| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीअक्रूर उवाच - ( मिश्र )
नतोऽस्म्यहं त्वाखिलहेतुहेतुं नारायणं पूरुषमाद्यमव्ययम् । यन्नाभिजातादरविन्दकोषाद् ब्रह्माऽऽविरासीद् यत एष लोकः ॥ १ ॥
nato'smyahaṃ tvākhilahetuhetuṃ nārāyaṇaṃ pūruṣamādyamavyayam . yannābhijātādaravindakoṣād brahmā''virāsīd yata eṣa lokaḥ .. 1 ..
भूस्तोयमग्निः पवनं खमादिः महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः ॥ २ ॥
bhūstoyamagniḥ pavanaṃ khamādiḥ mahānajādirmana indriyāṇi . sarvendriyārthā vibudhāśca sarve ye hetavaste jagato'ṅgabhūtāḥ .. 2 ..
नैते स्वरूपं विदुरात्मनस्ते ह्यजादयोऽनात्मतया गृहीताः । अजोऽनुबद्धः स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ३ ॥
naite svarūpaṃ vidurātmanaste hyajādayo'nātmatayā gṛhītāḥ . ajo'nubaddhaḥ sa guṇairajāyā guṇāt paraṃ veda na te svarūpam .. 3 ..
( अनुष्टुप् )
त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् । साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ ४ ॥
tvāṃ yogino yajantyaddhā mahāpuruṣamīśvaram . sādhyātmaṃ sādhibhūtaṃ ca sādhidaivaṃ ca sādhavaḥ .. 4 ..
त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः । यजन्ते विततैर्यज्ञैः नानारूपामराख्यया ॥ ५ ॥
trayyā ca vidyayā kecit tvāṃ vai vaitānikā dvijāḥ . yajante vitatairyajñaiḥ nānārūpāmarākhyayā .. 5 ..
एके त्वाखिलकर्माणि सन्न्यस्योपशमं गताः । ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् ॥ ६ ॥
eke tvākhilakarmāṇi sannyasyopaśamaṃ gatāḥ . jñānino jñānayajñena yajanti jñānavigraham .. 6 ..
अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते । यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम् ॥ ७ ॥
anye ca saṃskṛtātmāno vidhinābhihitena te . yajanti tvanmayāstvāṃ vai bahumūrtyekamūrtikam .. 7 ..
त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् । बह्वाचार्यविभेदेन भगवन् समुपासते ॥ ८ ॥
tvāmevānye śivoktena mārgeṇa śivarūpiṇam . bahvācāryavibhedena bhagavan samupāsate .. 8 ..
सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् । येऽप्यन्यदेवताभक्ता यद्यप्यन्यधियः प्रभो ॥ ९ ॥
sarva eva yajanti tvāṃ sarvadevamayeśvaram . ye'pyanyadevatābhaktā yadyapyanyadhiyaḥ prabho .. 9 ..
यथाद्रिप्रभवा नद्यः पर्जन्यापूरिताः प्रभो । विशन्ति सर्वतः सिन्धुं तद्वत्त्वां गतयोऽन्ततः ॥ १० ॥
yathādriprabhavā nadyaḥ parjanyāpūritāḥ prabho . viśanti sarvataḥ sindhuṃ tadvattvāṃ gatayo'ntataḥ .. 10 ..
सत्त्वं रजस्तम इति भवतः प्रकृतेर्गुणाः । तेषु हि प्राकृताः प्रोता आब्रह्मस्थावरादयः ॥ ११ ॥
sattvaṃ rajastama iti bhavataḥ prakṛterguṇāḥ . teṣu hi prākṛtāḥ protā ābrahmasthāvarādayaḥ .. 11 ..
( मिश्र )
तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविद्यया कृतः प्रवर्तते देवनृतिर्यगात्मसु ॥ १२ ॥
tubhyaṃ namaste'stvaviṣaktadṛṣṭaye sarvātmane sarvadhiyāṃ ca sākṣiṇe . guṇapravāho'yamavidyayā kṛtaḥ pravartate devanṛtiryagātmasu .. 12 ..
अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिशः श्रुतिः । द्यौः कं सुरेन्द्रास्तव बाहवोऽर्णवाः कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १३ ॥
agnirmukhaṃ te'vaniraṅghrirīkṣaṇaṃ sūryo nabho nābhiratho diśaḥ śrutiḥ . dyauḥ kaṃ surendrāstava bāhavo'rṇavāḥ kukṣirmarut prāṇabalaṃ prakalpitam .. 13 ..
रोमाणि वृक्षौषधयः शिरोरुहा । मेघाः परस्यास्थिनखानि तेऽद्रयः । निमेषणं रात्र्यहनी प्रजापतिः मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते ॥ १४ ॥
romāṇi vṛkṣauṣadhayaḥ śiroruhā . meghāḥ parasyāsthinakhāni te'drayaḥ . nimeṣaṇaṃ rātryahanī prajāpatiḥ meḍhrastu vṛṣṭistava vīryamiṣyate .. 14 ..
त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः । यथा जले सञ्जिहते जलौकसो ऽप्युदुम्बरे वा मशका मनोमये ॥ १५ ॥
tvayyavyayātman puruṣe prakalpitā lokāḥ sapālā bahujīvasaṅkulāḥ . yathā jale sañjihate jalaukaso 'pyudumbare vā maśakā manomaye .. 15 ..
यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि । तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ १६ ॥
yāni yānīha rūpāṇi krīḍanārthaṃ bibharṣi hi . tairāmṛṣṭaśuco lokā mudā gāyanti te yaśaḥ .. 16 ..
( अनुष्टुप् )
नमः कारणमत्स्याय प्रलयाब्धिचराय च । हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ १७ ॥
namaḥ kāraṇamatsyāya pralayābdhicarāya ca . hayaśīrṣṇe namastubhyaṃ madhukaiṭabhamṛtyave .. 17 ..
अकूपाराय बृहते नमो मन्दरधारिणे । क्षित्युद्धारविहाराय नमः सूकरमूर्तये ॥ १८ ॥
akūpārāya bṛhate namo mandaradhāriṇe . kṣityuddhāravihārāya namaḥ sūkaramūrtaye .. 18 ..
नमस्तेऽद्भुतसिंहाय साधुलोकभयापह । वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ १९ ॥
namaste'dbhutasiṃhāya sādhulokabhayāpaha . vāmanāya namastubhyaṃ krāntatribhuvanāya ca .. 19 ..
नमो भृगूणां पतये दृप्तक्षत्रवनच्छिदे । नमस्ते रघुवर्याय रावणान्तकराय च ॥ २० ॥
namo bhṛgūṇāṃ pataye dṛptakṣatravanacchide . namaste raghuvaryāya rāvaṇāntakarāya ca .. 20 ..
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायनिरुद्धाय सात्वतां पतये नमः ॥ २१ ॥
namaste vāsudevāya namaḥ saṅkarṣaṇāya ca . pradyumnāyaniruddhāya sātvatāṃ pataye namaḥ .. 21 ..
नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने । म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥ २२ ॥
namo buddhāya śuddhāya daityadānavamohine . mlecchaprāyakṣatrahantre namaste kalkirūpiṇe .. 22 ..
भगवन् जीवलोकोऽयं मोहितस्तव मायया । अहं ममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु ॥ २३ ॥
bhagavan jīvaloko'yaṃ mohitastava māyayā . ahaṃ mametyasadgrāho bhrāmyate karmavartmasu .. 23 ..
अहं चात्मात्मजागार दारार्थस्वजनादिषु । भ्रमामि स्वप्नकल्पेषु मूढः सत्यधिया विभो ॥ २४ ॥
ahaṃ cātmātmajāgāra dārārthasvajanādiṣu . bhramāmi svapnakalpeṣu mūḍhaḥ satyadhiyā vibho .. 24 ..
अनित्यानात्मदुःखेषु विपर्ययमतिर्ह्यहम् । द्वन्द्वारामस्तमोविष्टो न जाने त्वात्मनः प्रियम् ॥ २५ ॥
anityānātmaduḥkheṣu viparyayamatirhyaham . dvandvārāmastamoviṣṭo na jāne tvātmanaḥ priyam .. 25 ..
यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्भवैः । अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्मुखः ॥ २६ ॥
yathābudho jalaṃ hitvā praticchannaṃ tadudbhavaiḥ . abhyeti mṛgatṛṣṇāṃ vai tadvattvāhaṃ parāṅmukhaḥ .. 26 ..
नोत्सहेऽहं कृपणधीः कामकर्महतं मनः । रोद्धुं प्रमाथिभिश्चाक्षैः ह्रियमाणमितस्ततः ॥ २७ ॥
notsahe'haṃ kṛpaṇadhīḥ kāmakarmahataṃ manaḥ . roddhuṃ pramāthibhiścākṣaiḥ hriyamāṇamitastataḥ .. 27 ..
( वसंततिलका )
सोऽहं तवाङ्घ्र्युपगतोऽस्म्यसतां दुरापं तच्चाप्यहं भवदनुग्रह ईश मन्ये । पुंसो भवेद् यर्हि संसरणापवर्गः त्वय्यब्जनाभ सदुपासनया मतिः स्यात् ॥ २८ ॥
so'haṃ tavāṅghryupagato'smyasatāṃ durāpaṃ taccāpyahaṃ bhavadanugraha īśa manye . puṃso bhaved yarhi saṃsaraṇāpavargaḥ tvayyabjanābha sadupāsanayā matiḥ syāt .. 28 ..
( अनुष्टुप् )
नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे । पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥ २९ ॥
namo vijñānamātrāya sarvapratyayahetave . puruṣeśapradhānāya brahmaṇe'nantaśaktaye .. 29 ..
नमस्ते वासुदेवाय सर्वभूतक्षयाय च । हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ ३० ॥
namaste vāsudevāya sarvabhūtakṣayāya ca . hṛṣīkeśa namastubhyaṃ prapannaṃ pāhi māṃ prabho .. 30 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरस्तुतिर्नाम चत्वारिंशोऽध्यायः ॥ ४० ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe akrūrastutirnāma catvāriṃśo'dhyāyaḥ .. 40 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In