अनार्द्रधीरेष समास्थितो रथं तमन्वमी च त्वरयन्ति दुर्मदाः । गोपा अनोभिः स्थविरैरुपेक्षितं दैवं च नोऽद्य प्रतिकूलमीहते ॥ २७ ॥
PADACHEDA
अन् आर्द्र-धीर-इष समास्थितः रथम् तम् अनु अमी च त्वरयन्ति दुर्मदाः । गोपाः अनोभिः स्थविरैः उपेक्षितम् दैवम् च नः अद्य प्रतिकूलम् ईहते ॥ २७ ॥
TRANSLITERATION
an ārdra-dhīra-iṣa samāsthitaḥ ratham tam anu amī ca tvarayanti durmadāḥ . gopāḥ anobhiḥ sthaviraiḥ upekṣitam daivam ca naḥ adya pratikūlam īhate .. 27 ..