Bhagavata Purana

Adhyaya - 4

Yoga-Maya's prpohecy and Kamsa's Order to Slaughter all Children

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच । ( अनुष्टुप् )
बहिरन्तःपुरद्वारः सर्वाः पूर्ववदावृताः । ततो बालध्वनिं श्रुत्वा गृहपालाः समुत्थिताः ॥ १ ॥
bahirantaḥpuradvāraḥ sarvāḥ pūrvavadāvṛtāḥ | tato bāladhvaniṃ śrutvā gṛhapālāḥ samutthitāḥ || 1 ||

Adhyaya:    4

Shloka :    1

ते तु तूर्णं उपव्रज्य देवक्या गर्भजन्म तत् । आचख्युः भोजराजाय यदुद्विग्नः प्रतीक्षते ॥ २ ॥
te tu tūrṇaṃ upavrajya devakyā garbhajanma tat | ācakhyuḥ bhojarājāya yadudvignaḥ pratīkṣate || 2 ||

Adhyaya:    4

Shloka :    2

स तल्पात् तूर्णमुत्थाय कालोऽयमिति विह्वलः । सूतीगृहं अगात् तूर्णं प्रस्खलन् मुक्तमूर्धजः ॥ ३ ॥
sa talpāt tūrṇamutthāya kālo'yamiti vihvalaḥ | sūtīgṛhaṃ agāt tūrṇaṃ praskhalan muktamūrdhajaḥ || 3 ||

Adhyaya:    4

Shloka :    3

तं आह भ्रातरं देवी कृपणा करुणं सती । स्नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि ॥ ४ ॥
taṃ āha bhrātaraṃ devī kṛpaṇā karuṇaṃ satī | snuṣeyaṃ tava kalyāṇa striyaṃ mā hantumarhasi || 4 ||

Adhyaya:    4

Shloka :    4

बहवो हिंसिता भ्रातः शिशवः पावकोपमाः । त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ॥ ५ ॥
bahavo hiṃsitā bhrātaḥ śiśavaḥ pāvakopamāḥ | tvayā daivanisṛṣṭena putrikaikā pradīyatām || 5 ||

Adhyaya:    4

Shloka :    5

नन्वहं ते ह्यवरजा दीना हतसुता प्रभो । दातुमर्हसि मन्दाया अङ्‌गेमां चरमां प्रजाम् ॥ ६ ॥
nanvahaṃ te hyavarajā dīnā hatasutā prabho | dātumarhasi mandāyā aṅ‌gemāṃ caramāṃ prajām || 6 ||

Adhyaya:    4

Shloka :    6

श्रीशुक उवाच ।
उपगुह्य आत्मजां एवं रुदत्या दीन अदीनवत् । याचितस्तां विनिर्भर्त्स्य हस्ताद् आचिच्छिदे खलः ॥ ७ ॥
upaguhya ātmajāṃ evaṃ rudatyā dīna adīnavat | yācitastāṃ vinirbhartsya hastād ācicchide khalaḥ || 7 ||

Adhyaya:    4

Shloka :    7

तां गृहीत्वा चरणयोः जातमात्रां स्वसुः सुताम् । अपोथयत् शिलापृष्ठे स्वार्थोन्मूलितसौहृदः ॥ ८ ॥
tāṃ gṛhītvā caraṇayoḥ jātamātrāṃ svasuḥ sutām | apothayat śilāpṛṣṭhe svārthonmūlitasauhṛdaḥ || 8 ||

Adhyaya:    4

Shloka :    8

सा तद्‌हस्तात् समुत्पत्य सद्यो देव्यंबरं गता । अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा ॥ ९ ॥
sā tad‌hastāt samutpatya sadyo devyaṃbaraṃ gatā | adṛśyatānujā viṣṇoḥ sāyudhāṣṭamahābhujā || 9 ||

Adhyaya:    4

Shloka :    9

दिव्यस्रग् अंबरालेप रत्‍नाभरणभूषिता । धनुःशूलेषुचर्मासि शंखचक्रगदाधरा ॥ १० ॥
divyasrag aṃbarālepa rat‍nābharaṇabhūṣitā | dhanuḥśūleṣucarmāsi śaṃkhacakragadādharā || 10 ||

Adhyaya:    4

Shloka :    10

सिद्धचारणगन्धर्वैः अप्सरःकिन्नरोरगैः । उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत् ॥ ११ ॥
siddhacāraṇagandharvaiḥ apsaraḥkinnaroragaiḥ | upāhṛtorubalibhiḥ stūyamānedamabravīt || 11 ||

Adhyaya:    4

Shloka :    11

किं मया हतया मन्द जातः खलु तवान्तकृत् । यत्र क्वं वा पूर्वशत्रुः मा हिंसीः कृपणान्वृथा ॥ १२ ॥
kiṃ mayā hatayā manda jātaḥ khalu tavāntakṛt | yatra kvaṃ vā pūrvaśatruḥ mā hiṃsīḥ kṛpaṇānvṛthā || 12 ||

Adhyaya:    4

Shloka :    12

इति प्रभाष्य तं देवी माया भगवती भुवि । बहुनामनिकेतेषु बहुनामा बभूव ह ॥ १३ ॥
iti prabhāṣya taṃ devī māyā bhagavatī bhuvi | bahunāmaniketeṣu bahunāmā babhūva ha || 13 ||

Adhyaya:    4

Shloka :    13

तया अभिहितं आकर्ण्य कंसः परमविस्मितः । देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् ॥ १४ ॥
tayā abhihitaṃ ākarṇya kaṃsaḥ paramavismitaḥ | devakīṃ vasudevaṃ ca vimucya praśrito'bravīt || 14 ||

Adhyaya:    4

Shloka :    14

अहो भगिन्यहो भाम मया वां बत पाप्मना । पुरुषाद इवापत्यं बहवो हिंसिताः सुताः ॥ १५ ॥
aho bhaginyaho bhāma mayā vāṃ bata pāpmanā | puruṣāda ivāpatyaṃ bahavo hiṃsitāḥ sutāḥ || 15 ||

Adhyaya:    4

Shloka :    15

स त्वहं त्यक्तकारुण्यः त्यक्तज्ञातिसुहृत् खलः । कान् लोकान् वै गमिष्यामि ब्रह्महेव मृतः श्वसन् ॥ १६ ॥
sa tvahaṃ tyaktakāruṇyaḥ tyaktajñātisuhṛt khalaḥ | kān lokān vai gamiṣyāmi brahmaheva mṛtaḥ śvasan || 16 ||

Adhyaya:    4

Shloka :    16

दैवं अपि अनृतं वक्ति न मर्त्या एव केवलम् । यद् विश्रंभाद् अहं पापः स्वसुर्निहतवान् शिशून् ॥ १७ ॥
daivaṃ api anṛtaṃ vakti na martyā eva kevalam | yad viśraṃbhād ahaṃ pāpaḥ svasurnihatavān śiśūn || 17 ||

Adhyaya:    4

Shloka :    17

मा शोचतं महाभागौ आत्मजान् स्वकृतंभुजः । जन्तवो न सदैकत्र दैवाधीनास्तदाऽऽसते ॥ १८ ॥
mā śocataṃ mahābhāgau ātmajān svakṛtaṃbhujaḥ | jantavo na sadaikatra daivādhīnāstadā''sate || 18 ||

Adhyaya:    4

Shloka :    18

भुवि भौमानि भूतानि यथा यान्ति अपयान्ति च । नायमात्मा तथैतेषु विपर्येति यथैव भूः ॥ १९ ॥
bhuvi bhaumāni bhūtāni yathā yānti apayānti ca | nāyamātmā tathaiteṣu viparyeti yathaiva bhūḥ || 19 ||

Adhyaya:    4

Shloka :    19

यथानेवंविदो भेदो यत आत्मविपर्ययः । देहयोगवियोगौ च संसृतिर्न निवर्तते ॥ २० ॥
yathānevaṃvido bhedo yata ātmaviparyayaḥ | dehayogaviyogau ca saṃsṛtirna nivartate || 20 ||

Adhyaya:    4

Shloka :    20

तस्माद्‍भद्रे स्वतनयान् मया व्यापादितानपि । मानुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः ॥ २१ ॥
tasmād‍bhadre svatanayān mayā vyāpāditānapi | mānuśoca yataḥ sarvaḥ svakṛtaṃ vindate'vaśaḥ || 21 ||

Adhyaya:    4

Shloka :    21

यावद्धतोऽस्मि हन्तास्मीति आत्मानं मन्यतेऽस्वदृक् । तावत् तद् अभिमान्यज्ञो बाध्यबाधकतामियात् ॥ २२ ॥
yāvaddhato'smi hantāsmīti ātmānaṃ manyate'svadṛk | tāvat tad abhimānyajño bādhyabādhakatāmiyāt || 22 ||

Adhyaya:    4

Shloka :    22

क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सलाः । इत्युक्त्वाश्रुमुखः पादौ श्यालः स्वस्रोः अथाग्रहीत् ॥ २३ ॥
kṣamadhvaṃ mama daurātmyaṃ sādhavo dīnavatsalāḥ | ityuktvāśrumukhaḥ pādau śyālaḥ svasroḥ athāgrahīt || 23 ||

Adhyaya:    4

Shloka :    23

मोचयामास निगडात् विश्रब्धः कन्यकागिरा । देवकीं वसुदेवं च दर्शयन् आत्मसौहृदम् ॥ २४ ॥
mocayāmāsa nigaḍāt viśrabdhaḥ kanyakāgirā | devakīṃ vasudevaṃ ca darśayan ātmasauhṛdam || 24 ||

Adhyaya:    4

Shloka :    24

भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी । व्यसृजत् वसुदेवश्च प्रहस्य तमुवाच ह ॥ २५ ॥
bhrātuḥ samanutaptasya kṣāntvā roṣaṃ ca devakī | vyasṛjat vasudevaśca prahasya tamuvāca ha || 25 ||

Adhyaya:    4

Shloka :    25

एवमेतन्महाभाग यथा वदसि देहिनाम् । अज्ञानप्रभवाहंधीः स्वपरेति भिदा यतः ॥ २६ ॥
evametanmahābhāga yathā vadasi dehinām | ajñānaprabhavāhaṃdhīḥ svapareti bhidā yataḥ || 26 ||

Adhyaya:    4

Shloka :    26

शोकहर्षभयद्वेष लोभमोहमदान्विताः । मिथो घ्नन्तं न पश्यन्ति भावैर्भावं पृथग्दृशः ॥ २७ ॥
śokaharṣabhayadveṣa lobhamohamadānvitāḥ | mitho ghnantaṃ na paśyanti bhāvairbhāvaṃ pṛthagdṛśaḥ || 27 ||

Adhyaya:    4

Shloka :    27

श्रीशुक उवाच ।
कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः । देवकी वसुदेवाभ्यां अनुज्ञातो आविशत् गृहम् ॥ २८ ॥
kaṃsa evaṃ prasannābhyāṃ viśuddhaṃ pratibhāṣitaḥ | devakī vasudevābhyāṃ anujñāto āviśat gṛham || 28 ||

Adhyaya:    4

Shloka :    28

तस्यां रात्र्यां व्यतीतायां कंस आहूय मंत्रिणः । तेभ्य आचष्ट तत् सर्वं यदुक्तं योगनिद्रया ॥ २९ ॥
tasyāṃ rātryāṃ vyatītāyāṃ kaṃsa āhūya maṃtriṇaḥ | tebhya ācaṣṭa tat sarvaṃ yaduktaṃ yoganidrayā || 29 ||

Adhyaya:    4

Shloka :    29

आकर्ण्य भर्तुर्गदितं तं ऊचुः देवशत्रवः । देवान् प्रति कृतामर्षा दैतेया नातिकोविदाः ॥ ३० ॥
ākarṇya bharturgaditaṃ taṃ ūcuḥ devaśatravaḥ | devān prati kṛtāmarṣā daiteyā nātikovidāḥ || 30 ||

Adhyaya:    4

Shloka :    30

एवं चेत्तर्हि भोजेन्द्र पुरग्राम व्रजादिषु । अनिर्दशान् निर्दशांश्च हनिष्यामोऽद्य वै शिशून् ॥ ३१ ॥
evaṃ cettarhi bhojendra puragrāma vrajādiṣu | anirdaśān nirdaśāṃśca haniṣyāmo'dya vai śiśūn || 31 ||

Adhyaya:    4

Shloka :    31

किं उद्यमैः करिष्यन्ति देवाः समरभीरवः । नित्यं उद्विग्नमनसो ज्याघोषैर्धनुषस्तव ॥ ३२ ॥
kiṃ udyamaiḥ kariṣyanti devāḥ samarabhīravaḥ | nityaṃ udvignamanaso jyāghoṣairdhanuṣastava || 32 ||

Adhyaya:    4

Shloka :    32

अस्यतस्ते शरव्रातैः हन्यमानाः समन्ततः । जिजीविषव उत्सृज्य पलायनपरा ययुः ॥ ३३ ॥
asyataste śaravrātaiḥ hanyamānāḥ samantataḥ | jijīviṣava utsṛjya palāyanaparā yayuḥ || 33 ||

Adhyaya:    4

Shloka :    33

केचित् प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकसः । मुक्तकच्छशिखाः केचिद् भीताः स्म इति वादिनः ॥ ३४ ॥
kecit prāñjalayo dīnā nyastaśastrā divaukasaḥ | muktakacchaśikhāḥ kecid bhītāḥ sma iti vādinaḥ || 34 ||

Adhyaya:    4

Shloka :    34

न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान् । हंस्यन्यासक्तविमुखान् भग्नचापानयुध्यतः ॥ ३५ ॥
na tvaṃ vismṛtaśastrāstrān virathān bhayasaṃvṛtān | haṃsyanyāsaktavimukhān bhagnacāpānayudhyataḥ || 35 ||

Adhyaya:    4

Shloka :    35

किं क्षेमशूरैर्विबुधैः असंयुगविकत्थनैः । रहोजुषा किं हरिणा शंभुना वा वनौकसा । किं इंद्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता ॥ ३६ ॥
kiṃ kṣemaśūrairvibudhaiḥ asaṃyugavikatthanaiḥ | rahojuṣā kiṃ hariṇā śaṃbhunā vā vanaukasā | kiṃ iṃdreṇālpavīryeṇa brahmaṇā vā tapasyatā || 36 ||

Adhyaya:    4

Shloka :    36

तथापि देवाः सापत्‍न्यान् नोपेक्ष्या इति मन्महे । ततः तन्मूलखनने नियुंक्ष्वास्मान् अनुव्रतान् ॥ ३७ ॥
tathāpi devāḥ sāpat‍nyān nopekṣyā iti manmahe | tataḥ tanmūlakhanane niyuṃkṣvāsmān anuvratān || 37 ||

Adhyaya:    4

Shloka :    37

( वंशस्थ )
यथामयोंऽगे समुपेक्षितो नृभिः न शक्यते रूढपदश्चिकित्सितुम् । यथेन्द्रियग्राम उपेक्षितस्तथा रिपुर्महान् बद्धबलो न चाल्यते ॥ ३८ ॥
yathāmayoṃ'ge samupekṣito nṛbhiḥ na śakyate rūḍhapadaścikitsitum | yathendriyagrāma upekṣitastathā ripurmahān baddhabalo na cālyate || 38 ||

Adhyaya:    4

Shloka :    38

( अनुष्टुप् )
मूलं हि विष्णुः देवानां यत्र धर्मः सनातनः । तस्य च ब्रह्मगोविप्राः तपो यज्ञाः सदक्षिणाः ॥ ३९ ॥
mūlaṃ hi viṣṇuḥ devānāṃ yatra dharmaḥ sanātanaḥ | tasya ca brahmagoviprāḥ tapo yajñāḥ sadakṣiṇāḥ || 39 ||

Adhyaya:    4

Shloka :    39

तस्मात्सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः । तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघाः ॥ ४० ॥
tasmātsarvātmanā rājan brāhmaṇān brahmavādinaḥ | tapasvino yajñaśīlān gāśca hanmo havirdughāḥ || 40 ||

Adhyaya:    4

Shloka :    40

विप्रा गावश्च वेदाश्च तपः सत्यं दमः शमः । श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः ॥ ४१ ॥
viprā gāvaśca vedāśca tapaḥ satyaṃ damaḥ śamaḥ | śraddhā dayā titikṣā ca kratavaśca harestanūḥ || 41 ||

Adhyaya:    4

Shloka :    41

स हि सर्वसुराध्यक्षो ह्यसुरद्‌विड् गुहाशयः । तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः । अयं वै तद्‌वधोपायो यद्‌ऋषीणां विहिंसनम् ॥ ४२ ॥
sa hi sarvasurādhyakṣo hyasurad‌viḍ guhāśayaḥ | tanmūlā devatāḥ sarvāḥ seśvarāḥ sacaturmukhāḥ | ayaṃ vai tad‌vadhopāyo yad‌ṛṣīṇāṃ vihiṃsanam || 42 ||

Adhyaya:    4

Shloka :    42

श्रीशुक उवाच ।
एवं दुर्मंत्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः । ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुरः ॥ ४३ ॥
evaṃ durmaṃtribhiḥ kaṃsaḥ saha sammantrya durmatiḥ | brahmahiṃsāṃ hitaṃ mene kālapāśāvṛto'suraḥ || 43 ||

Adhyaya:    4

Shloka :    43

सन्दिश्य साधुलोकस्य कदने कदनप्रियान् । कामरूपधरान् दिक्षु दानवान् गृहमाविशत् ॥ ४४ ॥
sandiśya sādhulokasya kadane kadanapriyān | kāmarūpadharān dikṣu dānavān gṛhamāviśat || 44 ||

Adhyaya:    4

Shloka :    44

ते वै रजःप्रकृतयः तमसा मूढचेतसः । सतां विद्वेषमाचेरुः आरात् आगतमृत्यवः ॥ ४५ ॥
te vai rajaḥprakṛtayaḥ tamasā mūḍhacetasaḥ | satāṃ vidveṣamāceruḥ ārāt āgatamṛtyavaḥ || 45 ||

Adhyaya:    4

Shloka :    45

आयुः श्रियं यशो धर्मं लोकानाशिष एव च । हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥ ४६ ॥
āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca | hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ || 46 ||

Adhyaya:    4

Shloka :    46

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe caturtho'dhyāyaḥ || 4 ||

Adhyaya:    4

Shloka :    47

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    4

Shloka :    48

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In