Bhagavata Purana

Adhyaya - 45

Restoration of Preceptor Sandipanu's Son

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच।
पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः। मा भूदिति निजां मायां ततान जनमोहिनीम् १।
pitarāvupalabdhārthau viditvā puruṣottamaḥ| mā bhūditi nijāṃ māyāṃ tatāna janamohinīm 1|

Adhyaya:    45

Shloka :    1

उवाच पितरावेत्य साग्रजः सात्वर्षभः। प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् २।
uvāca pitarāvetya sāgrajaḥ sātvarṣabhaḥ| praśrayāvanataḥ prīṇannamba tāteti sādaram 2|

Adhyaya:    45

Shloka :    2

नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि। बाल्यपौगण्डकैशोराः पुत्राभ्यामभवन्क्वचित् ३।
nāsmatto yuvayostāta nityotkaṇṭhitayorapi| bālyapaugaṇḍakaiśorāḥ putrābhyāmabhavankvacit 3|

Adhyaya:    45

Shloka :    3

न लब्धो दैवहतयोर्वासो नौ भवदन्तिके। यां बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् ४।
na labdho daivahatayorvāso nau bhavadantike| yāṃ bālāḥ pitṛgehasthā vindante lālitā mudam 4|

Adhyaya:    45

Shloka :    4

सर्वार्थसम्भवो देहो जनितः पोषितो यतः। न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा ५।
sarvārthasambhavo deho janitaḥ poṣito yataḥ| na tayoryāti nirveśaṃ pitrormartyaḥ śatāyuṣā 5|

Adhyaya:    45

Shloka :    5

यस्तयोरात्मजः कल्प आत्मना च धनेन च। वृत्तिं न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि ६।
yastayorātmajaḥ kalpa ātmanā ca dhanena ca| vṛttiṃ na dadyāttaṃ pretya svamāṃsaṃ khādayanti hi 6|

Adhyaya:    45

Shloka :    6

मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम्। गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन्मृतः ७।
mātaraṃ pitaraṃ vṛddhaṃ bhāryāṃ sādhvīṃ sutaṃ śiśum| guruