श्रीशुक उवाच - ( मिश्र )
अथ व्रजन्राजपथेन माधवः स्त्रियं गृहीताङ्गविलेपभाजनाम् । विलोक्य कुब्जां युवतीं वराननां पप्रच्छ यान्तीं प्रहसन् रसप्रदः ॥ १ ॥
atha vrajanrājapathena mādhavaḥ striyaṃ gṛhītāṅgavilepabhājanām | vilokya kubjāṃ yuvatīṃ varānanāṃ papraccha yāntīṃ prahasan rasapradaḥ || 1 ||
का त्वं वरोर्वेतदु हानुलेपनं कस्याङ्गने वा कथयस्व साधु नः । देह्यावयोरङ्गविलेपमुत्तमं श्रेयः ततस्ते न चिराद् भविष्यति ॥ २ ॥
kā tvaṃ varorvetadu hānulepanaṃ kasyāṅgane vā kathayasva sādhu naḥ | dehyāvayoraṅgavilepamuttamaṃ śreyaḥ tataste na cirād bhaviṣyati || 2 ||
सैरन्ध्रि उवाच -
दास्यस्म्यहं सुन्दर कंससम्मता त्रिवक्रनामा ह्यनुलेपकर्मणि । मद्भावितं भोजपतेरतिप्रियं विना युवां कोऽन्यतमस्तदर्हति ॥ ३ ॥
dāsyasmyahaṃ sundara kaṃsasammatā trivakranāmā hyanulepakarmaṇi | madbhāvitaṃ bhojapateratipriyaṃ vinā yuvāṃ ko'nyatamastadarhati || 3 ||
( अनुष्टुप् )
रूपपेशलमाधुर्य हसितालापवीक्षितैः । धर्षितात्मा ददौ सान्द्रं उभयोरनुलेपनम् ॥ ४ ॥
rūpapeśalamādhurya hasitālāpavīkṣitaiḥ | dharṣitātmā dadau sāndraṃ ubhayoranulepanam || 4 ||
ततस्तावङ्गरागेण स्ववर्णेतरशोभिना । सम्प्राप्तपरभागेन शुशुभातेऽनुरञ्जितौ ॥ ५ ॥
tatastāvaṅgarāgeṇa svavarṇetaraśobhinā | samprāptaparabhāgena śuśubhāte'nurañjitau || 5 ||
प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् । ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलम् ॥ ६ ॥
prasanno bhagavān kubjāṃ trivakrāṃ rucirānanām | ṛjvīṃ kartuṃ manaścakre darśayan darśane phalam || 6 ||
पद्भ्यामाक्रम्य प्रपदे द्र्यङ्गुल्युत्तान पाणिना । प्रगृह्य चिबुकेऽध्यात्मं उदनीनमदच्युतः ॥ ७ ॥
padbhyāmākramya prapade dryaṅgulyuttāna pāṇinā | pragṛhya cibuke'dhyātmaṃ udanīnamadacyutaḥ || 7 ||
सा तदर्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा । मुकुन्दस्पर्शनात् सद्यो बभूव प्रमदोत्तमा ॥ ८ ॥
sā tadarjusamānāṅgī bṛhacchroṇipayodharā | mukundasparśanāt sadyo babhūva pramadottamā || 8 ||
ततो रूपगुणौदार्य संपन्ना प्राह केशवम् । उत्तरीयान् तमकृष्य स्मयन्ती जातहृच्छया ॥ ९ ॥
tato rūpaguṇaudārya saṃpannā prāha keśavam | uttarīyān tamakṛṣya smayantī jātahṛcchayā || 9 ||
एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे । त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ ॥ १० ॥
ehi vīra gṛhaṃ yāmo na tvāṃ tyaktumihotsahe | tvayonmathitacittāyāḥ prasīda puruṣarṣabha || 10 ||
एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः । मुखं वीक्ष्यानुगानां च प्रहसन् तामुवाच ह ॥ ११ ॥
evaṃ striyā yācyamānaḥ kṛṣṇo rāmasya paśyataḥ | mukhaṃ vīkṣyānugānāṃ ca prahasan tāmuvāca ha || 11 ||
एष्यामि ते गृहं सुभ्रु पुंसामाधिविकर्शनम् । साधितार्थोऽगृहाणां नः पान्थानां त्वं परायणम् ॥ १२ ॥
eṣyāmi te gṛhaṃ subhru puṃsāmādhivikarśanam | sādhitārtho'gṛhāṇāṃ naḥ pānthānāṃ tvaṃ parāyaṇam || 12 ||
विसृज्य माध्व्या वाण्या तां व्रजन् मार्गे वणिक्पथैः । नानोपायनताम्बूल स्रग्गन्धैः साग्रजोऽर्चितः ॥ १३ ॥
visṛjya mādhvyā vāṇyā tāṃ vrajan mārge vaṇikpathaiḥ | nānopāyanatāmbūla sraggandhaiḥ sāgrajo'rcitaḥ || 13 ||
तद्दर्शनस्मरक्षोभाद् आत्मानं नाविदन् स्त्रियः । विस्रस्तवासःकबर वलया लेख्यमूर्तयः ॥ १४ ॥
taddarśanasmarakṣobhād ātmānaṃ nāvidan striyaḥ | visrastavāsaḥkabara valayā lekhyamūrtayaḥ || 14 ||
ततः पौरान् पृच्छमानो धनुषः स्थानमच्युतः । तस्मिन् प्रविष्टो ददृशे धनुरैन्द्रं इवाद्भुतम् ॥ १५ ॥
tataḥ paurān pṛcchamāno dhanuṣaḥ sthānamacyutaḥ | tasmin praviṣṭo dadṛśe dhanuraindraṃ ivādbhutam || 15 ||
पुरुषैर्बहुभिर्गुप्तं अर्चितं परमर्द्धिमत् । वार्यमाणो नृभिः कृष्णः प्रसह्य धनुराददे ॥ १६ ॥
puruṣairbahubhirguptaṃ arcitaṃ paramarddhimat | vāryamāṇo nṛbhiḥ kṛṣṇaḥ prasahya dhanurādade || 16 ||
( वंशस्था )
करेण वामेन सलीलमुद्धृतं सज्यं च कृत्वा निमिषेण पश्यताम् । नृणां विकृष्य प्रबभञ्ज मध्यतो यथेक्षुदण्डं मदकर्युरुक्रमः ॥ १७ ॥
kareṇa vāmena salīlamuddhṛtaṃ sajyaṃ ca kṛtvā nimiṣeṇa paśyatām | nṛṇāṃ vikṛṣya prababhañja madhyato yathekṣudaṇḍaṃ madakaryurukramaḥ || 17 ||
( अनुष्टुप् )
धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः । पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् ॥ १८ ॥
dhanuṣo bhajyamānasya śabdaḥ khaṃ rodasī diśaḥ | pūrayāmāsa yaṃ śrutvā kaṃsastrāsamupāgamat || 18 ||
तद् रक्षिणः सानुचरं कुपिता आततायिनः । गृहीतुकामा आवव्रुः गृह्यतां वध्यतामिति ॥ १९ ॥
tad rakṣiṇaḥ sānucaraṃ kupitā ātatāyinaḥ | gṛhītukāmā āvavruḥ gṛhyatāṃ vadhyatāmiti || 19 ||
अथ तान् दुरभिप्रायान् विलोक्य बलकेशवौ । क्रुद्धौ धन्वन आदाय शकले तांश्च जघ्नतुः ॥ २० ॥
atha tān durabhiprāyān vilokya balakeśavau | kruddhau dhanvana ādāya śakale tāṃśca jaghnatuḥ || 20 ||
बलं च कंसप्रहितं हत्वा शालामुखात्ततः । निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पदः ॥ २१ ॥
balaṃ ca kaṃsaprahitaṃ hatvā śālāmukhāttataḥ | niṣkramya ceraturhṛṣṭau nirīkṣya purasampadaḥ || 21 ||
तयोस्तदद्भुतं वीर्यं निशाम्य पुरवासिनः । तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ ॥ २२ ॥
tayostadadbhutaṃ vīryaṃ niśāmya puravāsinaḥ | tejaḥ prāgalbhyaṃ rūpaṃ ca menire vibudhottamau || 22 ||
तयोर्विचरतोः स्वैरं आदित्योऽस्तमुपेयिवान् । कृष्णरामौ वृतौ गोपैः पुराच्छकटमीयतुः ॥ २३ ॥
tayorvicaratoḥ svairaṃ ādityo'stamupeyivān | kṛṣṇarāmau vṛtau gopaiḥ purācchakaṭamīyatuḥ || 23 ||
( वसंततिलका )
गोप्यो मुकुन्दविगमे विरहातुरा या आशासताशिष ऋता मधुपुर्यभूवन् । संपश्यतां पुरुषभूषणगात्रलक्ष्मीं हित्वेतरान् नु भजतश्चकमेऽयनं श्रीः ॥ २४ ॥
gopyo mukundavigame virahāturā yā āśāsatāśiṣa ṛtā madhupuryabhūvan | saṃpaśyatāṃ puruṣabhūṣaṇagātralakṣmīṃ hitvetarān nu bhajataścakame'yanaṃ śrīḥ || 24 ||
( अनुष्टुप् )
अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् । ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् ॥ २५ ॥
avaniktāṅghriyugalau bhuktvā kṣīropasecanam | ūṣatustāṃ sukhaṃ rātriṃ jñātvā kaṃsacikīrṣitam || 25 ||
कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च । वधं निशम्य गोविन्द रामविक्रीडितं परम् ॥ २६ ॥
kaṃsastu dhanuṣo bhaṅgaṃ rakṣiṇāṃ svabalasya ca | vadhaṃ niśamya govinda rāmavikrīḍitaṃ param || 26 ||
दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः । बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च ॥ २७ ॥
dīrghaprajāgaro bhīto durnimittāni durmatiḥ | bahūnyacaṣṭobhayathā mṛtyordautyakarāṇi ca || 27 ||
अदर्शनं स्वशिरसः प्रतिरूपे च सत्यपि । असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥ २८ ॥
adarśanaṃ svaśirasaḥ pratirūpe ca satyapi | asatyapi dvitīye ca dvairūpyaṃ jyotiṣāṃ tathā || 28 ||
छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः । स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् ॥ २९ ॥
chidrapratītiśchāyāyāṃ prāṇaghoṣānupaśrutiḥ | svarṇapratītirvṛkṣeṣu svapadānāmadarśanam || 29 ||
स्वप्ने प्रेतपरिष्वङ्गः खरयानं विषादनम् । यायान्नलदमाल्येकः तैलाभ्यक्तो दिगम्बरः ॥ ३० ॥
svapne pretapariṣvaṅgaḥ kharayānaṃ viṣādanam | yāyānnaladamālyekaḥ tailābhyakto digambaraḥ || 30 ||
अन्यानि चेत्थं भूतानि स्वप्नजागरितानि च । पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ॥ ३१ ॥
anyāni cetthaṃ bhūtāni svapnajāgaritāni ca | paśyan maraṇasantrasto nidrāṃ lebhe na cintayā || 31 ||
व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते । कारयामास वै कंसो मल्लक्रीडामहोत्सवम् ॥ ३२ ॥
vyuṣṭāyāṃ niśi kauravya sūrye cādbhyaḥ samutthite | kārayāmāsa vai kaṃso mallakrīḍāmahotsavam || 32 ||
आनर्चुः पुरुषा रङ्गं तूर्यभेर्यश्च जघ्निरे । मञ्चाश्चालङ्कृताः स्रग्भिः पताकाचैलतोरणैः ॥ ३३ ॥
ānarcuḥ puruṣā raṅgaṃ tūryabheryaśca jaghnire | mañcāścālaṅkṛtāḥ sragbhiḥ patākācailatoraṇaiḥ || 33 ||
तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमाः । यथोपजोषं विविशू राजानश्च कृतासनाः ॥ ३४ ॥
teṣu paurā jānapadā brahmakṣatrapurogamāḥ | yathopajoṣaṃ viviśū rājānaśca kṛtāsanāḥ || 34 ||
कंसः परिवृतोऽमात्यै राजमञ्च उपाविशत् । मण्डलेश्वरमध्यस्थो हृदयेन विदूयता ॥ ३५ ॥
kaṃsaḥ parivṛto'mātyai rājamañca upāviśat | maṇḍaleśvaramadhyastho hṛdayena vidūyatā || 35 ||
वाद्यमानेसु तूर्येषु मल्लतालोत्तरेषु च । मल्लाः स्वलङ्कृताः दृप्ताः सोपाध्यायाः समाविशन् ॥ ३६ ॥
vādyamānesu tūryeṣu mallatālottareṣu ca | mallāḥ svalaṅkṛtāḥ dṛptāḥ sopādhyāyāḥ samāviśan || 36 ||
चाणूरो मुष्टिकः कूतः शलस्तोशल एव च । त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिताः ॥ ३७ ॥
cāṇūro muṣṭikaḥ kūtaḥ śalastośala eva ca | ta āsedurupasthānaṃ valguvādyapraharṣitāḥ || 37 ||
नन्दगोपादयो गोपा भोजराजसमाहुताः । निवेदितोपायनास्ते एकस्मिन् मञ्च आविशन् ॥ ३८ ॥
nandagopādayo gopā bhojarājasamāhutāḥ | niveditopāyanāste ekasmin mañca āviśan || 38 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे मल्लरङोपवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe mallaraṅopavarṇanaṃ nāma dvicatvāriṃśo'dhyāyaḥ || 42 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः