Bhagavata Purana

Adhyaya - 39

Akrura returns with Krishna and Balarama

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - ( अनुष्टुप् )
सुखोपविष्टः पर्यङ्‌के रमकृष्णोरुमानितः । लेभे मनोरथान् सर्वान् पन्पथि यान् स चकार ह ॥ १ ॥
sukhopaviṣṭaḥ paryaṅ‌ke ramakṛṣṇorumānitaḥ | lebhe manorathān sarvān panpathi yān sa cakāra ha || 1 ||

Adhyaya:    39

Shloka :    1

किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने । तथापि तत्परा राजन् न हि वाञ्छन्ति किञ्चन ॥ २ ॥
kimalabhyaṃ bhagavati prasanne śrīniketane | tathāpi tatparā rājan na hi vāñchanti kiñcana || 2 ||

Adhyaya:    39

Shloka :    2

सायंतनाशनं कृत्वा भगवान् देवकीसुतः । सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच्चिकीर्षितम् ॥ ३ ॥
sāyaṃtanāśanaṃ kṛtvā bhagavān devakīsutaḥ | suhṛtsu vṛttaṃ kaṃsasya papracchānyaccikīrṣitam || 3 ||

Adhyaya:    39

Shloka :    3

श्रीभगवानुवाच -
तात सौम्यागतः कच्चित् स्वागतं भद्रमस्तु वः । अपि स्वज्ञातिबन्धूनां अनमीवमनामयम् ॥ ४ ॥
tāta saumyāgataḥ kaccit svāgataṃ bhadramastu vaḥ | api svajñātibandhūnāṃ anamīvamanāmayam || 4 ||

Adhyaya:    39

Shloka :    4

किं नु नः कुशलं पृच्छे एधमाने कुलामये । कंसे मातुलनाम्न्यङ्‌ग स्वानां नस्तत्प्रजासु च ॥ ५ ॥
kiṃ nu naḥ kuśalaṃ pṛcche edhamāne kulāmaye | kaṃse mātulanāmnyaṅ‌ga svānāṃ nastatprajāsu ca || 5 ||

Adhyaya:    39

Shloka :    5

अहो अस्मदभूद् भूरि पित्रोर्वृजिनमार्ययोः । यद्धेतोः पुत्रमरणं यद्धेतोर्बन्धनं तयोः ॥ ६ ॥
aho asmadabhūd bhūri pitrorvṛjinamāryayoḥ | yaddhetoḥ putramaraṇaṃ yaddhetorbandhanaṃ tayoḥ || 6 ||

Adhyaya:    39

Shloka :    6

दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्‌क्षितम् । सञ्जातं वर्ण्यतां तात तवागमनकारणम् ॥ ७ ॥
diṣṭyādya darśanaṃ svānāṃ mahyaṃ vaḥ saumya kāṅ‌kṣitam | sañjātaṃ varṇyatāṃ tāta tavāgamanakāraṇam || 7 ||

Adhyaya:    39

Shloka :    7

श्रीशुक उवाच -
पृष्टो भगवता सर्वं वर्णयामास माधवः । वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥ ८ ॥
pṛṣṭo bhagavatā sarvaṃ varṇayāmāsa mādhavaḥ | vairānubandhaṃ yaduṣu vasudevavadhodyamam || 8 ||

Adhyaya:    39

Shloka :    8

यत्सन्देशो यदर्थं वा दूतः सम्प्रेषितः स्वयम् । यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभेः ॥ ९ ॥
yatsandeśo yadarthaṃ vā dūtaḥ sampreṣitaḥ svayam | yaduktaṃ nāradenāsya svajanmānakadundubheḥ || 9 ||

Adhyaya:    39

Shloka :    9

श्रुत्वाक्रूरवचः कृष्णो बलश्च परवीरहा । प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतुः ॥ १० ॥
śrutvākrūravacaḥ kṛṣṇo balaśca paravīrahā | prahasya nandaṃ pitaraṃ rājñā diṣṭaṃ vijajñatuḥ || 10 ||

Adhyaya:    39

Shloka :    10

गोपान् समादिशत् सोऽपि गृह्यतां सर्वगोरसः । उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ॥ ११ ॥
gopān samādiśat so'pi gṛhyatāṃ sarvagorasaḥ | upāyanāni gṛhṇīdhvaṃ yujyantāṃ śakaṭāni ca || 11 ||

