Bhagavata Purana

Adhyaya - 32

Krishna Comforts Gopis

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - ( अनुष्टुप् )
इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा । रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः ॥ १ ॥
iti gopyaḥ pragāyantyaḥ pralapantyaśca citradhā | ruruduḥ susvaraṃ rājan kṛṣṇadarśanalālasāḥ || 1 ||

Adhyaya:    32

Shloka :    1

तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः । पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥ २ ॥
tāsāmāvirabhūcchauriḥ smayamānamukhāmbujaḥ | pītāmbaradharaḥ sragvī sākṣānmanmathamanmathaḥ || 2 ||

Adhyaya:    32

Shloka :    2

तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः । उत्तस्थुर्युगपत् सर्वाः तन्वः प्राणमिवागतम् ॥ ३ ॥
taṃ vilokyāgataṃ preṣṭhaṃ prītyutphulladṛśo'balāḥ | uttasthuryugapat sarvāḥ tanvaḥ prāṇamivāgatam || 3 ||

Adhyaya:    32

Shloka :    3

काचित् कराम्बुजं शौरेः जगृहेऽञ्जलिना मुदा । काचिद् दधार तद्‍बाहुं अंसे चन्दनरूषितम् ॥ ४ ॥
kācit karāmbujaṃ śaureḥ jagṛhe'ñjalinā mudā | kācid dadhāra tad‍bāhuṃ aṃse candanarūṣitam || 4 ||

Adhyaya:    32

Shloka :    4

काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूलचर्वितम् । एका तदङ्‌घ्रिकमलं सन्तप्ता स्तनयोरधात् ॥ ५ ॥
kācid añjalināgṛhṇāt tanvī tāmbūlacarvitam | ekā tadaṅ‌ghrikamalaṃ santaptā stanayoradhāt || 5 ||

Adhyaya:    32

Shloka :    5

एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला । घ्नन्तीवैक्षत् कटाक्षेपैः सन्दष्टदशनच्छदा ॥ ६ ॥
ekā bhrukuṭimābadhya premasaṃrambhavihvalā | ghnantīvaikṣat kaṭākṣepaiḥ sandaṣṭadaśanacchadā || 6 ||

Adhyaya:    32

Shloka :    6

अपरानिमिषद् दृग्भ्यां जुषाणा तन्मुखाम्बुजम् । आपीतमपि नातृप्यत् सन्तस्तच्चरणं यथा ॥ ७ ॥
aparānimiṣad dṛgbhyāṃ juṣāṇā tanmukhāmbujam | āpītamapi nātṛpyat santastaccaraṇaṃ yathā || 7 ||

Adhyaya:    32

Shloka :    7

तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च । पुलकाङ्‌ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता ॥ ८ ॥
taṃ kācinnetrarandhreṇa hṛdikṛtya nimīlya ca | pulakāṅ‌gyupaguhyāste yogīvānandasamplutā || 8 ||

Adhyaya:    32

Shloka :    8

सर्वास्ताः केशवालोक परमोत्सवनिर्वृताः । जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ ९ ॥
sarvāstāḥ keśavāloka paramotsavanirvṛtāḥ | jahurvirahajaṃ tāpaṃ prājñaṃ prāpya yathā janāḥ || 9 ||

Adhyaya:    32

Shloka :    9

ताभिर्विधूतशोकाभिः भगवानच्युतो वृतः । व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥ १० ॥
tābhirvidhūtaśokābhiḥ bhagavānacyuto vṛtaḥ | vyarocatādhikaṃ tāta puruṣaḥ śaktibhiryathā || 10 ||

Adhyaya:    32

Shloka :    10

ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः । विकसत्कुन्दमन्दार सुरभ्यनिलषट्पदम् ॥ ११ ॥
tāḥ samādāya kālindyā nirviśya pulinaṃ vibhuḥ | vikasatkundamandāra surabhyanilaṣaṭpadam || 11 ||

Adhyaya:    32

Shloka :    11

शरच्चन्द्रांशुसन्दोह ध्वस्तदोषातमः शिवम् । कृष्णाया हस्ततरला चितकोमलवालुकम् ॥ १२ ॥
śaraccandrāṃśusandoha dhvastadoṣātamaḥ śivam | kṛṣṇāyā hastataralā citakomalavālukam || 12 ||

Adhyaya:    32

Shloka :    12

( मिश्र )
तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथान्तं श्रुतयो यथा ययुः । स्वैरुत्तरीयैः कुचकुङ्‌कुमाङ्‌कितैः अचीक्लृपन्नासनमात्मबन्धवे ॥ १३ ॥
taddarśanāhlādavidhūtahṛdrujo manorathāntaṃ śrutayo yathā yayuḥ | svairuttarīyaiḥ kucakuṅ‌kumāṅ‌kitaiḥ acīklṛpannāsanamātmabandhave || 13 ||

Adhyaya:    32

Shloka :    13

तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्हृदि कल्पितासनः । चकास गोपीपरिषद्‍गतोऽर्चितः त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ॥ १४ ॥
tatropaviṣṭo bhagavān sa īśvaro yogeśvarāntarhṛdi kalpitāsanaḥ | cakāsa gopīpariṣad‍gato'rcitaḥ trailokyalakṣmyekapadaṃ vapurdadhat || 14 ||

Adhyaya:    32

Shloka :    14

सभाजयित्वा तमनङ्‌गदीपनं सहासलीलेक्षणविभ्रमभ्रुवा । संस्पर्शनेनाङ्‌ककृताङ्‌घ्रिहस्तयोः संस्तुत्य ईषत्कुपिता बभाषिरे ॥ १५ ॥
sabhājayitvā tamanaṅ‌gadīpanaṃ sahāsalīlekṣaṇavibhramabhruvā | saṃsparśanenāṅ‌kakṛtāṅ‌ghrihastayoḥ saṃstutya īṣatkupitā babhāṣire || 15 ||

Adhyaya:    32

Shloka :    15

श्रीगोप्य ऊचुः - ( अनुष्टुप् )
भजतोऽनुभजन्त्येक एक एतद्विपर्ययम् । नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः ॥ १६ ॥
bhajato'nubhajantyeka eka etadviparyayam | nobhayāṃśca bhajantyeka etanno brūhi sādhu bhoḥ || 16 ||

Adhyaya:    32

Shloka :    16

श्रीभगवानुवाच -
मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते । न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा ॥ १७ ॥
mitho bhajanti ye sakhyaḥ svārthaikāntodyamā hi te | na tatra sauhṛdaṃ dharmaḥ svārthārthaṃ taddhi nānyathā || 17 ||

Adhyaya:    32

Shloka :    17

भजन्त्यभजतो ये वै करुणाः पितरो यथा । धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः ॥ १८ ॥
bhajantyabhajato ye vai karuṇāḥ pitaro yathā | dharmo nirapavādo'tra sauhṛdaṃ ca sumadhyamāḥ || 18 ||

Adhyaya:    32

Shloka :    18

भजतोऽपि न वै केचिद् भजन्त्यभजतः कुतः । आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः ॥ १९ ॥
bhajato'pi na vai kecid bhajantyabhajataḥ kutaḥ | ātmārāmā hyāptakāmā akṛtajñā gurudruhaḥ || 19 ||

Adhyaya:    32

Shloka :    19

( मिश्र )
नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषामनुवृत्तिवृत्तये । यथाधनो लब्धधने विनष्टे तच्चिन्तयान्यन्निभृतो न वेद ॥ २० ॥
nāhaṃ tu sakhyo bhajato'pi jantūn bhajāmyamīṣāmanuvṛttivṛttaye | yathādhano labdhadhane vinaṣṭe taccintayānyannibhṛto na veda || 20 ||

Adhyaya:    32

Shloka :    20

एवं मदर्थोज्झितलोकवेद स्वानां हि वो मय्यनुवृत्तयेऽबलाः । मयापरोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥ २१ ॥
evaṃ madarthojjhitalokaveda svānāṃ hi vo mayyanuvṛttaye'balāḥ | mayāparokṣaṃ bhajatā tirohitaṃ māsūyituṃ mārhatha tat priyaṃ priyāḥ || 21 ||

Adhyaya:    32

Shloka :    21

न पारयेऽहं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि वः । या माभजन् दुर्जरगेहशृङ्‌खलाः संवृश्च्य तद् वः प्रतियातु साधुना ॥ २२ ॥
na pāraye'haṃ niravadyasaṃyujāṃ svasādhukṛtyaṃ vibudhāyuṣāpi vaḥ | yā mābhajan durjaragehaśṛṅ‌khalāḥ saṃvṛścya tad vaḥ pratiyātu sādhunā || 22 ||

Adhyaya:    32

Shloka :    22

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीसान्त्वनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe rāsakrīḍāyāṃ gopīsāntvanaṃ nāma dvātriṃśo'dhyāyaḥ || 32 ||

Adhyaya:    32

Shloka :    23

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    32

Shloka :    24

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In