| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
एवं चर्चितसङ्कल्पो भगवान् मधुसूदनः । आससादाथ चणूरं मुष्टिकं रोहिणीसुतः ॥ १ ॥
evaṃ carcitasaṅkalpo bhagavān madhusūdanaḥ . āsasādātha caṇūraṃ muṣṭikaṃ rohiṇīsutaḥ .. 1 ..
हस्ताभ्यां हस्तयोर्बद्ध्वा पद्भ्यामेव च पादयोः । विचकर्षतुरन्योन्यं प्रसह्य विजिगीषया ॥ २ ॥
hastābhyāṃ hastayorbaddhvā padbhyāmeva ca pādayoḥ . vicakarṣaturanyonyaṃ prasahya vijigīṣayā .. 2 ..
अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी । शिरः शीर्ष्णोरसोरस्तौ अन्योन्यं अभिजघ्नतुः ॥ ३ ॥
aratnī dve aratnibhyāṃ jānubhyāṃ caiva jānunī . śiraḥ śīrṣṇorasorastau anyonyaṃ abhijaghnatuḥ .. 3 ..
परिभ्रामणविक्षेप परिरम्भावपातनैः । उत्सर्पणापसर्पणैः चान्योन्यं प्रत्यरुन्धताम् ॥ ४ ॥
paribhrāmaṇavikṣepa parirambhāvapātanaiḥ . utsarpaṇāpasarpaṇaiḥ cānyonyaṃ pratyarundhatām .. 4 ..
उत्थापनैरुन्नयनैः चालनैः स्थापनैरपि । परस्परं जिगीषन्तौ अपचक्रतुरात्मनः ॥ ५ ॥
utthāpanairunnayanaiḥ cālanaiḥ sthāpanairapi . parasparaṃ jigīṣantau apacakraturātmanaḥ .. 5 ..
तद्बलाबलवद् युद्धं समेताः सर्वयोषितः । ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥ ६ ॥
tadbalābalavad yuddhaṃ sametāḥ sarvayoṣitaḥ . ūcuḥ parasparaṃ rājan sānukampā varūthaśaḥ .. 6 ..
महानयं बताधर्म एषां राजसभासदाम् । ये बलाबलवद् युद्धं राज्ञोऽन्विच्छन्ति पश्यतः ॥ ७ ॥
mahānayaṃ batādharma eṣāṃ rājasabhāsadām . ye balābalavad yuddhaṃ rājño'nvicchanti paśyataḥ .. 7 ..
क्व वज्रसारसर्वाङ्गौ मल्लौ शैलेन्द्रसन्निभौ । क्व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ ॥ ८ ॥
kva vajrasārasarvāṅgau mallau śailendrasannibhau . kva cātisukumārāṅgau kiśorau nāptayauvanau .. 8 ..
धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत् । यत्राधर्मः समुत्तिष्ठेत् न स्थेयं तत्र कर्हिचित् ॥ ९ ॥
dharmavyatikramo hyasya samājasya dhruvaṃ bhavet . yatrādharmaḥ samuttiṣṭhet na stheyaṃ tatra karhicit .. 9 ..
न सभां प्रविशेत् प्राज्ञः सभ्यदोषान् अनुस्मरन् । अब्रुवन् विब्रुवन्नज्ञो नरः किल्बिषमश्नुते ॥ १० ॥
na sabhāṃ praviśet prājñaḥ sabhyadoṣān anusmaran . abruvan vibruvannajño naraḥ kilbiṣamaśnute .. 10 ..
वल्गतः शत्रुमभितः कृष्णस्य वदनाम्बुजम् । वीक्ष्यतां श्रमवार्युप्तं पद्मकोशमिवाम्बुभिः ॥ ११ ॥
valgataḥ śatrumabhitaḥ kṛṣṇasya vadanāmbujam . vīkṣyatāṃ śramavāryuptaṃ padmakośamivāmbubhiḥ .. 11 ..
किं न पश्यत रामस्य मुखमाताम्रलोचनम् । मुष्टिकं प्रति सामर्षं हाससंरम्भशोभितम् ॥ १२ ॥
kiṃ na paśyata rāmasya mukhamātāmralocanam . muṣṭikaṃ prati sāmarṣaṃ hāsasaṃrambhaśobhitam .. 12 ..
( वसंततिलका )
पुण्या बत व्रजभुवो यदयं नृलिङ्ग गूढः पुराणपुरुषो वनचित्रमाल्यः । गाः पालयन्सहबलः क्वणयंश्च वेणुं विक्रीदयाञ्चति गिरित्ररमार्चिताङ्घ्रिः ॥ १३ ॥
puṇyā bata vrajabhuvo yadayaṃ nṛliṅga gūḍhaḥ purāṇapuruṣo vanacitramālyaḥ . gāḥ pālayansahabalaḥ kvaṇayaṃśca veṇuṃ vikrīdayāñcati giritraramārcitāṅghriḥ .. 13 ..
गोप्यस्तपः किमचरन् यदमुष्य रूपं लावण्यसारमसमोर्ध्वमनन्यसिद्धम् । दृग्भिः पिबन्त्यनुसवाभिनवं दुरापम् एकान्तधाम यशसः श्रीय ऐश्वरस्य ॥ १४ ॥
gopyastapaḥ kimacaran yadamuṣya rūpaṃ lāvaṇyasāramasamordhvamananyasiddham . dṛgbhiḥ pibantyanusavābhinavaṃ durāpam ekāntadhāma yaśasaḥ śrīya aiśvarasya .. 14 ..
या दोहनेऽवहनने मथनोपलेप प्रेङ्खेङ्खनार्भरुदितो-क्षणमार्जनादौ । गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यो धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः ॥ १५ ॥
yā dohane'vahanane mathanopalepa preṅkheṅkhanārbharudito-kṣaṇamārjanādau . gāyanti cainamanuraktadhiyo'śrukaṇṭhyo dhanyā vrajastriya urukramacittayānāḥ .. 15 ..
प्रातर्व्रजाद् व्रजत आविशतश्च सायं गोभिः समं क्वणयतोऽस्य निशम्य वेणुम् । निर्गम्य तूर्णमबलाः पथि भूरिपुण्याः पश्यन्ति सस्मितमुखं सदयावलोकम् ॥ १६ ॥
prātarvrajād vrajata āviśataśca sāyaṃ gobhiḥ samaṃ kvaṇayato'sya niśamya veṇum . nirgamya tūrṇamabalāḥ pathi bhūripuṇyāḥ paśyanti sasmitamukhaṃ sadayāvalokam .. 16 ..
( अनुष्टुप् )
एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः । शत्रुं हन्तुं मनश्चक्रे भगवान् भरतर्षभ ॥ १७ ॥
evaṃ prabhāṣamāṇāsu strīṣu yogeśvaro hariḥ . śatruṃ hantuṃ manaścakre bhagavān bharatarṣabha .. 17 ..
सभयाः स्त्रीगिरः श्रुत्वा पुत्रस्नेहशुचाऽऽतुरौ । पितरौ अन्वतप्येतां पुत्रयोरबुधौ बलम् ॥ १८ ॥
sabhayāḥ strīgiraḥ śrutvā putrasnehaśucā''turau . pitarau anvatapyetāṃ putrayorabudhau balam .. 18 ..
तैस्तैर्नियुद्धविधिभिः विविधैरच्युतेतरौ । युयुधाते यथान्योन्यं तथैव बलमुष्टिकौ ॥ १९ ॥
taistairniyuddhavidhibhiḥ vividhairacyutetarau . yuyudhāte yathānyonyaṃ tathaiva balamuṣṭikau .. 19 ..
भगवद्गात्रनिष्पातैः वज्रनीष्पेषनिष्ठुरैः । चाणूरो भज्यमानाङ्गो मुहुर्ग्लानिमवाप ह ॥ २० ॥
bhagavadgātraniṣpātaiḥ vajranīṣpeṣaniṣṭhuraiḥ . cāṇūro bhajyamānāṅgo muhurglānimavāpa ha .. 20 ..
स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ । भगवन्तं वासुदेवं क्रुद्धो वक्षस्यबाधत ॥ २१ ॥
sa śyenavega utpatya muṣṭīkṛtya karāvubhau . bhagavantaṃ vāsudevaṃ kruddho vakṣasyabādhata .. 21 ..
नाचलत् तत्प्रहारेण मालाहत इव द्विपः । बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन् हरिः ॥ २२ ॥
nācalat tatprahāreṇa mālāhata iva dvipaḥ . bāhvornigṛhya cāṇūraṃ bahuśo bhrāmayan hariḥ .. 22 ..
भूपृष्ठे पोथयामास तरसा क्षीण जीवितम् । विस्रस्ताकल्पकेशस्रग् इन्द्रध्वज इवापतत् ॥ २३ ॥
bhūpṛṣṭhe pothayāmāsa tarasā kṣīṇa jīvitam . visrastākalpakeśasrag indradhvaja ivāpatat .. 23 ..
तथैव मुष्टिकः पूर्वं स्वमुष्ट्याभिहतेन वै । बलभद्रेण बलिना तलेनाभिहतो भृशम् ॥ २४ ॥
tathaiva muṣṭikaḥ pūrvaṃ svamuṣṭyābhihatena vai . balabhadreṇa balinā talenābhihato bhṛśam .. 24 ..
प्रवेपितः स रुधिरं उद्वमन् मुखतोऽर्दितः । व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्घ्रिपः ॥ २५ ॥
pravepitaḥ sa rudhiraṃ udvaman mukhato'rditaḥ . vyasuḥ papātorvyupasthe vātāhata ivāṅghripaḥ .. 25 ..
ततः कूटमनुप्राप्तं रामः प्रहरतां वरः । अवधीत् लीलया राजन् सावज्ञं वाममुष्टिना ॥ २६ ॥
tataḥ kūṭamanuprāptaṃ rāmaḥ praharatāṃ varaḥ . avadhīt līlayā rājan sāvajñaṃ vāmamuṣṭinā .. 26 ..
तर्ह्येव हि शलः कृष्ण प्रपदाहतशीर्षकः । द्विधा विदीर्णस्तोशलक उभावपि निपेततुः ॥ २७ ॥
tarhyeva hi śalaḥ kṛṣṇa prapadāhataśīrṣakaḥ . dvidhā vidīrṇastośalaka ubhāvapi nipetatuḥ .. 27 ..
चाणूरे मुष्टिके कूटे शले तोशलके हते । शेषाः प्रदुद्रुवुर्मल्लाः सर्वे प्राणपरीप्सवः ॥ २८ ॥
cāṇūre muṣṭike kūṭe śale tośalake hate . śeṣāḥ pradudruvurmallāḥ sarve prāṇaparīpsavaḥ .. 28 ..
गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः । वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ ॥ २९ ॥
gopān vayasyān ākṛṣya taiḥ saṃsṛjya vijahratuḥ . vādyamāneṣu tūryeṣu valgantau rutanūpurau .. 29 ..
जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः । ऋते कंसं विप्रमुख्याः साधवः साधु साध्विति ॥ ३० ॥
janāḥ prajahṛṣuḥ sarve karmaṇā rāmakṛṣṇayoḥ . ṛte kaṃsaṃ vipramukhyāḥ sādhavaḥ sādhu sādhviti .. 30 ..
हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट् । न्यवारयत् स्वतूर्याणि वाक्यं चेदमुवाच ह ॥ ३१ ॥
hateṣu mallavaryeṣu vidruteṣu ca bhojarāṭ . nyavārayat svatūryāṇi vākyaṃ cedamuvāca ha .. 31 ..
निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् । धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ॥ ३२ ॥
niḥsārayata durvṛttau vasudevātmajau purāt . dhanaṃ harata gopānāṃ nandaṃ badhnīta durmatim .. 32 ..
वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तमः । उग्रसेनः पिता चापि सानुगः परपक्षगः ॥ ३३ ॥
vasudevastu durmedhā hanyatāmāśvasattamaḥ . ugrasenaḥ pitā cāpi sānugaḥ parapakṣagaḥ .. 33 ..
एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः । लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्गमारुहत् ॥ ३४ ॥
evaṃ vikatthamāne vai kaṃse prakupito'vyayaḥ . laghimnotpatya tarasā mañcamuttuṅgamāruhat .. 34 ..
तं आविशन्तमालोक्य मृत्युमात्मन आसनात् । मनस्वी सहसोत्थाय जगृहे सोऽसिचर्मणी ॥ ३५ ॥
taṃ āviśantamālokya mṛtyumātmana āsanāt . manasvī sahasotthāya jagṛhe so'sicarmaṇī .. 35 ..
( मिश्र )
तं खड्गपाणिं विचरन्तमाशु श्येनं यथा दक्षिणसव्यमम्बरे । समग्रहीद् दुर्विषहोग्रतेजा यथोरगं तार्क्ष्यसुतः प्रसह्य ॥ ३६ ॥
taṃ khaḍgapāṇiṃ vicarantamāśu śyenaṃ yathā dakṣiṇasavyamambare . samagrahīd durviṣahogratejā yathoragaṃ tārkṣyasutaḥ prasahya .. 36 ..
प्रगृह्य केशेषु चलत्किरीतं निपात्य रङ्गोपरि तुङ्गमञ्चात् । तस्योपरिष्टात् स्वत्स्वयमब्जनाभः पपात विश्वाश्रय आत्मतन्त्रः ॥ ३७ ॥
pragṛhya keśeṣu calatkirītaṃ nipātya raṅgopari tuṅgamañcāt . tasyopariṣṭāt svatsvayamabjanābhaḥ papāta viśvāśraya ātmatantraḥ .. 37 ..
तं सम्परेतं विचकर्ष भूमौ हरिर्यथेभं जगतो विपश्यतः । हा हेति शब्दः सुमहान् तदाभूद् उदीरितः सर्वजनैर्नरेन्द्र ॥ ३८ ॥
taṃ samparetaṃ vicakarṣa bhūmau hariryathebhaṃ jagato vipaśyataḥ . hā heti śabdaḥ sumahān tadābhūd udīritaḥ sarvajanairnarendra .. 38 ..
स नित्यदोद्विग्नधिया तमीश्वरं पिबन् वदन् वा विचरन् स्वपन्श्वसन् । ददर्श चक्रायुधमग्रतो यतः तदेव रूपं दुरवापमाप ॥ ३९ ॥
sa nityadodvignadhiyā tamīśvaraṃ piban vadan vā vicaran svapanśvasan . dadarśa cakrāyudhamagrato yataḥ tadeva rūpaṃ duravāpamāpa .. 39 ..
( अनुष्टुप् )
तस्यानुजा भ्रातरोऽष्टौ कंकन्यग्रोधकादयः । अभ्यधावन् अतिक्रुद्धा भ्रातुर्निर्वेशकारिणः ॥ ४० ॥
tasyānujā bhrātaro'ṣṭau kaṃkanyagrodhakādayaḥ . abhyadhāvan atikruddhā bhrāturnirveśakāriṇaḥ .. 40 ..
तथातिरभसांस्तांस्तु संयत्तात् रोहिणीसुतः । अहन् परिघमुद्यम्य पशूनिव मृगाधिपः ॥ ४१ ॥
tathātirabhasāṃstāṃstu saṃyattāt rohiṇīsutaḥ . ahan parighamudyamya paśūniva mṛgādhipaḥ .. 41 ..
नेदुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः । पुष्पैः किरन्तस्तं प्रीताः शशंसुर्ननृतुः स्त्रियः ॥ ४२ ॥
nedurdundubhayo vyomni brahmeśādyā vibhūtayaḥ . puṣpaiḥ kirantastaṃ prītāḥ śaśaṃsurnanṛtuḥ striyaḥ .. 42 ..
तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः । तत्राभीयुर्विनिघ्नन्त्यः शीर्षाण्यश्रुविलोचनाः ॥ ४३ ॥
teṣāṃ striyo mahārāja suhṛnmaraṇaduḥkhitāḥ . tatrābhīyurvinighnantyaḥ śīrṣāṇyaśruvilocanāḥ .. 43 ..
शयानान् न्वीरशय्यायां पतीन् आलिङ्ग्य शोचतीः । विलेपुः सुस्वरं नार्यो विसृजन्त्यो मुहुः शुचः ॥ ४४ ॥
śayānān nvīraśayyāyāṃ patīn āliṅgya śocatīḥ . vilepuḥ susvaraṃ nāryo visṛjantyo muhuḥ śucaḥ .. 44 ..
हा नाथ प्रिय धर्मज्ञ करुणानाथवत्सल । त्वया हतेन निहता वयं ते सगृहप्रजाः ॥ ४५ ॥
hā nātha priya dharmajña karuṇānāthavatsala . tvayā hatena nihatā vayaṃ te sagṛhaprajāḥ .. 45 ..
त्वया विरहिता पत्या पुरीयं पुरुषर्षभ । न शोभते वयमिव निवृत्तोत्सवमङ्गला ॥ ४६ ॥
tvayā virahitā patyā purīyaṃ puruṣarṣabha . na śobhate vayamiva nivṛttotsavamaṅgalā .. 46 ..
अनागसां त्वं भूतानां कृतवान् द्रोहमुल्बणम् । तेनेमां भो दशां नीतो भूतध्रुक् को लभेत शम् ॥ ४७ ॥
anāgasāṃ tvaṃ bhūtānāṃ kṛtavān drohamulbaṇam . tenemāṃ bho daśāṃ nīto bhūtadhruk ko labheta śam .. 47 ..
सर्वेषामिह भूतानां एष हि प्रभवाप्ययः । गोप्ता च तदवध्यायी न क्वचित् सुखमेधते ॥ ४८ ॥
sarveṣāmiha bhūtānāṃ eṣa hi prabhavāpyayaḥ . goptā ca tadavadhyāyī na kvacit sukhamedhate .. 48 ..
श्रीशुक उवाच -
राजयोषित आश्वास्य भगवान् लोकभावनः । यामाहुर्लौकिकीं संस्थां हतानां समकारयत् ॥ ४९ ॥
rājayoṣita āśvāsya bhagavān lokabhāvanaḥ . yāmāhurlaukikīṃ saṃsthāṃ hatānāṃ samakārayat .. 49 ..
मातरं पितरं चैव मोचयित्वाथ बन्धनात् । कृष्णरामौ ववन्दाते शिरसा स्पृश्य पादयोः ॥ ५० ॥
mātaraṃ pitaraṃ caiva mocayitvātha bandhanāt . kṛṣṇarāmau vavandāte śirasā spṛśya pādayoḥ .. 50 ..
देवकी वसुदेवश्च विज्ञाय जगदीश्वरौ । कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ ५१ ॥
devakī vasudevaśca vijñāya jagadīśvarau . kṛtasaṃvandanau putrau sasvajāte na śaṅkitau .. 51 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कंसवधो नाम चतुर्चत्वारिंशोऽध्यायः ॥ ४४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe kaṃsavadho nāma caturcatvāriṃśo'dhyāyaḥ .. 44 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In