| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्री शुक उवाच - ( अनुष्टुप् )
अथ तर्ह्यागतो गोष्ठं अरिष्टो वृषभासुरः । महीं महाककुत्कायः कम्पयन् खुरविक्षताम् ॥ १ ॥
atha tarhyāgato goṣṭhaṃ ariṣṭo vṛṣabhāsuraḥ . mahīṃ mahākakutkāyaḥ kampayan khuravikṣatām .. 1 ..
रम्भमाणः खरतरं पदा च विलिखन् महीम् । उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् ॥ २ ॥
rambhamāṇaḥ kharataraṃ padā ca vilikhan mahīm . udyamya pucchaṃ vaprāṇi viṣāṇāgreṇa coddharan .. 2 ..
किञ्चित्किञ्चित् शकृन् मुञ्चन् मूत्रयन् स्तब्धलोचनः । यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् ॥ ३ ॥
kiñcitkiñcit śakṛn muñcan mūtrayan stabdhalocanaḥ . yasya nirhrāditenāṅga niṣṭhureṇa gavāṃ nṛṇām .. 3 ..
पतन्त्यकालतो गर्भाः स्रवन्ति स्म भयेन वै । निर्विशन्ति घना यस्य ककुद्यचलशङ्कया ॥ ४ ॥
patantyakālato garbhāḥ sravanti sma bhayena vai . nirviśanti ghanā yasya kakudyacalaśaṅkayā .. 4 ..
तं तीक्ष्णशृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसुः । पशवो दुद्रुवुर्भीता राजन् संत्यज्य गोकुलम् ॥ ५ ॥
taṃ tīkṣṇaśṛṅgamudvīkṣya gopyo gopāśca tatrasuḥ . paśavo dudruvurbhītā rājan saṃtyajya gokulam .. 5 ..
कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः । भगवानपि तद्वीक्ष्य गोकुलं भयविद्रुतम् ॥ ६ ॥
kṛṣṇa kṛṣṇeti te sarve govindaṃ śaraṇaṃ yayuḥ . bhagavānapi tadvīkṣya gokulaṃ bhayavidrutam .. 6 ..
मा भैष्टेति गिराश्वास्य वृषासुरमुपाह्वयत् । गोपालैः पशुभिर्मन्द त्रासितैः किमसत्तम ॥ ७ ॥
mā bhaiṣṭeti girāśvāsya vṛṣāsuramupāhvayat . gopālaiḥ paśubhirmanda trāsitaiḥ kimasattama .. 7 ..
बलदर्पहाहं दुष्टानां त्वद्विधानां दुरात्मनाम् । इत्यास्फोट्याच्युतोऽरिष्टं तलशब्देन कोपयन् ॥ ८ ॥
baladarpahāhaṃ duṣṭānāṃ tvadvidhānāṃ durātmanām . ityāsphoṭyācyuto'riṣṭaṃ talaśabdena kopayan .. 8 ..
सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरिः । सोऽप्येवं कोपितोऽरिष्टः खुरेणावनिमुल्लिखन् । उद्यत्पुच्छभ्रमन्मेघः क्रुद्धः कृष्णमुपाद्रवत् ॥ ९ ॥
sakhyuraṃse bhujābhogaṃ prasāryāvasthito hariḥ . so'pyevaṃ kopito'riṣṭaḥ khureṇāvanimullikhan . udyatpucchabhramanmeghaḥ kruddhaḥ kṛṣṇamupādravat .. 9 ..
अग्रन्यस्तविषाणाग्रः स्तब्धासृग् लोचनोऽच्युतम् । कटाक्षिप्याद्रवत् तूर्ण् इन्द्रमुक्तोऽशनिर्यथा ॥ १० ॥
agranyastaviṣāṇāgraḥ stabdhāsṛg locano'cyutam . kaṭākṣipyādravat tūrṇ indramukto'śaniryathā .. 10 ..
गृहीत्वा शृङ्गयोस्तं वा अष्टादश पदानि सः । प्रत्यपोवाह भगवान् गजः प्रतिगजं यथा ॥ ११ ॥
gṛhītvā śṛṅgayostaṃ vā aṣṭādaśa padāni saḥ . pratyapovāha bhagavān gajaḥ pratigajaṃ yathā .. 11 ..
सोऽपविद्धो भगवता पुनरुत्थाय सत्वरम् । आपतत् स्विन्नसर्वाङ्गो निःश्वसन् क्रोधमूर्च्छितः ॥ १२ ॥
so'paviddho bhagavatā punarutthāya satvaram . āpatat svinnasarvāṅgo niḥśvasan krodhamūrcchitaḥ .. 12 ..
( मिश्र )
तं आपतन्तं स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भूतले । निष्पीडयामास यथाऽऽर्द्रमम्बरं कृत्वा विषाणेन जघान सोऽपतत् ॥ १३ ॥
taṃ āpatantaṃ sa nigṛhya śṛṅgayoḥ padā samākramya nipātya bhūtale . niṣpīḍayāmāsa yathā''rdramambaraṃ kṛtvā viṣāṇena jaghāna so'patat .. 13 ..
असृग् वमन् मूत्रशकृत् समुत्सृजन् क्षिपंश्च पादाननवस्थितेक्षणः । जगाम कृच्छ्रं निर्ऋतेरथ क्षयं पुष्पैः किरन्तो हरिमीडिरे सुराः ॥ १४ ॥
asṛg vaman mūtraśakṛt samutsṛjan kṣipaṃśca pādānanavasthitekṣaṇaḥ . jagāma kṛcchraṃ nirṛteratha kṣayaṃ puṣpaiḥ kiranto harimīḍire surāḥ .. 14 ..
( अनुष्टुप् )
एवं कुकुद्मिनं हत्वा स्तूयमानः द्विजातिभिः । विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥ १५ ॥
evaṃ kukudminaṃ hatvā stūyamānaḥ dvijātibhiḥ . viveśa goṣṭhaṃ sabalo gopīnāṃ nayanotsavaḥ .. 15 ..
अरिष्टे निहते दैत्ये कृष्णेनाद्भुतकर्मणा । कंसायाथाह भगवान् नारदो देवदर्शनः ॥ १६ ॥
ariṣṭe nihate daitye kṛṣṇenādbhutakarmaṇā . kaṃsāyāthāha bhagavān nārado devadarśanaḥ .. 16 ..
यशोदायाः सुतां कन्यां देवक्याः कृष्णमेव च । रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता ॥ १७ ॥
yaśodāyāḥ sutāṃ kanyāṃ devakyāḥ kṛṣṇameva ca . rāmaṃ ca rohiṇīputraṃ vasudevena bibhyatā .. 17 ..
न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हताः । निशम्य तद्भोजपतिः कोपात् प्रचलितेन्द्रियः ॥ १८ ॥
nyastau svamitre nande vai yābhyāṃ te puruṣā hatāḥ . niśamya tadbhojapatiḥ kopāt pracalitendriyaḥ .. 18 ..
निशातमसिमादत्त वसुदेवजिघांसया निवारितो नारदेन तत्सुतौ मृत्युमात्मनः ॥ १९ ॥
niśātamasimādatta vasudevajighāṃsayā nivārito nāradena tatsutau mṛtyumātmanaḥ .. 19 ..
ज्ञात्वा लोहमयैः पाशैः बबन्ध सह भार्यया । प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् ॥ २० ॥
jñātvā lohamayaiḥ pāśaiḥ babandha saha bhāryayā . pratiyāte tu devarṣau kaṃsa ābhāṣya keśinam .. 20 ..
प्रेषयामास हन्येतां भवता रामकेशवौ । ततो मुष्टिकचाणूर शलतोशलकादिकान् ॥ २१ ॥
preṣayāmāsa hanyetāṃ bhavatā rāmakeśavau . tato muṣṭikacāṇūra śalatośalakādikān .. 21 ..
अमात्यान् हस्तिपांश्चैव समाहूयाह भोजराट् । भो भो निशम्यतामेतद् वीरचाणूरमुष्टिकौ ॥ २२ ॥
amātyān hastipāṃścaiva samāhūyāha bhojarāṭ . bho bho niśamyatāmetad vīracāṇūramuṣṭikau .. 22 ..
नन्दव्रजे किलासाते सुतावानकदुन्दुभेः । रामकृष्णौ ततो मह्यं मृत्युः किल निदर्शितः ॥ २३ ॥
nandavraje kilāsāte sutāvānakadundubheḥ . rāmakṛṣṇau tato mahyaṃ mṛtyuḥ kila nidarśitaḥ .. 23 ..
भवद्भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया । मञ्चाः क्रियन्तां विविधा मल्लरङ्गपरिश्रिताः । पौरा जानपदाः सर्वे पश्यन्तु स्वैरसंयुगम् ॥ २४ ॥
bhavadbhyāmiha samprāptau hanyetāṃ mallalīlayā . mañcāḥ kriyantāṃ vividhā mallaraṅgapariśritāḥ . paurā jānapadāḥ sarve paśyantu svairasaṃyugam .. 24 ..
महामात्र त्वया भद्र रङ्गद्वार्युपनीयताम् । द्विपः कुवलयापीडो जहि तेन ममाहितौ ॥ २५ ॥
mahāmātra tvayā bhadra raṅgadvāryupanīyatām . dvipaḥ kuvalayāpīḍo jahi tena mamāhitau .. 25 ..
आरभ्यतां धनुर्यागः चतुर्दश्यां यथाविधि । विशसन्तु पशून् मेध्यान् भूतराजाय मीढुषे ॥ २६ ॥
ārabhyatāṃ dhanuryāgaḥ caturdaśyāṃ yathāvidhi . viśasantu paśūn medhyān bhūtarājāya mīḍhuṣe .. 26 ..
इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवम् । गृहीत्वा पाणिना पाणिं ततोऽक्रूरमुवाच ह ॥ २७ ॥
ityājñāpyārthatantrajña āhūya yadupuṅgavam . gṛhītvā pāṇinā pāṇiṃ tato'krūramuvāca ha .. 27 ..
भो भो दानपते मह्यं क्रियतां मैत्रमादृतः । नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु ॥ २८ ॥
bho bho dānapate mahyaṃ kriyatāṃ maitramādṛtaḥ . nānyastvatto hitatamo vidyate bhojavṛṣṇiṣu .. 28 ..
अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम् । यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद् विभुः ॥ २९ ॥
atastvāmāśritaḥ saumya kāryagauravasādhanam . yathendro viṣṇumāśritya svārthamadhyagamad vibhuḥ .. 29 ..
गच्छ नन्दव्रजं तत्र सुतौ आवानकदुन्दुभेः । आसाते तौ इहानेन रथेनानय मा चिरम् ॥ ३० ॥
gaccha nandavrajaṃ tatra sutau āvānakadundubheḥ . āsāte tau ihānena rathenānaya mā ciram .. 30 ..
निसृष्टः किल मे मृत्युः देवैर्वैकुण्ठसंश्रयैः । तावानय समं गोपैः नन्दाद्यैः साभ्युपायनैः ॥ ३१ ॥
nisṛṣṭaḥ kila me mṛtyuḥ devairvaikuṇṭhasaṃśrayaiḥ . tāvānaya samaṃ gopaiḥ nandādyaiḥ sābhyupāyanaiḥ .. 31 ..
घातयिष्य इहानीतौ कालकल्पेन हस्तिना । यदि मुक्तौ ततो मल्लैः घातये वैद्युतोपमैः ॥ ३२ ॥
ghātayiṣya ihānītau kālakalpena hastinā . yadi muktau tato mallaiḥ ghātaye vaidyutopamaiḥ .. 32 ..
तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान् । तद्बन्धून् निहनिष्यामि वृष्णिभोजदशार्हकान् ॥ ३३ ॥
tayornihatayostaptān vasudevapurogamān . tadbandhūn nihaniṣyāmi vṛṣṇibhojadaśārhakān .. 33 ..
उग्रसेनं च पितरं स्थविरं राज्यकामुकम् । तद्भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥ ३४ ॥
ugrasenaṃ ca pitaraṃ sthaviraṃ rājyakāmukam . tadbhrātaraṃ devakaṃ ca ye cānye vidviṣo mama .. 34 ..
ततश्चैषा मही मित्र भवित्री नष्टकण्टका । जरासन्धो मम गुरुः द्विविदो दयितः सखा ॥ ३५ ॥
tataścaiṣā mahī mitra bhavitrī naṣṭakaṇṭakā . jarāsandho mama guruḥ dvivido dayitaḥ sakhā .. 35 ..
शम्बरो नरको बाणो मय्येव कृतसौहृदाः । तैरहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥ ३६ ॥
śambaro narako bāṇo mayyeva kṛtasauhṛdāḥ . tairahaṃ surapakṣīyān hatvā bhokṣye mahīṃ nṛpān .. 36 ..
एतज्ज्ञात्वाऽनय क्षिप्रं रामकृष्णाविहार्भकौ । धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् ॥ ३७ ॥
etajjñātvā'naya kṣipraṃ rāmakṛṣṇāvihārbhakau . dhanurmakhanirīkṣārthaṃ draṣṭuṃ yadupuraśriyam .. 37 ..
श्रीअक्रूर उवाच -
राजन् मनीषितं सध्र्यक् तव स्वावद्यमार्जनम् । सिद्ध्यसिद्ध्योः समं कुर्याद् दैवं हि फलसाधनम् ॥ ३८ ॥
rājan manīṣitaṃ sadhryak tava svāvadyamārjanam . siddhyasiddhyoḥ samaṃ kuryād daivaṃ hi phalasādhanam .. 38 ..
मनोरथान् करोत्युच्चैः जनो दैवहतानपि । युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते ॥ ३९ ॥
manorathān karotyuccaiḥ jano daivahatānapi . yujyate harṣaśokābhyāṃ tathāpyājñāṃ karomi te .. 39 ..
श्रीशुक उवाच -
एवमादिश्य चाक्रूरं मन्त्रिणश्च विषृज्य सः । प्रविवेश गृहं कंसः तथाक्रूरः स्वमालयम् ॥ ४० ॥
evamādiśya cākrūraṃ mantriṇaśca viṣṛjya saḥ . praviveśa gṛhaṃ kaṃsaḥ tathākrūraḥ svamālayam .. 40 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरसंप्रेषणं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe akrūrasaṃpreṣaṇaṃ nāma ṣaṭtriṃśo'dhyāyaḥ .. 36 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In