स हि सर्वसुराध्यक्षो ह्यसुरद्विड् गुहाशयः । तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः । अयं वै तद्वधोपायो यद्ऋषीणां विहिंसनम् ॥ ४२ ॥
PADACHEDA
स हि सर्व-सुर-अध्यक्षः हि असुर-द्विष् गुहा-आशयः । तद्-मूलाः देवताः सर्वाः स ईश्वराः स चतुर्मुखाः । अयम् वै तद्-वध-उपायः यत् ऋषीणाम् विहिंसनम् ॥ ४२ ॥
TRANSLITERATION
sa hi sarva-sura-adhyakṣaḥ hi asura-dviṣ guhā-āśayaḥ . tad-mūlāḥ devatāḥ sarvāḥ sa īśvarāḥ sa caturmukhāḥ . ayam vai tad-vadha-upāyaḥ yat ṛṣīṇām vihiṃsanam .. 42 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.