staneṣu bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu . tenāṭavīmaṭasi tad vyathate na kiṃ svit kūrpādibhirbhramati dhīrbhavadāyuṣāṃ naḥ .. 19 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe rāsakrīḍāyāṃ gopīgītaṃ nāmaikatriṃśo'dhyāyaḥ .. 31 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In