श्रीशुक उवाच - ( अनुष्टुप् )
अथ कृष्णश्च रामश्च कृतशौचौ परन्तप । मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्रष्टुमुपेयतुः ॥ १ ॥
atha kṛṣṇaśca rāmaśca kṛtaśaucau parantapa | malladundubhinirghoṣaṃ śrutvā draṣṭumupeyatuḥ || 1 ||
रङ्गद्वारं समासाद्य तस्मिन् नागमवस्थितम् । अपश्यत्कुवलयापीडं कृष्णोऽम्बष्ठप्रचोदितम् ॥ २ ॥
raṅgadvāraṃ samāsādya tasmin nāgamavasthitam | apaśyatkuvalayāpīḍaṃ kṛṣṇo'mbaṣṭhapracoditam || 2 ||
बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् । उवाच हस्तिपं वाचा मेघनादगभीरया ॥ ३ ॥
baddhvā parikaraṃ śauriḥ samuhya kuṭilālakān | uvāca hastipaṃ vācā meghanādagabhīrayā || 3 ||
अम्बष्ठाम्बष्ठ मार्गं नौ देह्यपक्रम मा चिरम् । नो चेत्सकुञ्जरं त्वाद्य नयामि यमसादनम् ॥ ४ ॥
ambaṣṭhāmbaṣṭha mārgaṃ nau dehyapakrama mā ciram | no cetsakuñjaraṃ tvādya nayāmi yamasādanam || 4 ||
एवं निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितं गजम् । चोदयामास कृष्णाय कालान्तक यमोपमम् ॥ ५ ॥
evaṃ nirbhartsito'mbaṣṭhaḥ kupitaḥ kopitaṃ gajam | codayāmāsa kṛṣṇāya kālāntaka yamopamam || 5 ||
करीन्द्रस्तमभिद्रुत्य करेण तरसाग्रहीत् । कराद् विगलितः सोऽमुं निहत्याङ्घ्रिष्वलीयत ॥ ६ ॥
karīndrastamabhidrutya kareṇa tarasāgrahīt | karād vigalitaḥ so'muṃ nihatyāṅghriṣvalīyata || 6 ||
सङ्क्रुद्धस्तमचक्षाणो घ्राणदृष्टिः स केशवम् । परामृशत् पुष्करेण स प्रसह्य विनिर्गतः ॥ ७ ॥
saṅkruddhastamacakṣāṇo ghrāṇadṛṣṭiḥ sa keśavam | parāmṛśat puṣkareṇa sa prasahya vinirgataḥ || 7 ||
पुच्छे प्रगृह्यातिबलं धनुषः पञ्चविंशतिम् । विचकर्ष यथा नागं सुपर्ण इव लीलया ॥ ८ ॥
pucche pragṛhyātibalaṃ dhanuṣaḥ pañcaviṃśatim | vicakarṣa yathā nāgaṃ suparṇa iva līlayā || 8 ||
स पर्यावर्तमानेन सव्यदक्षिणतोऽच्युतः । बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालकः ॥ ९ ॥
sa paryāvartamānena savyadakṣiṇato'cyutaḥ | babhrāma bhrāmyamāṇena govatseneva bālakaḥ || 9 ||
ततोऽभिमखमभ्येत्य पाणिनाऽऽहत्य वारणम् । प्राद्रवन् पातयामास स्पृश्यमानः पदे पदे ॥ १० ॥
tato'bhimakhamabhyetya pāṇinā''hatya vāraṇam | prādravan pātayāmāsa spṛśyamānaḥ pade pade || 10 ||
स धावन् क्रीडया भूमौ पतित्वा सहसोत्थितः । तं मत्वा पतितं क्रुद्धो दन्ताभ्यां सोऽहनत् क्षितिम् ॥ ११ ॥
sa dhāvan krīḍayā bhūmau patitvā sahasotthitaḥ | taṃ matvā patitaṃ kruddho dantābhyāṃ so'hanat kṣitim || 11 ||
स्वविक्रमे प्रतिहते कुंजरेन्द्रोऽत्यमर्षितः । चोद्यमानो महामात्रैः कृष्णमभ्यद्रवद् रुषा ॥ १२ ॥
svavikrame pratihate kuṃjarendro'tyamarṣitaḥ | codyamāno mahāmātraiḥ kṛṣṇamabhyadravad ruṣā || 12 ||
तमापतन्तमासाद्य भगवान् मधुसूदनः । निगृह्य पाणिना हस्तं पातयामास भूतले ॥ १३ ॥
tamāpatantamāsādya bhagavān madhusūdanaḥ | nigṛhya pāṇinā hastaṃ pātayāmāsa bhūtale || 13 ||
पतितस्य पदाऽऽक्रम्य मृगेन्द्र इव लीलया । दन्तमुत्पाट्य तेनेभं हस्तिपांश्चाहनद्धरिः ॥ १४ ॥
patitasya padā''kramya mṛgendra iva līlayā | dantamutpāṭya tenebhaṃ hastipāṃścāhanaddhariḥ || 14 ||
मृतकं द्विपमुत्सृज्य दन्तपाणिः समाविशत् । अंसन्यस्तविषाणोऽसृङ् मदबिन्दुभिरङ्कितः । विरूढस्वेदकणिका वदनाम्बुरुहो बभौ ॥ १५ ॥ वृतौ गोपैः कतिपयैः बलदेवजनार्दनौ ।
mṛtakaṃ dvipamutsṛjya dantapāṇiḥ samāviśat | aṃsanyastaviṣāṇo'sṛṅ madabindubhiraṅkitaḥ | virūḍhasvedakaṇikā vadanāmburuho babhau || 15 || vṛtau gopaiḥ katipayaiḥ baladevajanārdanau |
वृतौ गोपैः कतिपयैः बलदेवजनार्दनौ । रङ्गं विविशतू राजन् गजदन्तवरायुधौ ॥ १६ ॥
vṛtau gopaiḥ katipayaiḥ baladevajanārdanau | raṅgaṃ viviśatū rājan gajadantavarāyudhau || 16 ||
( शार्दूलविक्रीडित )
मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् । गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः । मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां । वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ॥ १७ ॥
mallānāmaśanirnṛṇāṃ naravaraḥ strīṇāṃ smaro mūrtimān | gopānāṃ svajano'satāṃ kṣitibhujāṃ śāstā svapitroḥ śiśuḥ | mṛtyurbhojapatervirāḍaviduṣāṃ tattvaṃ paraṃ yogināṃ | vṛṣṇīnāṃ paradevateti vidito raṅgaṃ gataḥ sāgrajaḥ || 17 ||
( अनुष्टुप् )
हतं कुवलयापीडं दृष्ट्वा तावपि दुर्जयौ । कंसो मनस्व्यपि तदा भृशमुद्विविजे नृप ॥ १८ ॥
hataṃ kuvalayāpīḍaṃ dṛṣṭvā tāvapi durjayau | kaṃso manasvyapi tadā bhṛśamudvivije nṛpa || 18 ||
( मिश्र )
तौ रेजतू रङ्गगतौ महाभुजौ विचित्रवेषाभरणस्रगम्बरौ । यथा नटावुत्तमवेषधारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ १९ ॥
tau rejatū raṅgagatau mahābhujau vicitraveṣābharaṇasragambarau | yathā naṭāvuttamaveṣadhāriṇau manaḥ kṣipantau prabhayā nirīkṣatām || 19 ||
निरीक्ष्य तावुत्तमपूरुषौ जना मञ्चस्थिता नागरराष्ट्रका नृप । प्रहर्षवेगोत्कलितेक्षणाननाः पपुर्न तृप्ता नयनैस्तदाननम् ॥ २० ॥
nirīkṣya tāvuttamapūruṣau janā mañcasthitā nāgararāṣṭrakā nṛpa | praharṣavegotkalitekṣaṇānanāḥ papurna tṛptā nayanaistadānanam || 20 ||
( अनुष्टुप् )
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया । जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः ॥ २१ ॥
pibanta iva cakṣurbhyāṃ lihanta iva jihvayā | jighranta iva nāsābhyāṃ śliṣyanta iva bāhubhiḥ || 21 ||
ऊचुः परस्परं ते वै यथादृष्टं यथाश्रुतम् । तद् रूपगुणमाधुर्य प्रागल्भ्यस्मारिता इव ॥ २२ ॥
ūcuḥ parasparaṃ te vai yathādṛṣṭaṃ yathāśrutam | tad rūpaguṇamādhurya prāgalbhyasmāritā iva || 22 ||
एतौ भगवतः साक्षात् हरेर्नारायणस्य हि । अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि ॥ २३ ॥
etau bhagavataḥ sākṣāt harernārāyaṇasya hi | avatīrṇāvihāṃśena vasudevasya veśmani || 23 ||
एष वै किल देवक्यां जातो नीतश्च गोकुलम् । कालमेतं वसन् गूढो ववृधे नन्दवेश्मनि ॥ २४ ॥
eṣa vai kila devakyāṃ jāto nītaśca gokulam | kālametaṃ vasan gūḍho vavṛdhe nandaveśmani || 24 ||
पूतनानेन नीतान्तं चक्रवातश्च दानवः । अर्जुनौ गुह्यकः केशी धेनुकोऽन्ये च तद्विधाः ॥ २५ ॥
pūtanānena nītāntaṃ cakravātaśca dānavaḥ | arjunau guhyakaḥ keśī dhenuko'nye ca tadvidhāḥ || 25 ||
गावः सपाला एतेन दावाग्नेः परिमोचिताः । कालियो दमितः सर्प इन्द्रश्च विमदः कृतः ॥ २६ ॥
gāvaḥ sapālā etena dāvāgneḥ parimocitāḥ | kāliyo damitaḥ sarpa indraśca vimadaḥ kṛtaḥ || 26 ||
सप्ताहमेकहस्तेन धृतोऽद्रिप्रवरोऽमुना । वर्षवाताशनिभ्यश्च परित्रातं च गोकुलम् ॥ २७ ॥