Adhyaya:    39

Shloka :    11

यास्यामः श्वो मधुपुरीं दास्यामो नृपते रसान् । द्रक्ष्यामः सुमहत्पर्व यान्ति जानपदाः किल । एवमाघोषयत्क्षत्रा नन्दगोपः स्वगोकुले ॥ १२ ॥
yāsyāmaḥ śvo madhupurīṃ dāsyāmo nṛpate rasān | drakṣyāmaḥ sumahatparva yānti jānapadāḥ kila | evamāghoṣayatkṣatrā nandagopaḥ svagokule || 12 ||

Adhyaya:    39

Shloka :    12

गोप्यस्तास्तद् उपश्रुत्य बभूवुर्व्यथिता भृशम् । रामकृष्णौ पुरीं नेतुं अक्रूरं व्रजमागतम् ॥ १३ ॥
gopyastāstad upaśrutya babhūvurvyathitā bhṛśam | rāmakṛṣṇau purīṃ netuṃ akrūraṃ vrajamāgatam || 13 ||

Adhyaya:    39

Shloka :    13

काश्चित् तत्कृतहृत्ताप श्वासम्लानमुखश्रियः । स्रंसद्‌दुद्दुकूलवलय केशग्रंथ्यश्च काश्चन ॥ १४ ॥
kāścit tatkṛtahṛttāpa śvāsamlānamukhaśriyaḥ | sraṃsad‌duddukūlavalaya keśagraṃthyaśca kāścana || 14 ||

Adhyaya:    39

Shloka :    14

अन्याश्च तदनुध्यान निवृत्ताशेषवृत्तयः । नाभ्यजानन् इमं लोकं आत्मलोकं गता इव ॥ १५ ॥
anyāśca tadanudhyāna nivṛttāśeṣavṛttayaḥ | nābhyajānan imaṃ lokaṃ ātmalokaṃ gatā iva || 15 ||

Adhyaya:    39

Shloka :    15

स्मरन्त्यश्चापराः शौरेः अनुरागस्मितेरिताः । हृदिस्पृशश्चित्रपदा गिरः संमुमुहुः स्त्रियः ॥ १६ ॥
smarantyaścāparāḥ śaureḥ anurāgasmiteritāḥ | hṛdispṛśaścitrapadā giraḥ saṃmumuhuḥ striyaḥ || 16 ||

Adhyaya:    39

Shloka :    16

गतिं सुललितां चेष्टां स्निग्धहासावलोकनम् । शोकापहानि नर्माणि प्रोद्दामचरितानि च ॥ १७ ॥
gatiṃ sulalitāṃ ceṣṭāṃ snigdhahāsāvalokanam | śokāpahāni narmāṇi proddāmacaritāni ca || 17 ||

Adhyaya:    39

Shloka :    17

चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातराः । समेताः सङ्‌घशः प्रोचुः अश्रुमुख्योऽच्युताशयाः ॥ १८ ॥
cintayantyo mukundasya bhītā virahakātarāḥ | sametāḥ saṅ‌ghaśaḥ procuḥ aśrumukhyo'cyutāśayāḥ || 18 ||

Adhyaya:    39

Shloka :    18

श्रीगोप्य ऊचुः - ( मिश्र )
अहो विधातस्तव न क्वचिद् दया संयोज्य मैत्र्या प्रणयेन देहिनः । तांश्चाकृतार्थान् वियुनङ्‌क्ष्यपार्थकं विक्रीडितं तेऽर्भकचेष्टितं यथा ॥ १९ ॥
aho vidhātastava na kvacid dayā saṃyojya maitryā praṇayena dehinaḥ | tāṃścākṛtārthān viyunaṅ‌kṣyapārthakaṃ vikrīḍitaṃ te'rbhakaceṣṭitaṃ yathā || 19 ||

Adhyaya:    39

Shloka :    19

यस्त्वं प्रदर्श्यासितकुन्तलावृतं मुकुन्दवक्त्रं सुकपोलमुन्नसम् । शोकापनोदस्मितलेशसुन्दरं करोषि पारोक्ष्यमसाधु ते कृतम् ॥ २० ॥
yastvaṃ pradarśyāsitakuntalāvṛtaṃ mukundavaktraṃ sukapolamunnasam | śokāpanodasmitaleśasundaraṃ karoṣi pārokṣyamasādhu te kṛtam || 20 ||

