Bhagavata Purana

Adhyaya - 35

Gopi's song in Pairs of Verses

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - ( अनुष्टुप् )
गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः । कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् ॥ १ ॥
gopyaḥ kṛṣṇe vanaṃ yāte tamanudrutacetasaḥ | kṛṣṇalīlāḥ pragāyantyo ninyurduḥkhena vāsarān || 1 ||

Adhyaya:    35

Shloka :    1

श्रीगोप्य ऊचुः - ( स्वागता )
वामबाहुकृतवामकपोलो वल्गितभ्रुरधरार्पितवेणुम् । कोमलाङ्‌गुलिभिराश्रितमार्गं गोप्य ईरयति यत्र मुकुन्दः ॥ २ ॥
vāmabāhukṛtavāmakapolo valgitabhruradharārpitaveṇum | komalāṅ‌gulibhirāśritamārgaṃ gopya īrayati yatra mukundaḥ || 2 ||

Adhyaya:    35

Shloka :    2

व्योमयानवनिताः सह सिद्धैः विस्मितास्तदुपधार्य सलज्जाः । काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्यः ॥ ३ ॥
vyomayānavanitāḥ saha siddhaiḥ vismitāstadupadhārya salajjāḥ | kāmamārgaṇasamarpitacittāḥ kaśmalaṃ yayurapasmṛtanīvyaḥ || 3 ||

Adhyaya:    35

Shloka :    3

हन्त चित्रमबलाः श्रृणुतेदं हारहास उरसि स्थिरविद्युत् । नन्दसूनुरयमार्तजनानां नर्मदो यर्हि कूजितवेणुः ॥ ४ ॥
hanta citramabalāḥ śrṛṇutedaṃ hārahāsa urasi sthiravidyut | nandasūnurayamārtajanānāṃ narmado yarhi kūjitaveṇuḥ || 4 ||

Adhyaya:    35

Shloka :    4

वृन्दशो व्रजवृषा मृगगावो वेणुवाद्यहृतचेतस आरात् । दन्तदष्टकवला धृतकर्णा निद्रिता लिखितचित्रमिवासन् ॥ ५ ॥
vṛndaśo vrajavṛṣā mṛgagāvo veṇuvādyahṛtacetasa ārāt | dantadaṣṭakavalā dhṛtakarṇā nidritā likhitacitramivāsan || 5 ||

Adhyaya:    35

Shloka :    5

बर्हिणस्तबकधातुपलाशैः बद्धमल्लपरिबर्हविडम्बः । कर्हिचित्सबल आलि स गोपैः गाः समाह्वयति यत्र मुकुन्दः ॥ ६ ॥
barhiṇastabakadhātupalāśaiḥ baddhamallaparibarhaviḍambaḥ | karhicitsabala āli sa gopaiḥ gāḥ samāhvayati yatra mukundaḥ || 6 ||

Adhyaya:    35

Shloka :    6

तर्हि भग्नगतयः सरितो वै तत्पदाम्बुजरजोऽनिलनीतम् । स्पृहयतीर्वयमिवाबहुपुण्याः प्रेमवेपितभुजाः स्तिमितापः ॥ ७ ॥
tarhi bhagnagatayaḥ sarito vai tatpadāmbujarajo'nilanītam | spṛhayatīrvayamivābahupuṇyāḥ premavepitabhujāḥ stimitāpaḥ || 7 ||

Adhyaya:    35

Shloka :    7

( मिश्र )
अनुचरैः समनुवर्णितवीर्य आदिपूरुष इवाचलभूतिः । वनचरो गिरितटेषु चरन्तीः वेणुनाह्वयति गाः स यदा हि ॥ ८ ॥
anucaraiḥ samanuvarṇitavīrya ādipūruṣa ivācalabhūtiḥ | vanacaro giritaṭeṣu carantīḥ veṇunāhvayati gāḥ sa yadā hi || 8 ||

Adhyaya:    35

Shloka :    8

वनलतास्तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढ्याः । प्रणतभारविटपा मधुधाराः प्रेमहृष्टतनवः ससृजुः स्म ॥ ९ ॥
vanalatāstarava ātmani viṣṇuṃ vyañjayantya iva puṣpaphalāḍhyāḥ | praṇatabhāraviṭapā madhudhārāḥ premahṛṣṭatanavaḥ sasṛjuḥ sma || 9 ||

