| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
बहिरन्तःपुरद्वारः सर्वाः पूर्ववदावृताः । ततो बालध्वनिं श्रुत्वा गृहपालाः समुत्थिताः ॥ १ ॥
bahirantaḥpuradvāraḥ sarvāḥ pūrvavadāvṛtāḥ . tato bāladhvaniṃ śrutvā gṛhapālāḥ samutthitāḥ .. 1 ..
ते तु तूर्णं उपव्रज्य देवक्या गर्भजन्म तत् । आचख्युः भोजराजाय यदुद्विग्नः प्रतीक्षते ॥ २ ॥
te tu tūrṇaṃ upavrajya devakyā garbhajanma tat . ācakhyuḥ bhojarājāya yadudvignaḥ pratīkṣate .. 2 ..
स तल्पात् तूर्णमुत्थाय कालोऽयमिति विह्वलः । सूतीगृहं अगात् तूर्णं प्रस्खलन् मुक्तमूर्धजः ॥ ३ ॥
sa talpāt tūrṇamutthāya kālo'yamiti vihvalaḥ . sūtīgṛhaṃ agāt tūrṇaṃ praskhalan muktamūrdhajaḥ .. 3 ..
तं आह भ्रातरं देवी कृपणा करुणं सती । स्नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि ॥ ४ ॥
taṃ āha bhrātaraṃ devī kṛpaṇā karuṇaṃ satī . snuṣeyaṃ tava kalyāṇa striyaṃ mā hantumarhasi .. 4 ..
बहवो हिंसिता भ्रातः शिशवः पावकोपमाः । त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ॥ ५ ॥
bahavo hiṃsitā bhrātaḥ śiśavaḥ pāvakopamāḥ . tvayā daivanisṛṣṭena putrikaikā pradīyatām .. 5 ..
नन्वहं ते ह्यवरजा दीना हतसुता प्रभो । दातुमर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् ॥ ६ ॥
nanvahaṃ te hyavarajā dīnā hatasutā prabho . dātumarhasi mandāyā aṅgemāṃ caramāṃ prajām .. 6 ..
श्रीशुक उवाच ।
उपगुह्य आत्मजां एवं रुदत्या दीन अदीनवत् । याचितस्तां विनिर्भर्त्स्य हस्ताद् आचिच्छिदे खलः ॥ ७ ॥
upaguhya ātmajāṃ evaṃ rudatyā dīna adīnavat . yācitastāṃ vinirbhartsya hastād ācicchide khalaḥ .. 7 ..
तां गृहीत्वा चरणयोः जातमात्रां स्वसुः सुताम् । अपोथयत् शिलापृष्ठे स्वार्थोन्मूलितसौहृदः ॥ ८ ॥
tāṃ gṛhītvā caraṇayoḥ jātamātrāṃ svasuḥ sutām . apothayat śilāpṛṣṭhe svārthonmūlitasauhṛdaḥ .. 8 ..
सा तद्हस्तात् समुत्पत्य सद्यो देव्यंबरं गता । अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा ॥ ९ ॥
sā tad_hastāt samutpatya sadyo devyaṃbaraṃ gatā . adṛśyatānujā viṣṇoḥ sāyudhāṣṭamahābhujā .. 9 ..
दिव्यस्रग् अंबरालेप रत्नाभरणभूषिता । धनुःशूलेषुचर्मासि शंखचक्रगदाधरा ॥ १० ॥
divyasrag aṃbarālepa ratnābharaṇabhūṣitā . dhanuḥśūleṣucarmāsi śaṃkhacakragadādharā .. 10 ..
सिद्धचारणगन्धर्वैः अप्सरःकिन्नरोरगैः । उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत् ॥ ११ ॥
siddhacāraṇagandharvaiḥ apsaraḥkinnaroragaiḥ . upāhṛtorubalibhiḥ stūyamānedamabravīt .. 11 ..
किं मया हतया मन्द जातः खलु तवान्तकृत् । यत्र क्वं वा पूर्वशत्रुः मा हिंसीः कृपणान्वृथा ॥ १२ ॥
kiṃ mayā hatayā manda jātaḥ khalu tavāntakṛt . yatra kvaṃ vā pūrvaśatruḥ mā hiṃsīḥ kṛpaṇānvṛthā .. 12 ..
इति प्रभाष्य तं देवी माया भगवती भुवि । बहुनामनिकेतेषु बहुनामा बभूव ह ॥ १३ ॥
iti prabhāṣya taṃ devī māyā bhagavatī bhuvi . bahunāmaniketeṣu bahunāmā babhūva ha .. 13 ..
तया अभिहितं आकर्ण्य कंसः परमविस्मितः । देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् ॥ १४ ॥
tayā abhihitaṃ ākarṇya kaṃsaḥ paramavismitaḥ . devakīṃ vasudevaṃ ca vimucya praśrito'bravīt .. 14 ..
अहो भगिन्यहो भाम मया वां बत पाप्मना । पुरुषाद इवापत्यं बहवो हिंसिताः सुताः ॥ १५ ॥
aho bhaginyaho bhāma mayā vāṃ bata pāpmanā . puruṣāda ivāpatyaṃ bahavo hiṃsitāḥ sutāḥ .. 15 ..
स त्वहं त्यक्तकारुण्यः त्यक्तज्ञातिसुहृत् खलः । कान् लोकान् वै गमिष्यामि ब्रह्महेव मृतः श्वसन् ॥ १६ ॥
sa tvahaṃ tyaktakāruṇyaḥ tyaktajñātisuhṛt khalaḥ . kān lokān vai gamiṣyāmi brahmaheva mṛtaḥ śvasan .. 16 ..
दैवं अपि अनृतं वक्ति न मर्त्या एव केवलम् । यद् विश्रंभाद् अहं पापः स्वसुर्निहतवान् शिशून् ॥ १७ ॥
daivaṃ api anṛtaṃ vakti na martyā eva kevalam . yad viśraṃbhād ahaṃ pāpaḥ svasurnihatavān śiśūn .. 17 ..
मा शोचतं महाभागौ आत्मजान् स्वकृतंभुजः । जन्तवो न सदैकत्र दैवाधीनास्तदाऽऽसते ॥ १८ ॥
mā śocataṃ mahābhāgau ātmajān svakṛtaṃbhujaḥ . jantavo na sadaikatra daivādhīnāstadā''sate .. 18 ..
भुवि भौमानि भूतानि यथा यान्ति अपयान्ति च । नायमात्मा तथैतेषु विपर्येति यथैव भूः ॥ १९ ॥
bhuvi bhaumāni bhūtāni yathā yānti apayānti ca . nāyamātmā tathaiteṣu viparyeti yathaiva bhūḥ .. 19 ..
यथानेवंविदो भेदो यत आत्मविपर्ययः । देहयोगवियोगौ च संसृतिर्न निवर्तते ॥ २० ॥
yathānevaṃvido bhedo yata ātmaviparyayaḥ . dehayogaviyogau ca saṃsṛtirna nivartate .. 20 ..
तस्माद्भद्रे स्वतनयान् मया व्यापादितानपि । मानुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः ॥ २१ ॥
tasmādbhadre svatanayān mayā vyāpāditānapi . mānuśoca yataḥ sarvaḥ svakṛtaṃ vindate'vaśaḥ .. 21 ..
यावद्धतोऽस्मि हन्तास्मीति आत्मानं मन्यतेऽस्वदृक् । तावत् तद् अभिमान्यज्ञो बाध्यबाधकतामियात् ॥ २२ ॥
yāvaddhato'smi hantāsmīti ātmānaṃ manyate'svadṛk . tāvat tad abhimānyajño bādhyabādhakatāmiyāt .. 22 ..
क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सलाः । इत्युक्त्वाश्रुमुखः पादौ श्यालः स्वस्रोः अथाग्रहीत् ॥ २३ ॥
kṣamadhvaṃ mama daurātmyaṃ sādhavo dīnavatsalāḥ . ityuktvāśrumukhaḥ pādau śyālaḥ svasroḥ athāgrahīt .. 23 ..
मोचयामास निगडात् विश्रब्धः कन्यकागिरा । देवकीं वसुदेवं च दर्शयन् आत्मसौहृदम् ॥ २४ ॥
mocayāmāsa nigaḍāt viśrabdhaḥ kanyakāgirā . devakīṃ vasudevaṃ ca darśayan ātmasauhṛdam .. 24 ..
भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी । व्यसृजत् वसुदेवश्च प्रहस्य तमुवाच ह ॥ २५ ॥
bhrātuḥ samanutaptasya kṣāntvā roṣaṃ ca devakī . vyasṛjat vasudevaśca prahasya tamuvāca ha .. 25 ..
एवमेतन्महाभाग यथा वदसि देहिनाम् । अज्ञानप्रभवाहंधीः स्वपरेति भिदा यतः ॥ २६ ॥
evametanmahābhāga yathā vadasi dehinām . ajñānaprabhavāhaṃdhīḥ svapareti bhidā yataḥ .. 26 ..
शोकहर्षभयद्वेष लोभमोहमदान्विताः । मिथो घ्नन्तं न पश्यन्ति भावैर्भावं पृथग्दृशः ॥ २७ ॥
śokaharṣabhayadveṣa lobhamohamadānvitāḥ . mitho ghnantaṃ na paśyanti bhāvairbhāvaṃ pṛthagdṛśaḥ .. 27 ..
श्रीशुक उवाच ।
कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः । देवकी वसुदेवाभ्यां अनुज्ञातो आविशत् गृहम् ॥ २८ ॥
kaṃsa evaṃ prasannābhyāṃ viśuddhaṃ pratibhāṣitaḥ . devakī vasudevābhyāṃ anujñāto āviśat gṛham .. 28 ..
तस्यां रात्र्यां व्यतीतायां कंस आहूय मंत्रिणः । तेभ्य आचष्ट तत् सर्वं यदुक्तं योगनिद्रया ॥ २९ ॥
tasyāṃ rātryāṃ vyatītāyāṃ kaṃsa āhūya maṃtriṇaḥ . tebhya ācaṣṭa tat sarvaṃ yaduktaṃ yoganidrayā .. 29 ..
आकर्ण्य भर्तुर्गदितं तं ऊचुः देवशत्रवः । देवान् प्रति कृतामर्षा दैतेया नातिकोविदाः ॥ ३० ॥
ākarṇya bharturgaditaṃ taṃ ūcuḥ devaśatravaḥ . devān prati kṛtāmarṣā daiteyā nātikovidāḥ .. 30 ..
एवं चेत्तर्हि भोजेन्द्र पुरग्राम व्रजादिषु । अनिर्दशान् निर्दशांश्च हनिष्यामोऽद्य वै शिशून् ॥ ३१ ॥
evaṃ cettarhi bhojendra puragrāma vrajādiṣu . anirdaśān nirdaśāṃśca haniṣyāmo'dya vai śiśūn .. 31 ..
किं उद्यमैः करिष्यन्ति देवाः समरभीरवः । नित्यं उद्विग्नमनसो ज्याघोषैर्धनुषस्तव ॥ ३२ ॥
kiṃ udyamaiḥ kariṣyanti devāḥ samarabhīravaḥ . nityaṃ udvignamanaso jyāghoṣairdhanuṣastava .. 32 ..
अस्यतस्ते शरव्रातैः हन्यमानाः समन्ततः । जिजीविषव उत्सृज्य पलायनपरा ययुः ॥ ३३ ॥
asyataste śaravrātaiḥ hanyamānāḥ samantataḥ . jijīviṣava utsṛjya palāyanaparā yayuḥ .. 33 ..
केचित् प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकसः । मुक्तकच्छशिखाः केचिद् भीताः स्म इति वादिनः ॥ ३४ ॥
kecit prāñjalayo dīnā nyastaśastrā divaukasaḥ . muktakacchaśikhāḥ kecid bhītāḥ sma iti vādinaḥ .. 34 ..
न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान् । हंस्यन्यासक्तविमुखान् भग्नचापानयुध्यतः ॥ ३५ ॥
na tvaṃ vismṛtaśastrāstrān virathān bhayasaṃvṛtān . haṃsyanyāsaktavimukhān bhagnacāpānayudhyataḥ .. 35 ..
किं क्षेमशूरैर्विबुधैः असंयुगविकत्थनैः । रहोजुषा किं हरिणा शंभुना वा वनौकसा । किं इंद्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता ॥ ३६ ॥
kiṃ kṣemaśūrairvibudhaiḥ asaṃyugavikatthanaiḥ . rahojuṣā kiṃ hariṇā śaṃbhunā vā vanaukasā . kiṃ iṃdreṇālpavīryeṇa brahmaṇā vā tapasyatā .. 36 ..
तथापि देवाः सापत्न्यान् नोपेक्ष्या इति मन्महे । ततः तन्मूलखनने नियुंक्ष्वास्मान् अनुव्रतान् ॥ ३७ ॥
tathāpi devāḥ sāpatnyān nopekṣyā iti manmahe . tataḥ tanmūlakhanane niyuṃkṣvāsmān anuvratān .. 37 ..
( वंशस्थ )
यथामयोंऽगे समुपेक्षितो नृभिः न शक्यते रूढपदश्चिकित्सितुम् । यथेन्द्रियग्राम उपेक्षितस्तथा रिपुर्महान् बद्धबलो न चाल्यते ॥ ३८ ॥
yathāmayoṃ'ge samupekṣito nṛbhiḥ na śakyate rūḍhapadaścikitsitum . yathendriyagrāma upekṣitastathā ripurmahān baddhabalo na cālyate .. 38 ..
( अनुष्टुप् )
मूलं हि विष्णुः देवानां यत्र धर्मः सनातनः । तस्य च ब्रह्मगोविप्राः तपो यज्ञाः सदक्षिणाः ॥ ३९ ॥
mūlaṃ hi viṣṇuḥ devānāṃ yatra dharmaḥ sanātanaḥ . tasya ca brahmagoviprāḥ tapo yajñāḥ sadakṣiṇāḥ .. 39 ..
तस्मात्सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः । तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघाः ॥ ४० ॥
tasmātsarvātmanā rājan brāhmaṇān brahmavādinaḥ . tapasvino yajñaśīlān gāśca hanmo havirdughāḥ .. 40 ..
विप्रा गावश्च वेदाश्च तपः सत्यं दमः शमः । श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः ॥ ४१ ॥
viprā gāvaśca vedāśca tapaḥ satyaṃ damaḥ śamaḥ . śraddhā dayā titikṣā ca kratavaśca harestanūḥ .. 41 ..
स हि सर्वसुराध्यक्षो ह्यसुरद्विड् गुहाशयः । तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः । अयं वै तद्वधोपायो यद्ऋषीणां विहिंसनम् ॥ ४२ ॥
sa hi sarvasurādhyakṣo hyasuradviḍ guhāśayaḥ . tanmūlā devatāḥ sarvāḥ seśvarāḥ sacaturmukhāḥ . ayaṃ vai tadvadhopāyo yadṛṣīṇāṃ vihiṃsanam .. 42 ..
श्रीशुक उवाच ।
एवं दुर्मंत्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः । ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुरः ॥ ४३ ॥
evaṃ durmaṃtribhiḥ kaṃsaḥ saha sammantrya durmatiḥ . brahmahiṃsāṃ hitaṃ mene kālapāśāvṛto'suraḥ .. 43 ..
सन्दिश्य साधुलोकस्य कदने कदनप्रियान् । कामरूपधरान् दिक्षु दानवान् गृहमाविशत् ॥ ४४ ॥
sandiśya sādhulokasya kadane kadanapriyān . kāmarūpadharān dikṣu dānavān gṛhamāviśat .. 44 ..
ते वै रजःप्रकृतयः तमसा मूढचेतसः । सतां विद्वेषमाचेरुः आरात् आगतमृत्यवः ॥ ४५ ॥
te vai rajaḥprakṛtayaḥ tamasā mūḍhacetasaḥ . satāṃ vidveṣamāceruḥ ārāt āgatamṛtyavaḥ .. 45 ..
आयुः श्रियं यशो धर्मं लोकानाशिष एव च । हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥ ४६ ॥
āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca . hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ .. 46 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe caturtho'dhyāyaḥ .. 4 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In