नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषामनुवृत्तिवृत्तये । यथाधनो लब्धधने विनष्टे तच्चिन्तयान्यन्निभृतो न वेद ॥ २० ॥
PADACHEDA
न अहम् तु सख्यः भजतः अपि जन्तून् भजामि अमीषाम् अनुवृत्ति-वृत्तये । यथा अधनः लब्ध-धने विनष्टे तद्-चिन्तया अन्यत् निभृतः न वेद ॥ २० ॥
TRANSLITERATION
na aham tu sakhyaḥ bhajataḥ api jantūn bhajāmi amīṣām anuvṛtti-vṛttaye . yathā adhanaḥ labdha-dhane vinaṣṭe tad-cintayā anyat nibhṛtaḥ na veda .. 20 ..