श्रीशुक उवाच - ( अनुष्टुप् )
अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामतिः । उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् ॥ १ ॥
akrūro'pi ca tāṃ rātriṃ madhupuryāṃ mahāmatiḥ | uṣitvā rathamāsthāya prayayau nandagokulam || 1 ||
गच्छन् पथि महाभागो भगवत्यम्बुजेक्षणे । भक्तिं परामुपगत एवमेतदचिन्तयत् ॥ २ ॥
gacchan pathi mahābhāgo bhagavatyambujekṣaṇe | bhaktiṃ parāmupagata evametadacintayat || 2 ||
किं मयाऽऽचरितं भद्रं किं तप्तं परमं तपः । किं वाथाप्यर्हते दत्तं यद् द्रक्ष्याम्यद्य केशवम् ॥ ३ ॥
kiṃ mayā''caritaṃ bhadraṃ kiṃ taptaṃ paramaṃ tapaḥ | kiṃ vāthāpyarhate dattaṃ yad drakṣyāmyadya keśavam || 3 ||
ममैतद् दुर्लभं मन्ये उत्तमःश्लोकदर्शनम् । विषयात्मनो यथा ब्रह्म कीर्तनं शूद्रजन्मनः ॥ ४ ॥
mamaitad durlabhaṃ manye uttamaḥślokadarśanam | viṣayātmano yathā brahma kīrtanaṃ śūdrajanmanaḥ || 4 ||
मैवं ममाधमस्यापि स्यादेवाच्युतदर्शनम् । ह्रियमाणः कलनद्या क्वचित्तरति कश्चन ॥ ५ ॥
maivaṃ mamādhamasyāpi syādevācyutadarśanam | hriyamāṇaḥ kalanadyā kvacittarati kaścana || 5 ||
ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भवः । यन्नमस्ये भगवतो योगिध्येयांघ्रिपङ्कजम् ॥ ६ ॥
mamādyāmaṅgalaṃ naṣṭaṃ phalavāṃścaiva me bhavaḥ | yannamasye bhagavato yogidhyeyāṃghripaṅkajam || 6 ||
( मिश्र )
कंसो बताद्याकृत मेऽत्यनुग्रहं द्रक्ष्येऽङ्घ्रिपद्मं प्रहितोऽमुना हरेः । कृतावतारस्य दुरत्ययं तमः पूर्वेऽतरन् यन्नखमण्डलत्विषा ॥ ७ ॥
kaṃso batādyākṛta me'tyanugrahaṃ drakṣye'ṅghripadmaṃ prahito'munā hareḥ | kṛtāvatārasya duratyayaṃ tamaḥ pūrve'taran yannakhamaṇḍalatviṣā || 7 ||
यदर्चितं ब्रह्मभवादिभिः सुरैः श्रिया च देव्या मुनिभिः ससात्वतैः । गोचारणायानुचरैश्चरद्वने यद्गोपिकानां कुचकुङ्कुमाङ्कितम् ॥ ८ ॥
yadarcitaṃ brahmabhavādibhiḥ suraiḥ śriyā ca devyā munibhiḥ sasātvataiḥ | gocāraṇāyānucaraiścaradvane yadgopikānāṃ kucakuṅkumāṅkitam || 8 ||
द्रक्ष्यामि नूनं सुकपोलनासिकं स्मितावलोकारुणकञ्जलोचनम् । मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगाः ॥ ९ ॥
drakṣyāmi nūnaṃ sukapolanāsikaṃ smitāvalokāruṇakañjalocanam | mukhaṃ mukundasya guḍālakāvṛtaṃ pradakṣiṇaṃ me pracaranti vai mṛgāḥ || 9 ||
अप्यद्य विष्णोर्मनुजत्वमीयुषो भारावताराय भुवो निजेच्छया । लावण्यधाम्नो भवितोपलम्भनं मह्यं न न स्यात् फलमञ्जसा दृशः ॥ १० ॥
apyadya viṣṇormanujatvamīyuṣo bhārāvatārāya bhuvo nijecchayā | lāvaṇyadhāmno bhavitopalambhanaṃ mahyaṃ na na syāt phalamañjasā dṛśaḥ || 10 ||
य ईक्षिताहंरहितोऽप्यसत्सतोः स्वतेजसापास्ततमोभिदाभ्रमः । स्वमाययाऽऽत्मन् रचितैस्तदीक्षया प्राणाक्षधीभिः सदनेष्वभीयते ॥ ११ ॥
ya īkṣitāhaṃrahito'pyasatsatoḥ svatejasāpāstatamobhidābhramaḥ | svamāyayā''tman racitaistadīkṣayā prāṇākṣadhībhiḥ sadaneṣvabhīyate || 11 ||
यस्याखिलामीवहभिः सुमङ्गलैः वाचो विमिश्रा गुणकर्मजन्मभिः । प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् यास्तद्विरक्ताः शवशोभना मताः ॥ १२ ॥
yasyākhilāmīvahabhiḥ sumaṅgalaiḥ vāco vimiśrā guṇakarmajanmabhiḥ | prāṇanti śumbhanti punanti vai jagat yāstadviraktāḥ śavaśobhanā matāḥ || 12 ||
स चावतीर्णः किल सत्वतान्वये स्वसेतुपालामरवर्यशर्मकृत् । यशो वितन्वन् व्रज आस्त ईश्वरो गायन्ति देवा यदशेषमङ्गलम् ॥ १३ ॥
sa cāvatīrṇaḥ kila satvatānvaye svasetupālāmaravaryaśarmakṛt | yaśo vitanvan vraja āsta īśvaro gāyanti devā yadaśeṣamaṅgalam || 13 ||
तं त्वद्य नूनं महतां गतिं गुरुं त्रैलोक्यकान्तं दृशिमन्महोत्सवम् । रूपं दधानं श्रिय ईप्सितास्पदं द्रक्ष्ये ममासन्नुषसः सुदर्शनाः ॥ १४ ॥
taṃ tvadya nūnaṃ mahatāṃ gatiṃ guruṃ trailokyakāntaṃ dṛśimanmahotsavam | rūpaṃ dadhānaṃ śriya īpsitāspadaṃ drakṣye mamāsannuṣasaḥ sudarśanāḥ || 14 ||
अथावरूढः सपदीशयो रथात् प्रधानपुंसोश्चरणं स्वलब्धये । धिया धृतं योगिभिरप्यहं ध्रुवं नमस्य आभ्यां च सखीन् वनौकसः ॥ १५ ॥
athāvarūḍhaḥ sapadīśayo rathāt pradhānapuṃsoścaraṇaṃ svalabdhaye | dhiyā dhṛtaṃ yogibhirapyahaṃ dhruvaṃ namasya ābhyāṃ ca sakhīn vanaukasaḥ || 15 ||
अप्यङ्घ्रिमूले पतितस्य मे विभुः शिरस्यधास्यन् निजहस्तपङ्कजम् । दत्ताभयं कालभुजाङ्गरंहसा प्रोद्वेजितानां शरणैषिणां णृनाम् ॥ १६ ॥
apyaṅghrimūle patitasya me vibhuḥ śirasyadhāsyan nijahastapaṅkajam | dattābhayaṃ kālabhujāṅgaraṃhasā prodvejitānāṃ śaraṇaiṣiṇāṃ ṇṛnām || 16 ||
समर्हणं यत्र निधाय कौशिकः तथा बलिश्चाप जगत्त्रयेन्द्रताम् । यद्वा विहारे व्रजयोषितां श्रमं स्पर्शेन सौगन्धिकगन्ध्यपानुदत् ॥ १७ ॥
samarhaṇaṃ yatra nidhāya kauśikaḥ tathā baliścāpa jagattrayendratām | yadvā vihāre vrajayoṣitāṃ śramaṃ sparśena saugandhikagandhyapānudat || 17 ||
न मय्युपैष्यत्यरिबुद्धिमच्युतः कंसस्य दूतः प्रहितोऽपि विश्वदृक् । योऽन्तर्बहिश्चेतस एतदीहितं क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा ॥ १८ ॥
na mayyupaiṣyatyaribuddhimacyutaḥ kaṃsasya dūtaḥ prahito'pi viśvadṛk | yo'ntarbahiścetasa etadīhitaṃ kṣetrajña īkṣatyamalena cakṣuṣā || 18 ||
अप्यङ्घ्रिमूलेऽवहितं कृताञ्जलिं मामीक्षिता सस्मितमार्द्रया दृशा । सपद्यपध्वस्तसमस्तकिल्बिषो वोढा मुदं वीतविशङ्क ऊर्जिताम् ॥ १९ ॥
apyaṅghrimūle'vahitaṃ kṛtāñjaliṃ māmīkṣitā sasmitamārdrayā dṛśā | sapadyapadhvastasamastakilbiṣo voḍhā mudaṃ vītaviśaṅka ūrjitām || 19 ||
सुहृत्तमं ज्ञातिमनन्यदैवतं दोर्भ्यां बृहद्भ्यां परिरप्स्यतेऽथ माम् । आत्मा हि तीर्थीक्रियते तदैव मे बन्धश्च कर्मात्मक उच्छ्वसित्यतः ॥ २० ॥
suhṛttamaṃ jñātimananyadaivataṃ dorbhyāṃ bṛhadbhyāṃ parirapsyate'tha mām | ātmā hi tīrthīkriyate tadaiva me bandhaśca karmātmaka ucchvasityataḥ || 20 ||
लब्ध्वाङ्गसङ्गं प्रणतं कृताञ्जलिं मां वक्ष्यतेऽक्रूर ततेत्युरुश्रवाः । तदा वयं जन्मभृतो महीयसा नैवादृतो यो धिगमुष्य जन्म तत् ॥ २१ ॥
labdhvāṅgasaṅgaṃ praṇataṃ kṛtāñjaliṃ māṃ vakṣyate'krūra tatetyuruśravāḥ | tadā vayaṃ janmabhṛto mahīyasā naivādṛto yo dhigamuṣya janma tat || 21 ||
न तस्य कश्चिद् दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा । तथापि भक्तान् भजते यथा तथा सुरद्रुमो यद्वदुपाश्रितोऽर्थदः ॥ २२ ॥
na tasya kaścid dayitaḥ suhṛttamo na cāpriyo dveṣya upekṣya eva vā | tathāpi bhaktān bhajate yathā tathā suradrumo yadvadupāśrito'rthadaḥ || 22 ||
किं चाग्रजो मावनतं यदूत्तमः स्मयन् परिष्वज्य गृहीतमञ्जलौ । गृहं प्रवेष्याप्तसमस्तसत्कृतं सम्प्रक्ष्यते कंसकृतं स्वबन्धुषु ॥ २३ ॥
kiṃ cāgrajo māvanataṃ yadūttamaḥ smayan pariṣvajya gṛhītamañjalau | gṛhaṃ praveṣyāptasamastasatkṛtaṃ samprakṣyate kaṃsakṛtaṃ svabandhuṣu || 23 ||
श्रीशुक उवाच - ( अनुष्टुप् )
इति सञ्चिन्तयन्कृष्णं श्वफल्कतनयोऽध्वनि । रथेन गोकुलं प्राप्तः सूर्यश्चास्तगिरिं नृप ॥ २४ ॥
iti sañcintayankṛṣṇaṃ śvaphalkatanayo'dhvani | rathena gokulaṃ prāptaḥ sūryaścāstagiriṃ nṛpa || 24 ||
( मिश्र )
पदानि तस्याखिललोकपाल किरीटजुष्टामलपादरेणोः । ददर्श गोष्ठे क्षितिकौतुकानि विलक्षितान्यब्जयवाङ्कुशाद्यैः ॥ २५ ॥
padāni tasyākhilalokapāla kirīṭajuṣṭāmalapādareṇoḥ | dadarśa goṣṭhe kṣitikautukāni vilakṣitānyabjayavāṅkuśādyaiḥ || 25 ||
तद्दर्शनाह्लादविवृद्धसम्भ्रमः प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः । रथादवस्कन्द्य स तेष्वचेष्टत प्रभोरमून्यङ्घ्रिरजांस्यहो इति ॥ २६ ॥
taddarśanāhlādavivṛddhasambhramaḥ premṇordhvaromāśrukalākulekṣaṇaḥ | rathādavaskandya sa teṣvaceṣṭata prabhoramūnyaṅghrirajāṃsyaho iti || 26 ||
( अनुष्टुप् )
देहंभृतामियानर्थो हित्वा दम्भं भियं शुचम् । सन्देशाद्यो हरेर्लिङ्ग दर्शनश्रवणादिभिः ॥ २७ ॥
dehaṃbhṛtāmiyānartho hitvā dambhaṃ bhiyaṃ śucam | sandeśādyo harerliṅga darśanaśravaṇādibhiḥ || 27 ||
ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ । पीतनीलाम्बरधरौ शरदम्बुरहेक्षणौ ॥ २८ ॥
dadarśa kṛṣṇaṃ rāmaṃ ca vraje godohanaṃ gatau | pītanīlāmbaradharau śaradamburahekṣaṇau || 28 ||
किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ । सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ ॥ २९ ॥
kiśorau śyāmalaśvetau śrīniketau bṛhadbhujau | sumukhau sundaravarau baladviradavikramau || 29 ||
ध्वजवज्राङ्कुशाम्भोजैः चिह्नितैरङ्घ्रिभिर्व्रजम् । शोभयन्तौ महात्मानौ सानुक्रोशस्मितेक्षणौ ॥ ३० ॥
dhvajavajrāṅkuśāmbhojaiḥ cihnitairaṅghribhirvrajam | śobhayantau mahātmānau sānukrośasmitekṣaṇau || 30 ||
उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ । पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ ॥ ३१ ॥
udārarucirakrīḍau sragviṇau vanamālinau | puṇyagandhānuliptāṅgau snātau virajavāsasau || 31 ||
प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती । अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३२ ॥
pradhānapuruṣāvādyau jagaddhetū jagatpatī | avatīrṇau jagatyarthe svāṃśena balakeśavau || 32 ||
दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया । यथा मारकतः शैलो रौप्यश्च कनकाचितौ ॥ ३३ ॥
diśo vitimirā rājan kurvāṇau prabhayā svayā | yathā mārakataḥ śailo raupyaśca kanakācitau || 33 ||
रथात् तूर्णं अवप्लुत्य सोऽक्रूरः स्नेहविह्वलः । पपात चरणोपान्ते दण्डवत् रामकृष्णयोः ॥ ३४ ॥
rathāt tūrṇaṃ avaplutya so'krūraḥ snehavihvalaḥ | papāta caraṇopānte daṇḍavat rāmakṛṣṇayoḥ || 34 ||
भगवद्दर्शनाह्लाद बाष्पपर्याकुलेक्षणः । पुलकचिताङ्ग औत्कण्ठ्यात् स्वाख्याने नाशकन् नृप ॥ ३५ ॥
bhagavaddarśanāhlāda bāṣpaparyākulekṣaṇaḥ | pulakacitāṅga autkaṇṭhyāt svākhyāne nāśakan nṛpa || 35 ||
भगवान् तमभिप्रेत्य रथाङ्गाङ्कितपाणिना । परिरेभेऽभ्युपाकृष्य प्रीतः प्रणतवत्सलः ॥ ३६ ॥
bhagavān tamabhipretya rathāṅgāṅkitapāṇinā | parirebhe'bhyupākṛṣya prītaḥ praṇatavatsalaḥ || 36 ||
सङ्कर्षणश्च प्रणतं उपगुह्य महामनाः । गृहीत्वा पाणिना पाणी अनयत् सानुजो गृहम् ॥ ३७ ॥
saṅkarṣaṇaśca praṇataṃ upaguhya mahāmanāḥ | gṛhītvā pāṇinā pāṇī anayat sānujo gṛham || 37 ||
पृष्ट्वाथ स्वागतं तस्मै निवेद्य च वरासनम् । प्रक्षाल्य विधिवत् पादौ मधुपर्कार्हणमाहरत् ॥ ३८ ॥
pṛṣṭvātha svāgataṃ tasmai nivedya ca varāsanam | prakṣālya vidhivat pādau madhuparkārhaṇamāharat || 38 ||
निवेद्य गां चातिथये संवाह्य श्रान्तमादृतः । अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद् विभुः ॥ ३९ ॥
nivedya gāṃ cātithaye saṃvāhya śrāntamādṛtaḥ | annaṃ bahuguṇaṃ medhyaṃ śraddhayopāharad vibhuḥ || 39 ||
तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित् । मखवासैर्गन्धमाल्यैः परां प्रीतिं व्यधात् पुनः ॥ ४० ॥
tasmai bhuktavate prītyā rāmaḥ paramadharmavit | makhavāsairgandhamālyaiḥ parāṃ prītiṃ vyadhāt punaḥ || 40 ||
पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे । कंसे जीवति दाशार्ह सौनपाला इवावयः ॥ ४१ ॥
papraccha satkṛtaṃ nandaḥ kathaṃ stha niranugrahe | kaṃse jīvati dāśārha saunapālā ivāvayaḥ || 41 ||
योऽवधीत् स्वस्वसुस्तोकान् क्रोशन्त्या असुतृप् खलः । किं नु स्वित्तत्प्रजानां वः कुशलं विमृशामहे ॥ ४२ ॥
yo'vadhīt svasvasustokān krośantyā asutṛp khalaḥ | kiṃ nu svittatprajānāṃ vaḥ kuśalaṃ vimṛśāmahe || 42 ||
इत्थं सूनृतया वाचा नन्देन सुसभाजितः । अक्रूरः परिपृष्टेन जहावध्वपरिश्रमम् ॥ ४३ ॥
itthaṃ sūnṛtayā vācā nandena susabhājitaḥ | akrūraḥ paripṛṣṭena jahāvadhvapariśramam || 43 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरागमनं नाम अष्टत्रिंशोऽध्यायः ॥ ३८ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe akrūrāgamanaṃ nāma aṣṭatriṃśo'dhyāyaḥ || 38 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः