श्रीशुक उवाच - ( अनुष्टुप् )
इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः । जहुर्विरहजं तापं तदङ्गोपचिताशिषः ॥ १ ॥
itthaṃ bhagavato gopyaḥ śrutvā vācaḥ supeśalāḥ | jahurvirahajaṃ tāpaṃ tadaṅgopacitāśiṣaḥ || 1 ||
तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः । स्त्रीरत्नैरन्वितः प्रीतैः अन्योन्याबद्धबाहुभिः ॥ २ ॥
tatrārabhata govindo rāsakrīḍāmanuvrataiḥ | strīratnairanvitaḥ prītaiḥ anyonyābaddhabāhubhiḥ || 2 ||
रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः । योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः ॥ ३ ॥
rāsotsavaḥ sampravṛtto gopīmaṇḍalamaṇḍitaḥ | yogeśvareṇa kṛṣṇena tāsāṃ madhye dvayordvayoḥ || 3 ||
प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः । यं मन्येरन् नभस्तावद् विमानशतसङ्कुलम् ॥ ४ ॥
praviṣṭena gṛhītānāṃ kaṇṭhe svanikaṭaṃ striyaḥ | yaṃ manyeran nabhastāvad vimānaśatasaṅkulam || 4 ||
दिवौकसां सदाराणां औत्सुक्यापहृतात्मनाम् । ततो दुन्दुभयो नेदुः निपेतुः पुष्पवृष्टयः । जगुर्गन्धर्वपतयः सस्त्रीकास्तद् यशोऽमलम् ॥ ५ ॥
divaukasāṃ sadārāṇāṃ autsukyāpahṛtātmanām | tato dundubhayo neduḥ nipetuḥ puṣpavṛṣṭayaḥ | jagurgandharvapatayaḥ sastrīkāstad yaśo'malam || 5 ||
वलयानां नूपुराणां किङ्किणीनां च योषिताम् । सप्रियाणामभूत् शब्दः तुमुलो रासमण्डले ॥ ६ ॥
valayānāṃ nūpurāṇāṃ kiṅkiṇīnāṃ ca yoṣitām | sapriyāṇāmabhūt śabdaḥ tumulo rāsamaṇḍale || 6 ||
तत्रातिशुशुभे ताभिः भगवान् देवकीसुतः । मध्ये मणीनां हैमानां महामरकतो यथा ॥ ७ ॥
tatrātiśuśubhe tābhiḥ bhagavān devakīsutaḥ | madhye maṇīnāṃ haimānāṃ mahāmarakato yathā || 7 ||
( शार्दूलविक्रीडित )
पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासैः । भज्यन्मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः । स्विद्यन्मुख्यः कवररसना ग्रन्थयः कृष्णवध्वो । गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः ॥ ८ ॥
pādanyāsairbhujavidhutibhiḥ sasmitairbhrūvilāsaiḥ | bhajyanmadhyaiścalakucapaṭaiḥ kuṇḍalairgaṇḍalolaiḥ | svidyanmukhyaḥ kavararasanā granthayaḥ kṛṣṇavadhvo | gāyantyastaṃ taḍita iva tā meghacakre virejuḥ || 8 ||
( अनुष्टुप् )
उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः । कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥ ९ ॥
uccairjagurnṛtyamānā raktakaṇṭhyo ratipriyāḥ | kṛṣṇābhimarśamuditā yadgītenedamāvṛtam || 9 ||
काचित् समं मुकुन्देन स्वरजातीरमिश्रिताः । उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति । तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ १० ॥
kācit samaṃ mukundena svarajātīramiśritāḥ | unninye pūjitā tena prīyatā sādhu sādhviti | tadeva dhruvamunninye tasyai mānaṃ ca bahvadāt || 10 ||
काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः । जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ ११ ॥
kācid rāsapariśrāntā pārśvasthasya gadābhṛtaḥ | jagrāha bāhunā skandhaṃ ślathadvalayamallikā || 11 ||
तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् । चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ १२ ॥
tatraikāṃsagataṃ bāhuṃ kṛṣṇasyotpalasaurabham | candanāliptamāghrāya hṛṣṭaromā cucumba ha || 12 ||
कस्याश्चित् नाट्यविक्षिप्त कुण्डलत्विषमण्डितम् । गण्डं गण्डे सन्दधत्याः अदात्ताम्बूलचर्वितम् ॥ १३ ॥
kasyāścit nāṭyavikṣipta kuṇḍalatviṣamaṇḍitam | gaṇḍaṃ gaṇḍe sandadhatyāḥ adāttāmbūlacarvitam || 13 ||
नृत्यती गायती काचित् कूजन् नूपुरमेखला । पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात् स्तनयोः शिवम् ॥ १४ ॥
nṛtyatī gāyatī kācit kūjan nūpuramekhalā | pārśvasthācyutahastābjaṃ śrāntādhāt stanayoḥ śivam || 14 ||
गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् । गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ १५ ॥
gopyo labdhvācyutaṃ kāntaṃ śriya ekāntavallabham | gṛhītakaṇṭhyastaddorbhyāṃ gāyantyastaṃ vijahrire || 15 ||
( वसंततिलका )
कर्णोत्पलालकविटङ्ककपोलघर्म वक्त्रश्रियो वलयनूपुरघोषवाद्यैः । गोप्यः समं भगवता ननृतुः स्वकेश स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥ १६ ॥
karṇotpalālakaviṭaṅkakapolagharma vaktraśriyo valayanūpuraghoṣavādyaiḥ | gopyaḥ samaṃ bhagavatā nanṛtuḥ svakeśa srastasrajo bhramaragāyakarāsagoṣṭhyām || 16 ||
( मिश्र )
एवं परिष्वङ्गकराभिमर्श स्निग्धेक्षणोद्दामविलासहासैः । रेमे रमेशो व्रजसुन्दरीभिः यथार्भकः स्वप्रतिबिम्बविभ्रमः ॥ १७ ॥
evaṃ pariṣvaṅgakarābhimarśa snigdhekṣaṇoddāmavilāsahāsaiḥ | reme rameśo vrajasundarībhiḥ yathārbhakaḥ svapratibimbavibhramaḥ || 17 ||
तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः केशान् दूकूलं कुचपट्टिकां वा । नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो विस्रस्तमालाभरणाः कुरूद्वह ॥ १८ ॥
tadaṅgasaṅgapramudākulendriyāḥ keśān dūkūlaṃ kucapaṭṭikāṃ vā | nāñjaḥ prativyoḍhumalaṃ vrajastriyo visrastamālābharaṇāḥ kurūdvaha || 18 ||
( अनुष्टुप् )
कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः । कामार्दिताः शशाङ्कश्च सगणो विस्मितोऽभवत् ॥ १९ ॥
kṛṣṇavikrīḍitaṃ vīkṣya mumuhuḥ khecarastriyaḥ | kāmārditāḥ śaśāṅkaśca sagaṇo vismito'bhavat || 19 ||
कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः । रेमे स भगवान् ताभिः आत्मारामोऽपि लीलया ॥ २० ॥
kṛtvā tāvantamātmānaṃ yāvatīrgopayoṣitaḥ | reme sa bhagavān tābhiḥ ātmārāmo'pi līlayā || 20 ||
तासां अतिविहारेण श्रान्तानां वदनानि सः । प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ २१ ॥
tāsāṃ ativihāreṇa śrāntānāṃ vadanāni saḥ | prāmṛjat karuṇaḥ premṇā śantamenāṅga pāṇinā || 21 ||
( वसंततिलका )
गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड् गण्डश्रिया सुधितहासनिरीक्षणेन । मानं दधत्य ऋषभस्य जगुः कृतानि पुण्यानि तत्कररुहस्पर्शप्रमोदाः ॥ २२ ॥
gopyaḥ sphuratpuraṭakuṇḍalakuntalatviḍ gaṇḍaśriyā sudhitahāsanirīkṣaṇena | mānaṃ dadhatya ṛṣabhasya jaguḥ kṛtāni puṇyāni tatkararuhasparśapramodāḥ || 22 ||
ताभिर्युतः श्रममपोहितुमङ्गसङ्ग घृष्टस्रजः स कुचकुङ्कुमरञ्जितायाः । गन्धर्वपालिभिरनुद्रुत आविशद् वा श्रान्तो गजीभिरिभराडिव भिन्नसेतुः ॥ २३ ॥
tābhiryutaḥ śramamapohitumaṅgasaṅga ghṛṣṭasrajaḥ sa kucakuṅkumarañjitāyāḥ | gandharvapālibhiranudruta āviśad vā śrānto gajībhiribharāḍiva bhinnasetuḥ || 23 ||
सोऽम्भस्यलं युवतिभिः परिषिच्यमानः प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्ग । वैमानिकैः कुसुमवर्षिभिरीड्यमानो रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः ॥ २४ ॥
so'mbhasyalaṃ yuvatibhiḥ pariṣicyamānaḥ premṇekṣitaḥ prahasatībhiritastato'ṅga | vaimānikaiḥ kusumavarṣibhirīḍyamāno reme svayaṃ svaratiratra gajendralīlaḥ || 24 ||
( मिश्र )
ततश्च कृष्णोपवने जलस्थल प्रसूनगन्धानिलजुष्टदिक्तटे । चचार भृङ्गप्रमदागणावृतो यथा मदच्युद् द्विरदः करेणुभिः ॥ २५ ॥
tataśca kṛṣṇopavane jalasthala prasūnagandhānilajuṣṭadiktaṭe | cacāra bhṛṅgapramadāgaṇāvṛto yathā madacyud dviradaḥ kareṇubhiḥ || 25 ||
एवं शशाङ्कांशुविराजिता निशाः स सत्यकामोऽनुरताबलागणः । सिषेव आत्मन्यवरुद्धसौरतः सर्वाः शरत्काव्यकथारसाश्रयाः ॥ २६ ॥
evaṃ śaśāṅkāṃśuvirājitā niśāḥ sa satyakāmo'nuratābalāgaṇaḥ | siṣeva ātmanyavaruddhasaurataḥ sarvāḥ śaratkāvyakathārasāśrayāḥ || 26 ||
श्रीपरीक्षिदुवाच -
संस्थापनाय धर्मस्य प्रशमायेतरस्य च । अवतीर्णो हि भगवानंन् अंशेन जगदीश्वरः ॥ २७ ॥
saṃsthāpanāya dharmasya praśamāyetarasya ca | avatīrṇo hi bhagavānaṃn aṃśena jagadīśvaraḥ || 27 ||
स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता । प्रतीपमाचरद् ब्रह्मन् परदाराभिमर्शनम् ॥ २८ ॥
sa kathaṃ dharmasetūnāṃ vaktā kartābhirakṣitā | pratīpamācarad brahman paradārābhimarśanam || 28 ||
आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम् । किमभिप्राय एतन्नः संशयं छिन्धि सुव्रत ॥ २९ ॥
āptakāmo yadupatiḥ kṛtavān vai jugupsitam | kimabhiprāya etannaḥ saṃśayaṃ chindhi suvrata || 29 ||
श्रीशुक उवाच -
धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥ ३० ॥
dharmavyatikramo dṛṣṭa īśvarāṇāṃ ca sāhasam | tejīyasāṃ na doṣāya vahneḥ sarvabhujo yathā || 30 ||
नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः । विनश्यत्याचरन्मौढ्याद् यथारुद्रोऽब्धिजं विषम् ॥ ३१ ॥
naitatsamācarejjātu manasāpi hyanīśvaraḥ | vinaśyatyācaranmauḍhyād yathārudro'bdhijaṃ viṣam || 31 ||
ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् । तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत् ॥ ३२ ॥
īśvarāṇāṃ vacaḥ satyaṃ tathaivācaritaṃ kvacit | teṣāṃ yat svavacoyuktaṃ buddhimāṃstat samācaret || 32 ||
कुशलाचरितेनैषां इह स्वार्थो न विद्यते । विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥ ३३ ॥
kuśalācaritenaiṣāṃ iha svārtho na vidyate | viparyayeṇa vānartho nirahaṅkāriṇāṃ prabho || 33 ||
किमुताखिलसत्त्वानां तिर्यङ् मर्त्यदिवौकसाम् । ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः ॥ ३४ ॥
kimutākhilasattvānāṃ tiryaṅ martyadivaukasām | īśituśceśitavyānāṃ kuśalākuśalānvayaḥ || 34 ||
( वसंततिलका )
यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधुताखिलकर्मबन्धाः । स्वैरं चरन्ति मुनयोऽपि न नह्यमानाः तस्येच्छयाऽऽत्तवपुषः कुत एव बन्धः ॥ ३५ ॥
yatpādapaṅkajaparāganiṣevatṛptā yogaprabhāvavidhutākhilakarmabandhāḥ | svairaṃ caranti munayo'pi na nahyamānāḥ tasyecchayā''ttavapuṣaḥ kuta eva bandhaḥ || 35 ||
( अनुष्टुप् )
गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् । योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् ॥ ३६ ॥
gopīnāṃ tatpatīnāṃ ca sarveṣāmeva dehinām | yo'ntaścarati so'dhyakṣaḥ krīḍaneneha dehabhāk || 36 ||
अनुग्रहाय भूतानां मानुषं देहमास्थितः । भजते तादृशीः क्रीड याः श्रुत्वा तत्परो भवेत् ॥ ३७ ॥
anugrahāya bhūtānāṃ mānuṣaṃ dehamāsthitaḥ | bhajate tādṛśīḥ krīḍa yāḥ śrutvā tatparo bhavet || 37 ||
नासूयन् खलु कृष्णाय मोहितास्तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ ३८ ॥
nāsūyan khalu kṛṣṇāya mohitāstasya māyayā | manyamānāḥ svapārśvasthān svān svān dārān vrajaukasaḥ || 38 ||
ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः । अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः ॥ ३९ ॥
brahmarātra upāvṛtte vāsudevānumoditāḥ | anicchantyo yayurgopyaḥ svagṛhān bhagavatpriyāḥ || 39 ||
( वसंततिलका )
विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितोऽनुश्रृणुयादथ वर्णयेद्यः । भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ ४० ॥
vikrīḍitaṃ vrajavadhūbhiridaṃ ca viṣṇoḥ śraddhānvito'nuśrṛṇuyādatha varṇayedyaḥ | bhaktiṃ parāṃ bhagavati pratilabhya kāmaṃ hṛdrogamāśvapahinotyacireṇa dhīraḥ || 40 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं नाम त्रयोत्रिंशोऽध्यायः ॥ ३३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe rāsakrīḍāvarṇanaṃ nāma trayotriṃśo'dhyāyaḥ || 33 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः