अनार्द्रधीरेष समास्थितो रथं तमन्वमी च त्वरयन्ति दुर्मदाः । गोपा अनोभिः स्थविरैरुपेक्षितं दैवं च नोऽद्य प्रतिकूलमीहते ॥ २७ ॥
PADACHEDA
अन् आर्द्र-धीर-इष समास्थितः रथम् तम् अनु अमी च त्वरयन्ति दुर्मदाः । गोपाः अनोभिः स्थविरैः उपेक्षितम् दैवम् च नः अद्य प्रतिकूलम् ईहते ॥ २७ ॥
TRANSLITERATION
an ārdra-dhīra-iṣa samāsthitaḥ ratham tam anu amī ca tvarayanti durmadāḥ . gopāḥ anobhiḥ sthaviraiḥ upekṣitam daivam ca naḥ adya pratikūlam īhate .. 27 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.