saptāhamekahastena dhṛto'dripravaro'munā | varṣavātāśanibhyaśca paritrātaṃ ca gokulam || 27 ||
गोप्योऽस्य नित्यमुदित हसितप्रेक्षणं मुखम् । पश्यन्त्यो विविधांस्तापान् तरन्ति स्माश्रमं मुदा ॥ २८ ॥
gopyo'sya nityamudita hasitaprekṣaṇaṃ mukham | paśyantyo vividhāṃstāpān taranti smāśramaṃ mudā || 28 ||
वदन्त्यनेन वंशोऽयं यदोः सुबहुविश्रुतः । श्रियं यशो महत्वं च लप्स्यते परिरक्षितः ॥ २९ ॥
vadantyanena vaṃśo'yaṃ yadoḥ subahuviśrutaḥ | śriyaṃ yaśo mahatvaṃ ca lapsyate parirakṣitaḥ || 29 ||
अयं चास्याग्रजः श्रीमान् रामः कमललोचनः । प्रलम्बो निहतो येन वत्सको ये बकादयः ॥ ३० ॥
ayaṃ cāsyāgrajaḥ śrīmān rāmaḥ kamalalocanaḥ | pralambo nihato yena vatsako ye bakādayaḥ || 30 ||
जनेष्वेवं ब्रुवाणेषु तूर्येषु निनदत्सु च । कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत् ॥ ३१ ॥
janeṣvevaṃ bruvāṇeṣu tūryeṣu ninadatsu ca | kṛṣṇarāmau samābhāṣya cāṇūro vākyamabravīt || 31 ||
हे नन्दसूनो हे राम भवन्तौ वीरसंमतौ । नियुद्धकुशलौ श्रुत्वा राज्ञाऽऽहूतौ दिदृक्षुणा ॥ ३२ ॥
he nandasūno he rāma bhavantau vīrasaṃmatau | niyuddhakuśalau śrutvā rājñā''hūtau didṛkṣuṇā || 32 ||
प्रियं राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः । मनसा कर्मणा वाचा विपरीत मतोऽन्यथा ॥ ३३ ॥
priyaṃ rājñaḥ prakurvatyaḥ śreyo vindanti vai prajāḥ | manasā karmaṇā vācā viparīta mato'nyathā || 33 ||
नित्यं प्रमुदिता गोपा वत्सपाला यथा स्फुटम् । वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गाः ॥ ३४ ॥
nityaṃ pramuditā gopā vatsapālā yathā sphuṭam | vaneṣu mallayuddhena krīḍantaścārayanti gāḥ || 34 ||
तस्माद् राज्ञः प्रियं यूयं वयं च करवाम हे । भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः ॥ ३५ ॥
tasmād rājñaḥ priyaṃ yūyaṃ vayaṃ ca karavāma he | bhūtāni naḥ prasīdanti sarvabhūtamayo nṛpaḥ || 35 ||
तन्निशम्याब्रवीत् कृष्णो देशकालोचितं वचः । नियुद्धमात्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च ॥ ३६ ॥
tanniśamyābravīt kṛṣṇo deśakālocitaṃ vacaḥ | niyuddhamātmano'bhīṣṭaṃ manyamāno'bhinandya ca || 36 ||
प्रजा भोजपतेरस्य वयं चापि वनेचराः । करवाम प्रियं नित्यं तन्नः परमनुग्रहः ॥ ३७ ॥
prajā bhojapaterasya vayaṃ cāpi vanecarāḥ | karavāma priyaṃ nityaṃ tannaḥ paramanugrahaḥ || 37 ||
बाला वयं तुल्यबलैः क्रीडिष्यामो यथोचितम् । भवेन्नियुद्धं माधर्मः स्पृशेन्मल्ल सभासदः ॥ ३८ ॥
bālā vayaṃ tulyabalaiḥ krīḍiṣyāmo yathocitam | bhavenniyuddhaṃ mādharmaḥ spṛśenmalla sabhāsadaḥ || 38 ||
चाणूर उवाच -
न बालो न किशोरस्त्वं बलश्च बलिनां वरः । लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत् ॥ ३९ ॥
na bālo na kiśorastvaṃ balaśca balināṃ varaḥ | līlayebho hato yena sahasradvipasattvabhṛt || 39 ||
तस्माद् भवद्भ्यां बलिभिः योद्धव्यं नानयोऽत्र वै । मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ ४० ॥
tasmād bhavadbhyāṃ balibhiḥ yoddhavyaṃ nānayo'tra vai | mayi vikrama vārṣṇeya balena saha muṣṭikaḥ || 40 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe kuvalayāpīḍavadho nāma tricatvāriṃśo'dhyāyaḥ || 43 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः