| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
एकदा देवयात्रायां गोपाला जातकौतुकाः। अनोभिरनडुद्युक्तैः प्रययुस्तेऽम्बिकावनम् १।
ekadā devayātrāyāṃ gopālā jātakautukāḥ. anobhiranaḍudyuktaiḥ prayayuste'mbikāvanam 1.
तत्र स्नात्वा सरस्वत्यां देवं पशुपतिं विभुम्। आनर्चुरर्हणैर्भक्त्या देवीं च णृपतेऽम्बिकाम् २।
tatra snātvā sarasvatyāṃ devaṃ paśupatiṃ vibhum. ānarcurarhaṇairbhaktyā devīṃ ca ṇṛpate'mbikām 2.
गावो हिरण्यं वासांसि मधु मध्वन्नमादृताः। ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयतामिति ३।
gāvo hiraṇyaṃ vāsāṃsi madhu madhvannamādṛtāḥ. brāhmaṇebhyo daduḥ sarve devo naḥ prīyatāmiti 3.
ऊषुः सरस्वतीतीरे जलं प्राश्य यतव्रताः। रजनीं तां महाभागा नन्दसुनन्दकादयः ४।
ūṣuḥ sarasvatītīre jalaṃ prāśya yatavratāḥ. rajanīṃ tāṃ mahābhāgā nandasunandakādayaḥ 4.
कश्चिन्महानहिस्तस्मिन्विपिनेऽतिबुभुक्षितः। यदृच्छयागतो नन्दं शयानमुरगोऽग्रसीत् ५।
kaścinmahānahistasminvipine'tibubhukṣitaḥ. yadṛcchayāgato nandaṃ śayānamurago'grasīt 5.
स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महानयम्। सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ६।
sa cukrośāhinā grastaḥ kṛṣṇa kṛṣṇa mahānayam. sarpo māṃ grasate tāta prapannaṃ parimocaya 6.
तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः। ग्रस्तं च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुरुल्मुकैः ७।
tasya cākranditaṃ śrutvā gopālāḥ sahasotthitāḥ. grastaṃ ca dṛṣṭvā vibhrāntāḥ sarpaṃ vivyadhurulmukaiḥ 7.
अलातैर्दह्यमानोऽपि नामुञ्चत्तमुरङ्गमः। तमस्पृशत्पदाभ्येत्य भगवान्सात्वतां पतिः ८।
alātairdahyamāno'pi nāmuñcattamuraṅgamaḥ. tamaspṛśatpadābhyetya bhagavānsātvatāṃ patiḥ 8.
स वै भगवतः श्रीमत्पादस्पर्शहताशुभः। भेजे सर्पवपुर्हित्वा रूपं विद्याधरार्चितम् ९।
sa vai bhagavataḥ śrīmatpādasparśahatāśubhaḥ. bheje sarpavapurhitvā rūpaṃ vidyādharārcitam 9.
तमपृच्छद्धृषीकेशः प्रणतं समवस्थितम्। दीप्यमानेन वपुषा पुरुषं हेममालिनम् १०।
tamapṛcchaddhṛṣīkeśaḥ praṇataṃ samavasthitam. dīpyamānena vapuṣā puruṣaṃ hemamālinam 10.
को भवान्परया लक्ष्म्या रोचतेऽद्भुतदर्शनः। कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवशः ११।
ko bhavānparayā lakṣmyā rocate'dbhutadarśanaḥ. kathaṃ jugupsitāmetāṃ gatiṃ vā prāpito'vaśaḥ 11.
सर्प उवाच।
अहं विद्याधरः कश्चित्सुदर्शन इति श्रुतः। श्रिया स्वरूपसम्पत्त्या विमानेनाचरन्दिशः १२।
ahaṃ vidyādharaḥ kaścitsudarśana iti śrutaḥ. śriyā svarūpasampattyā vimānenācarandiśaḥ 12.
ऋषीन्विरूपाङ्गिरसः प्राहसं रूपदर्पितः। तैरिमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना १३।
ṛṣīnvirūpāṅgirasaḥ prāhasaṃ rūpadarpitaḥ. tairimāṃ prāpito yoniṃ pralabdhaiḥ svena pāpmanā 13.
शापो मेऽनुग्रहायैव कृतस्तैः करुणात्मभिः। यदहं लोकगुरुणा पदा स्पृष्टो हताशुभः १४।
śāpo me'nugrahāyaiva kṛtastaiḥ karuṇātmabhiḥ. yadahaṃ lokaguruṇā padā spṛṣṭo hatāśubhaḥ 14.
तं त्वाहं भवभीतानां प्रपन्नानां भयापहम्। आपृच्छे शापनिर्मुक्तः पादस्पर्शादमीवहन् १५।
taṃ tvāhaṃ bhavabhītānāṃ prapannānāṃ bhayāpaham. āpṛcche śāpanirmuktaḥ pādasparśādamīvahan 15.
प्रपन्नोऽस्मि महायोगिन्महापुरुष सत्पते। अनुजानीहि मां देव सर्वलोकेश्वरेश्वर १६।
prapanno'smi mahāyoginmahāpuruṣa satpate. anujānīhi māṃ deva sarvalokeśvareśvara 16.
ब्रह्मदण्डाद्विमुक्तोऽहं सद्यस्तेऽच्युत दर्शनात्। यन्नाम गृह्णन्नखिलान्श्रोतॄनात्मानमेव च। सद्यः पुनाति किं भूयस्तस्य स्पृष्टः पदा हि ते १७।
brahmadaṇḍādvimukto'haṃ sadyaste'cyuta darśanāt. yannāma gṛhṇannakhilānśrotṝnātmānameva ca. sadyaḥ punāti kiṃ bhūyastasya spṛṣṭaḥ padā hi te 17.
इत्यनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च। सुदर्शनो दिवं यातः कृच्छ्रान्नन्दश्च मोचितः १८।
ityanujñāpya dāśārhaṃ parikramyābhivandya ca. sudarśano divaṃ yātaḥ kṛcchrānnandaśca mocitaḥ 18.
निशाम्य कृष्णस्य तदात्मवैभवं। व्रजौकसो विस्मितचेतसस्ततः। समाप्य तस्मिन्नियमं पुनर्व्रजं। नृपाययुस्तत्कथयन्त आदृताः १९।
niśāmya kṛṣṇasya tadātmavaibhavaṃ. vrajaukaso vismitacetasastataḥ. samāpya tasminniyamaṃ punarvrajaṃ. nṛpāyayustatkathayanta ādṛtāḥ 19.
कदाचिदथ गोविन्दो रामश्चाद्भुतविक्रमः। विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम् २०।
kadācidatha govindo rāmaścādbhutavikramaḥ. vijahraturvane rātryāṃ madhyagau vrajayoṣitām 20.
उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदैः। स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजोऽम्बरौ २१।
upagīyamānau lalitaṃ strījanairbaddhasauhṛdaiḥ. svalaṅkṛtānuliptāṅgau sragvinau virajo'mbarau 21.
निशामुखं मानयन्तावुदितोडुपतारकम्। मल्लिकागन्धमत्तालि जुष्टं कुमुदवायुना २२।
niśāmukhaṃ mānayantāvuditoḍupatārakam. mallikāgandhamattāli juṣṭaṃ kumudavāyunā 22.
जगतुः सर्वभूतानां मनःश्रवणमङ्गलम्। तौ कल्पयन्तौ युगपत्स्वरमण्डलमूर्च्छितम् २३।
jagatuḥ sarvabhūtānāṃ manaḥśravaṇamaṅgalam. tau kalpayantau yugapatsvaramaṇḍalamūrcchitam 23.
गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन्नृप। स्रंसद्दुकूलमात्मानं स्रस्तकेशस्रजं ततः २४।
gopyastadgītamākarṇya mūrcchitā nāvidannṛpa. sraṃsaddukūlamātmānaṃ srastakeśasrajaṃ tataḥ 24.
एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्तवत्। शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात् २५।
evaṃ vikrīḍatoḥ svairaṃ gāyatoḥ sampramattavat. śaṅkhacūḍa iti khyāto dhanadānucaro'bhyagāt 25.
तयोर्निरीक्षतो राजंस्तन्नाथं प्रमदाजनम्। क्रोशन्तं कालयामास दिश्युदीच्यामशङ्कितः २६।
tayornirīkṣato rājaṃstannāthaṃ pramadājanam. krośantaṃ kālayāmāsa diśyudīcyāmaśaṅkitaḥ 26.
क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम्। यथा गा दस्युना ग्रस्ता भ्रातरावन्वधावताम् २७।
krośantaṃ kṛṣṇa rāmeti vilokya svaparigraham. yathā gā dasyunā grastā bhrātarāvanvadhāvatām 27.
मा भैष्टेत्यभयारावौ शालहस्तौ तरस्विनौ। आसेदतुस्तं तरसा त्वरितं गुह्यकाधमम् २८।
mā bhaiṣṭetyabhayārāvau śālahastau tarasvinau. āsedatustaṃ tarasā tvaritaṃ guhyakādhamam 28.
स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन्। विसृज्य स्त्रीजनं मूढः प्राद्रवज्जीवितेच्छया २९।
sa vīkṣya tāvanuprāptau kālamṛtyū ivodvijan. visṛjya strījanaṃ mūḍhaḥ prādravajjīvitecchayā 29.
तमन्वधावद्गोविन्दो यत्र यत्र स धावति। जिहीर्षुस्तच्छिरोरत्नं तस्थौ रक्षन्स्त्रियो बलः ३०।
tamanvadhāvadgovindo yatra yatra sa dhāvati. jihīrṣustacchiroratnaṃ tasthau rakṣanstriyo balaḥ 30.
अविदूर इवाभ्येत्य शिरस्तस्य दुरात्मनः। जहार मुष्टिनैवाङ्ग सहचूडमणिं विभुः ३१।
avidūra ivābhyetya śirastasya durātmanaḥ. jahāra muṣṭinaivāṅga sahacūḍamaṇiṃ vibhuḥ 31.
शङ्खचूडं निहत्यैवं मणिमादाय भास्वरम्। अग्रजायाददात्प्रीत्या पश्यन्तीनां च योषिताम् ३२।
śaṅkhacūḍaṃ nihatyaivaṃ maṇimādāya bhāsvaram. agrajāyādadātprītyā paśyantīnāṃ ca yoṣitām 32.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे शङ्खचूडवधो नाम चतुस्त्रिंशोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe śaṅkhacūḍavadho nāma catustriṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In