Adhyaya:    39

Shloka :    20

क्रूरस्त्वमक्रूरसमाख्यया स्म नः चक्षुर्हि दत्तं हरसे बताज्ञवत् । येनैकदेशेऽखिलसर्गसौष्ठवं त्वदीयमद्राक्ष्म वयं मधुद्विषः ॥ २१ ॥
krūrastvamakrūrasamākhyayā sma naḥ cakṣurhi dattaṃ harase batājñavat | yenaikadeśe'khilasargasauṣṭhavaṃ tvadīyamadrākṣma vayaṃ madhudviṣaḥ || 21 ||

Adhyaya:    39

Shloka :    21

न नन्दसूनुः क्षणभङ्‌गसौहृदः समीक्षते नः स्वकृतातुरा बत । विहाय गेहान् स्वजनान् तान् पतीन् तद्दास्यमद्धोपगता नवप्रियः ॥ २२ ॥
na nandasūnuḥ kṣaṇabhaṅ‌gasauhṛdaḥ samīkṣate naḥ svakṛtāturā bata | vihāya gehān svajanān tān patīn taddāsyamaddhopagatā navapriyaḥ || 22 ||

Adhyaya:    39

Shloka :    22

सुखं प्रभाता रजनीयमाशिषः सत्या बभूवुः पुरयोषितां ध्रुवम् । याः संप्रविष्टस्य मुखं व्रजस्पतेः पास्यन्त्यपाङ्‌गोत् कलितस्मितासवम् ॥ २३ ॥
sukhaṃ prabhātā rajanīyamāśiṣaḥ satyā babhūvuḥ purayoṣitāṃ dhruvam | yāḥ saṃpraviṣṭasya mukhaṃ vrajaspateḥ pāsyantyapāṅ‌got kalitasmitāsavam || 23 ||

Adhyaya:    39

Shloka :    23

तासां मुकुन्दो मधुमञ्जुभाषितैरः गृहीतचित्तः परवान् मनस्व्यपि । कथं पुनर्नः प्रतियास्यतेऽबला ग्राम्याः सलज्जस्मितविभ्रमैर्भ्रमन् ॥ २४ ॥
tāsāṃ mukundo madhumañjubhāṣitairaḥ gṛhītacittaḥ paravān manasvyapi | kathaṃ punarnaḥ pratiyāsyate'balā grāmyāḥ salajjasmitavibhramairbhraman || 24 ||

Adhyaya:    39

Shloka :    24

अद्य ध्रुवं तत्र दृशो भविष्यते दाशार्हभोजान्धक वृष्णिसात्वताम् । महोत्सवः श्रीरमणं गुणास्पदं द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम् ॥ २५ ॥
adya dhruvaṃ tatra dṛśo bhaviṣyate dāśārhabhojāndhaka vṛṣṇisātvatām | mahotsavaḥ śrīramaṇaṃ guṇāspadaṃ drakṣyanti ye cādhvani devakīsutam || 25 ||

Adhyaya:    39

Shloka :    25

मैतद्विधस्याकरुणस्य नाम भूद् अक्रूर इत्येतदतीव दारुणः । योऽसावनाश्वास्य सुदुःखितं जनं प्रियात्प्रियं नेष्यति पारमध्वनः ॥ २६ ॥
maitadvidhasyākaruṇasya nāma bhūd akrūra ityetadatīva dāruṇaḥ | yo'sāvanāśvāsya suduḥkhitaṃ janaṃ priyātpriyaṃ neṣyati pāramadhvanaḥ || 26 ||

Adhyaya:    39

Shloka :    26

अनार्द्रधीरेष समास्थितो रथं तमन्वमी च त्वरयन्ति दुर्मदाः । गोपा अनोभिः स्थविरैरुपेक्षितं दैवं च नोऽद्य प्रतिकूलमीहते ॥ २७ ॥
anārdradhīreṣa samāsthito rathaṃ tamanvamī ca tvarayanti durmadāḥ | gopā anobhiḥ sthavirairupekṣitaṃ daivaṃ ca no'dya pratikūlamīhate || 27 ||

Adhyaya:    39

Shloka :    27

निवारयामः समुपेत्य माधवं किं नोऽकरिष्यन् कुलवृद्धबान्धवाः । मुकुन्दसङ्‌गान्निमिषार्धदुस्त्यजाद् दैवेन विध्वंसितदीनचेतसाम् ॥ २८ ॥
nivārayāmaḥ samupetya mādhavaṃ kiṃ no'kariṣyan kulavṛddhabāndhavāḥ | mukundasaṅ‌gānnimiṣārdhadustyajād daivena vidhvaṃsitadīnacetasām || 28 ||

Adhyaya:    39

Shloka :    28

( वसंततिलका )
यस्यानुरागललितस्मितवल्गुमन्त्र लीलावलोकपरिरम्भणरासगोष्ठाम् । नीताः स्म नः क्षणमिव क्षणदा विना तं गोप्यः कथं न्वतितरेम तमो दुरन्तम् ॥ २९ ॥
yasyānurāgalalitasmitavalgumantra līlāvalokaparirambhaṇarāsagoṣṭhām | nītāḥ sma naḥ kṣaṇamiva kṣaṇadā vinā taṃ gopyaḥ kathaṃ nvatitarema tamo durantam || 29 ||

Adhyaya:    39

Shloka :    29

योऽह्नः क्षये व्रजमनन्तसखः परीतो गोपैर्विशन् खुररजश्छुरितालकस्रक् । वेणुं क्वणन् स्मितकटाक्षनिरीक्षणेन चित्तं क्षिणोत्यमुमृते नु कथं भवेम ॥ ३० ॥
yo'hnaḥ kṣaye vrajamanantasakhaḥ parīto gopairviśan khurarajaśchuritālakasrak | veṇuṃ kvaṇan smitakaṭākṣanirīkṣaṇena cittaṃ kṣiṇotyamumṛte nu kathaṃ bhavema || 30 ||

Adhyaya:    39

Shloka :    30

श्रीशुक उवाच - ( मिश्र )
एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णविषक्तमानसाः । विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति ॥ ३१ ॥
evaṃ bruvāṇā virahāturā bhṛśaṃ vrajastriyaḥ kṛṣṇaviṣaktamānasāḥ | visṛjya lajjāṃ ruruduḥ sma susvaraṃ govinda dāmodara mādhaveti || 31 ||

Adhyaya:    39

Shloka :    31

( अनुष्टुप् )
स्त्रीणामेवं रुदन्तीनां उदिते सवितर्यथ । अक्रूरश्चोदयामास कृतमैत्रादिको रथम् ॥ ३२ ॥
strīṇāmevaṃ rudantīnāṃ udite savitaryatha | akrūraścodayāmāsa kṛtamaitrādiko ratham || 32 ||

Adhyaya:    39

Shloka :    32

गोपास्तमन्वसज्जन्त नन्दाद्याः शकटैस्ततः । आदायोपायनं भूरि कुम्भान् गोरससम्भृतान् ॥ ३३ ॥
gopāstamanvasajjanta nandādyāḥ śakaṭaistataḥ | ādāyopāyanaṃ bhūri kumbhān gorasasambhṛtān || 33 ||

Adhyaya:    39

Shloka :    33

गोप्यश्च दयितं कृष्णं अनुव्रज्यानुरञ्जिताः । प्रत्यादेशं भगवतः काङ्‌क्षन्त्यश्चावतस्थिरे ॥ ३४ ॥
gopyaśca dayitaṃ kṛṣṇaṃ anuvrajyānurañjitāḥ | pratyādeśaṃ bhagavataḥ kāṅ‌kṣantyaścāvatasthire || 34 ||

Adhyaya:    39

Shloka :    34

तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाणे यदूत्तमः । सान्त्वयामस सप्रेमैः आयास्य इति दौत्यकैः ॥ ३५ ॥
tāstathā tapyatīrvīkṣya svaprasthāṇe yadūttamaḥ | sāntvayāmasa sapremaiḥ āyāsya iti dautyakaiḥ || 35 ||

Adhyaya:    39

Shloka :    35

यावदालक्ष्यते केतुः यावद्रेणू रथस्य च । अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥ ३६ ॥
yāvadālakṣyate ketuḥ yāvadreṇū rathasya ca | anuprasthāpitātmāno lekhyānīvopalakṣitāḥ || 36 ||

Adhyaya:    39

Shloka :    36

ता निराशा निववृतुः गोविन्दविनिवर्तने । विशोका अहनी निन्युः गायन्त्यः प्रियचेष्टितम् ॥ ३७ ॥
tā nirāśā nivavṛtuḥ govindavinivartane | viśokā ahanī ninyuḥ gāyantyaḥ priyaceṣṭitam || 37 ||

Adhyaya:    39

Shloka :    37

भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप । रथेन वायुवेगेन कालिन्दीं अघनाशिनीम् ॥ ३८ ॥
bhagavānapi samprāpto rāmākrūrayuto nṛpa | rathena vāyuvegena kālindīṃ aghanāśinīm || 38 ||

Adhyaya:    39

Shloka :    38

तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम् । वृक्षषण्डमुपव्रज्य सरामो रथमाविशत् ॥ ॥
tatropaspṛśya pānīyaṃ pītvā mṛṣṭaṃ maṇiprabham | vṛkṣaṣaṇḍamupavrajya sarāmo rathamāviśat || ||

Adhyaya:    39

Shloka :    39

अक्रूरस्तावुपामन्त्र्य निवेश्य च रथोपरि । कालिन्द्या ह्रदमागत्य स्नानं विधिवदाचरत् ॥ ४० ॥
akrūrastāvupāmantrya niveśya ca rathopari | kālindyā hradamāgatya snānaṃ vidhivadācarat || 40 ||

Adhyaya:    39

Shloka :    40

निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् । तावेव ददृशेऽक्रूरो रामकृष्णौ समन्वितौ ॥ ४१ ॥
nimajjya tasmin salile japan brahma sanātanam | tāveva dadṛśe'krūro rāmakṛṣṇau samanvitau || 41 ||

Adhyaya:    39

Shloka :    41

तौ रथस्थौ कथमिह सुतौ आनकदुन्दुभेः । तर्हि स्वित् स्यन्दने न स्त इत्युन्मज्ज्य व्यचष्ट सः ॥ ४२ ॥
tau rathasthau kathamiha sutau ānakadundubheḥ | tarhi svit syandane na sta ityunmajjya vyacaṣṭa saḥ || 42 ||

Adhyaya:    39

Shloka :    42

तत्रापि च यथापूर्वं आसीनौ पुनरेव सः । न्यमज्जद् दर्शनं यन्मे मृषा किं सलिले तयोः ॥ ४३ ॥
tatrāpi ca yathāpūrvaṃ āsīnau punareva saḥ | nyamajjad darśanaṃ yanme mṛṣā kiṃ salile tayoḥ || 43 ||

Adhyaya:    39

Shloka :    43

भूयस्तत्रापि सोऽद्राक्षीत् स्तूयमानमहीश्वरम् । सिद्धचारणगन्धर्वैः असुरैर्नतकन्धरैः ॥ ४४ ॥
bhūyastatrāpi so'drākṣīt stūyamānamahīśvaram | siddhacāraṇagandharvaiḥ asurairnatakandharaiḥ || 44 ||

Adhyaya:    39

Shloka :    44

सहस्रशिरसं देवं सहस्रफणमौलिनम् । नीलाम्बरं विसश्वेतं शृङ्‌गैः श्वेतमिव स्थितम् ॥ ४५ ॥
sahasraśirasaṃ devaṃ sahasraphaṇamaulinam | nīlāmbaraṃ visaśvetaṃ śṛṅ‌gaiḥ śvetamiva sthitam || 45 ||

Adhyaya:    39

Shloka :    45

तस्योत्सङ्‌गे घनश्यामं पीतकौशेयवाससम् । पुरुषं चतुर्भुजं शान्तं पद्मपत्रारुणेक्षणम् ॥ ४६ ॥
tasyotsaṅ‌ge ghanaśyāmaṃ pītakauśeyavāsasam | puruṣaṃ caturbhujaṃ śāntaṃ padmapatrāruṇekṣaṇam || 46 ||

Adhyaya:    39

Shloka :    46

चारुप्रसन्नवदनं चारुहासनिरीक्षणम् । सुभ्रून्नसं चरुकर्णं सुकपोलारुणाधरम् ॥ ४७ ॥
cāruprasannavadanaṃ cāruhāsanirīkṣaṇam | subhrūnnasaṃ carukarṇaṃ sukapolāruṇādharam || 47 ||