Adhyaya:    35

Shloka :    9

दर्शनीयतिलको वनमाला दिव्यगन्धतुलसीमधुमत्तैः । अलिकुलैरलघु गीतामभीष्टं आद्रियन् यर्हि सन्धितवेणुः ॥ १० ॥
darśanīyatilako vanamālā divyagandhatulasīmadhumattaiḥ | alikulairalaghu gītāmabhīṣṭaṃ ādriyan yarhi sandhitaveṇuḥ || 10 ||

Adhyaya:    35

Shloka :    10

सरसि सारसहंसविहङ्‌गाः चारुगीतहृतचेतस एत्य । हरिमुपासत ते यतचित्ता हन्त मीलितदृशो धृतमौनाः ॥ ११ ॥
sarasi sārasahaṃsavihaṅ‌gāḥ cārugītahṛtacetasa etya | harimupāsata te yatacittā hanta mīlitadṛśo dhṛtamaunāḥ || 11 ||

Adhyaya:    35

Shloka :    11

सहबलः स्रगवतंसविलासः सानुषु क्षितिभृतो व्रजदेव्यः । हर्षयन् यर्हि वेणुरवेण जातहर्ष उपरम्भति विश्वम् ॥ १२ ॥
sahabalaḥ sragavataṃsavilāsaḥ sānuṣu kṣitibhṛto vrajadevyaḥ | harṣayan yarhi veṇuraveṇa jātaharṣa uparambhati viśvam || 12 ||

Adhyaya:    35

Shloka :    12

महदतिक्रमणशङ्‌कितचेता मन्दमन्दमनुगर्जति मेघः । सुहृदमभ्यवर्षत् सुमनोभिः छायया च विदधत्प्रतपत्रम् ॥ १३ ॥
mahadatikramaṇaśaṅ‌kitacetā mandamandamanugarjati meghaḥ | suhṛdamabhyavarṣat sumanobhiḥ chāyayā ca vidadhatpratapatram || 13 ||

Adhyaya:    35

Shloka :    13

विविधगोपचरणेषु विदग्धो वेणुवाद्य उरुधा निजशिक्षाः । तव सुतः सति यदाधरबिम्बे दत्तवेणुरनयत् स्वरजातीः ॥ १४ ॥
vividhagopacaraṇeṣu vidagdho veṇuvādya urudhā nijaśikṣāḥ | tava sutaḥ sati yadādharabimbe dattaveṇuranayat svarajātīḥ || 14 ||

Adhyaya:    35

Shloka :    14

सवनशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः । कवय आनतकन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वाः ॥ १५ ॥
savanaśastadupadhārya sureśāḥ śakraśarvaparameṣṭhipurogāḥ | kavaya ānatakandharacittāḥ kaśmalaṃ yayuraniścitatattvāḥ || 15 ||

Adhyaya:    35

Shloka :    15

निजपदाब्जदलैर्ध्वजवज्र नीरजाङ्‌कुशविचित्रललामैः । व्रजभुवः शमयन् खुरतोदं वर्ष्मधुर्यगतिरीडितवेणुः ॥ १६ ॥
nijapadābjadalairdhvajavajra nīrajāṅ‌kuśavicitralalāmaiḥ | vrajabhuvaḥ śamayan khuratodaṃ varṣmadhuryagatirīḍitaveṇuḥ || 16 ||

Adhyaya:    35

Shloka :    16

व्रजति तेन वयं सविलास वीक्षणार्पितमनोभववेगाः । कुजगतिं गमिता न विदामः कश्मलेन कवरं वसनं वा ॥ १७ ॥
vrajati tena vayaṃ savilāsa vīkṣaṇārpitamanobhavavegāḥ | kujagatiṃ gamitā na vidāmaḥ kaśmalena kavaraṃ vasanaṃ vā || 17 ||

Adhyaya:    35

Shloka :    17

मणिधरः क्वचिदागणयन् गा मालया दयितगन्धतुलस्याः । प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन् भुजमगायत यत्र ॥ १८ ॥
maṇidharaḥ kvacidāgaṇayan gā mālayā dayitagandhatulasyāḥ | praṇayino'nucarasya kadāṃse prakṣipan bhujamagāyata yatra || 18 ||

Adhyaya:    35

Shloka :    18

क्वणितवेणुरववञ्चितचित्ताः कृष्णमन्वसत कृष्णगृहिण्यः । गुणगणार्णमनुगत्य हरिण्यो गोपिका इव विमुक्तगृहाशाः ॥ १९ ॥
kvaṇitaveṇuravavañcitacittāḥ kṛṣṇamanvasata kṛṣṇagṛhiṇyaḥ | guṇagaṇārṇamanugatya hariṇyo gopikā iva vimuktagṛhāśāḥ || 19 ||

Adhyaya:    35

Shloka :    19

( स्वागता )
कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम् । नन्दसूनुरनघे तव वत्सो नर्मदः प्रणयिणां विजहार ॥ २० ॥
kundadāmakṛtakautukaveṣo gopagodhanavṛto yamunāyām | nandasūnuranaghe tava vatso narmadaḥ praṇayiṇāṃ vijahāra || 20 ||

Adhyaya:    35

Shloka :    20

मन्दवायुरुपवात्यनकूलं मानयन् मलयजस्पर्शेन । वन्दिनस्तमुपदेवगणा ये वाद्यगीतबलिभिः परिवव्रुः ॥ २१ ॥
mandavāyurupavātyanakūlaṃ mānayan malayajasparśena | vandinastamupadevagaṇā ye vādyagītabalibhiḥ parivavruḥ || 21 ||

Adhyaya:    35

Shloka :    21

वत्सलो व्रजगवां यदगध्रो वन्द्यमानचरणः पथि वृद्धैः । कृत्स्नगोधनमुपोह्य दिनान्ते गीतवेणुरनुगेडितकीर्तिः ॥ २२ ॥
vatsalo vrajagavāṃ yadagadhro vandyamānacaraṇaḥ pathi vṛddhaiḥ | kṛtsnagodhanamupohya dinānte gītaveṇuranugeḍitakīrtiḥ || 22 ||

Adhyaya:    35

Shloka :    22

उत्सवं श्रमरुचापि दृशीनां उन्नय खुररजश्छुरितस्रक् । दित्सयैति सुहृदासिष एष देवकीजठरभूरुडुराजः ॥ २३ ॥
utsavaṃ śramarucāpi dṛśīnāṃ unnaya khurarajaśchuritasrak | ditsayaiti suhṛdāsiṣa eṣa devakījaṭharabhūruḍurājaḥ || 23 ||

Adhyaya:    35

Shloka :    23

( मिश्र )
मदविघूर्णितलोचन ईषन् मानदः स्वसुहृदां वनमाली । बदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥
madavighūrṇitalocana īṣan mānadaḥ svasuhṛdāṃ vanamālī | badarapāṇḍuvadano mṛdugaṇḍaṃ maṇḍayan kanakakuṇḍalalakṣmyā || 24 ||

Adhyaya:    35

Shloka :    24

यदुपतिर्द्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते । मुदितवक्त्र उपयाति दुरन्तं मोचयन् व्रजगवां दिनतापम् ॥ २५ ॥
yadupatirdviradarājavihāro yāminīpatirivaiṣa dinānte | muditavaktra upayāti durantaṃ mocayan vrajagavāṃ dinatāpam || 25 ||

Adhyaya:    35

Shloka :    25

श्रीशुक उवाच - ( अनुष्टुप् )
एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायतीः । रेमिरेऽहःसु तच्चित्ताः तन्मनस्का महोदयाः ॥ २६ ॥
evaṃ vrajastriyo rājan kṛṣṇalīlānugāyatīḥ | remire'haḥsu taccittāḥ tanmanaskā mahodayāḥ || 26 ||

Adhyaya:    35

Shloka :    26

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe gopikāyugalagītaṃ nāma pañcatriṃśo'dhyāyaḥ || 35 ||

Adhyaya:    35

Shloka :    27

संहितायां दशमस्कन्धे पूर्वार्धे गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥ हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
saṃhitāyāṃ daśamaskandhe pūrvārdhe gopikāyugalagītaṃ nāma pañcatriṃśo'dhyāyaḥ || 35 || hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    35

Shloka :    28

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    35

Shloka :    29

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In