| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा । रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः ॥ १ ॥
iti gopyaḥ pragāyantyaḥ pralapantyaśca citradhā . ruruduḥ susvaraṃ rājan kṛṣṇadarśanalālasāḥ .. 1 ..
तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः । पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥ २ ॥
tāsāmāvirabhūcchauriḥ smayamānamukhāmbujaḥ . pītāmbaradharaḥ sragvī sākṣānmanmathamanmathaḥ .. 2 ..
तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः । उत्तस्थुर्युगपत् सर्वाः तन्वः प्राणमिवागतम् ॥ ३ ॥
taṃ vilokyāgataṃ preṣṭhaṃ prītyutphulladṛśo'balāḥ . uttasthuryugapat sarvāḥ tanvaḥ prāṇamivāgatam .. 3 ..
काचित् कराम्बुजं शौरेः जगृहेऽञ्जलिना मुदा । काचिद् दधार तद्बाहुं अंसे चन्दनरूषितम् ॥ ४ ॥
kācit karāmbujaṃ śaureḥ jagṛhe'ñjalinā mudā . kācid dadhāra tadbāhuṃ aṃse candanarūṣitam .. 4 ..
काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूलचर्वितम् । एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोरधात् ॥ ५ ॥
kācid añjalināgṛhṇāt tanvī tāmbūlacarvitam . ekā tadaṅghrikamalaṃ santaptā stanayoradhāt .. 5 ..
एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला । घ्नन्तीवैक्षत् कटाक्षेपैः सन्दष्टदशनच्छदा ॥ ६ ॥
ekā bhrukuṭimābadhya premasaṃrambhavihvalā . ghnantīvaikṣat kaṭākṣepaiḥ sandaṣṭadaśanacchadā .. 6 ..
अपरानिमिषद् दृग्भ्यां जुषाणा तन्मुखाम्बुजम् । आपीतमपि नातृप्यत् सन्तस्तच्चरणं यथा ॥ ७ ॥
aparānimiṣad dṛgbhyāṃ juṣāṇā tanmukhāmbujam . āpītamapi nātṛpyat santastaccaraṇaṃ yathā .. 7 ..
तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च । पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता ॥ ८ ॥
taṃ kācinnetrarandhreṇa hṛdikṛtya nimīlya ca . pulakāṅgyupaguhyāste yogīvānandasamplutā .. 8 ..
सर्वास्ताः केशवालोक परमोत्सवनिर्वृताः । जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ ९ ॥
sarvāstāḥ keśavāloka paramotsavanirvṛtāḥ . jahurvirahajaṃ tāpaṃ prājñaṃ prāpya yathā janāḥ .. 9 ..
ताभिर्विधूतशोकाभिः भगवानच्युतो वृतः । व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥ १० ॥
tābhirvidhūtaśokābhiḥ bhagavānacyuto vṛtaḥ . vyarocatādhikaṃ tāta puruṣaḥ śaktibhiryathā .. 10 ..
ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः । विकसत्कुन्दमन्दार सुरभ्यनिलषट्पदम् ॥ ११ ॥
tāḥ samādāya kālindyā nirviśya pulinaṃ vibhuḥ . vikasatkundamandāra surabhyanilaṣaṭpadam .. 11 ..
शरच्चन्द्रांशुसन्दोह ध्वस्तदोषातमः शिवम् । कृष्णाया हस्ततरला चितकोमलवालुकम् ॥ १२ ॥
śaraccandrāṃśusandoha dhvastadoṣātamaḥ śivam . kṛṣṇāyā hastataralā citakomalavālukam .. 12 ..
( मिश्र )
तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथान्तं श्रुतयो यथा ययुः । स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैः अचीक्लृपन्नासनमात्मबन्धवे ॥ १३ ॥
taddarśanāhlādavidhūtahṛdrujo manorathāntaṃ śrutayo yathā yayuḥ . svairuttarīyaiḥ kucakuṅkumāṅkitaiḥ acīklṛpannāsanamātmabandhave .. 13 ..
तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्हृदि कल्पितासनः । चकास गोपीपरिषद्गतोऽर्चितः त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ॥ १४ ॥
tatropaviṣṭo bhagavān sa īśvaro yogeśvarāntarhṛdi kalpitāsanaḥ . cakāsa gopīpariṣadgato'rcitaḥ trailokyalakṣmyekapadaṃ vapurdadhat .. 14 ..
सभाजयित्वा तमनङ्गदीपनं सहासलीलेक्षणविभ्रमभ्रुवा । संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः संस्तुत्य ईषत्कुपिता बभाषिरे ॥ १५ ॥
sabhājayitvā tamanaṅgadīpanaṃ sahāsalīlekṣaṇavibhramabhruvā . saṃsparśanenāṅkakṛtāṅghrihastayoḥ saṃstutya īṣatkupitā babhāṣire .. 15 ..
श्रीगोप्य ऊचुः - ( अनुष्टुप् )
भजतोऽनुभजन्त्येक एक एतद्विपर्ययम् । नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः ॥ १६ ॥
bhajato'nubhajantyeka eka etadviparyayam . nobhayāṃśca bhajantyeka etanno brūhi sādhu bhoḥ .. 16 ..
श्रीभगवानुवाच -
मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते । न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा ॥ १७ ॥
mitho bhajanti ye sakhyaḥ svārthaikāntodyamā hi te . na tatra sauhṛdaṃ dharmaḥ svārthārthaṃ taddhi nānyathā .. 17 ..
भजन्त्यभजतो ये वै करुणाः पितरो यथा । धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः ॥ १८ ॥
bhajantyabhajato ye vai karuṇāḥ pitaro yathā . dharmo nirapavādo'tra sauhṛdaṃ ca sumadhyamāḥ .. 18 ..
भजतोऽपि न वै केचिद् भजन्त्यभजतः कुतः । आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः ॥ १९ ॥
bhajato'pi na vai kecid bhajantyabhajataḥ kutaḥ . ātmārāmā hyāptakāmā akṛtajñā gurudruhaḥ .. 19 ..
( मिश्र )
नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषामनुवृत्तिवृत्तये । यथाधनो लब्धधने विनष्टे तच्चिन्तयान्यन्निभृतो न वेद ॥ २० ॥
nāhaṃ tu sakhyo bhajato'pi jantūn bhajāmyamīṣāmanuvṛttivṛttaye . yathādhano labdhadhane vinaṣṭe taccintayānyannibhṛto na veda .. 20 ..
एवं मदर्थोज्झितलोकवेद स्वानां हि वो मय्यनुवृत्तयेऽबलाः । मयापरोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥ २१ ॥
evaṃ madarthojjhitalokaveda svānāṃ hi vo mayyanuvṛttaye'balāḥ . mayāparokṣaṃ bhajatā tirohitaṃ māsūyituṃ mārhatha tat priyaṃ priyāḥ .. 21 ..
न पारयेऽहं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि वः । या माभजन् दुर्जरगेहशृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना ॥ २२ ॥
na pāraye'haṃ niravadyasaṃyujāṃ svasādhukṛtyaṃ vibudhāyuṣāpi vaḥ . yā mābhajan durjaragehaśṛṅkhalāḥ saṃvṛścya tad vaḥ pratiyātu sādhunā .. 22 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीसान्त्वनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe rāsakrīḍāyāṃ gopīsāntvanaṃ nāma dvātriṃśo'dhyāyaḥ .. 32 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In