Adhyaya:    39

Shloka :    47

प्रलम्बपीवरभुजं तुङ्‌गांसोरःस्थलश्रियम् । कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवोदरम् ॥ ४८ ॥
pralambapīvarabhujaṃ tuṅ‌gāṃsoraḥsthalaśriyam | kambukaṇṭhaṃ nimnanābhiṃ valimatpallavodaram || 48 ||

Adhyaya:    39

Shloka :    48

बृहत्कतिततश्रोणि करभोरुद्वयान्वितम् । चारुजानुयुगं चारु जङ्‌घायुगलसंयुतम् ॥ ४९ ॥
bṛhatkatitataśroṇi karabhorudvayānvitam | cārujānuyugaṃ cāru jaṅ‌ghāyugalasaṃyutam || 49 ||

Adhyaya:    39

Shloka :    49

तुङ्‌गगुल्फारुणनख व्रातदीधितिभिर्वृतम् । नवाङ्‌गुल्यङ्‌गुष्ठदलैः विलसत् पादपङ्‌कजम् ॥ ५० ॥
tuṅ‌gagulphāruṇanakha vrātadīdhitibhirvṛtam | navāṅ‌gulyaṅ‌guṣṭhadalaiḥ vilasat pādapaṅ‌kajam || 50 ||

Adhyaya:    39

Shloka :    50

सुमहार्हमणिव्रात किरीटकटकाङ्‌गदैः । कटिसूत्रब्रह्मसूत्र हारनूपुरकुण्डलैः ॥ ५१ ॥
sumahārhamaṇivrāta kirīṭakaṭakāṅ‌gadaiḥ | kaṭisūtrabrahmasūtra hāranūpurakuṇḍalaiḥ || 51 ||

Adhyaya:    39

Shloka :    51

भ्राजमानं पद्मकरं शङ्‌खचक्रगदाधरम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ ५२ ॥
bhrājamānaṃ padmakaraṃ śaṅ‌khacakragadādharam | śrīvatsavakṣasaṃ bhrājat kaustubhaṃ vanamālinam || 52 ||

Adhyaya:    39

Shloka :    52

सुनन्दनन्दप्रमुखैः पर्षदैः सनकादिभिः । सुरेशैर्ब्रह्मरुद्राद्यैः नवभिश्च द्विजोत्तमैः ॥ ५३ ॥
sunandanandapramukhaiḥ parṣadaiḥ sanakādibhiḥ | sureśairbrahmarudrādyaiḥ navabhiśca dvijottamaiḥ || 53 ||

Adhyaya:    39

Shloka :    53

प्रह्रादनारदवसु प्रमुखैर्भागवतोत्तमैः । स्तूयमानं पृथग्भावैः वचोभिरमलात्मभिः ॥ ५४ ॥
prahrādanāradavasu pramukhairbhāgavatottamaiḥ | stūyamānaṃ pṛthagbhāvaiḥ vacobhiramalātmabhiḥ || 54 ||

Adhyaya:    39

Shloka :    54

श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया । विद्ययाविद्यया शक्त्या मायया च निषेवितम् ॥ ५५ ॥
śriyā puṣṭyā girā kāntyā kīrtyā tuṣṭyelayorjayā | vidyayāvidyayā śaktyā māyayā ca niṣevitam || 55 ||

Adhyaya:    39

Shloka :    55

विलोक्य सुभृशं प्रीतो भक्त्या परमया युतः । हृष्यत्तनूरुहो भाव परिक्लिन्नात्मलोचनः ॥ ५६ ॥
vilokya subhṛśaṃ prīto bhaktyā paramayā yutaḥ | hṛṣyattanūruho bhāva pariklinnātmalocanaḥ || 56 ||

Adhyaya:    39

Shloka :    56

गिरा गद्‍गदयास्तौषीत् सत्त्वमालम्ब्य सात्वतः । प्रणम्य मूर्ध्नावहितः कृताञ्जलिपुटः शनैः ॥ ५७ ॥
girā gad‍gadayāstauṣīt sattvamālambya sātvataḥ | praṇamya mūrdhnāvahitaḥ kṛtāñjalipuṭaḥ śanaiḥ || 57 ||

Adhyaya:    39

Shloka :    57

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरप्रतियाने एकोन्चत्वारिंशोऽध्यायः ॥ ३९ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe akrūrapratiyāne ekoncatvāriṃśo'dhyāyaḥ || 39 ||

Adhyaya:    39

Shloka :    58

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    39

Shloka :    59

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In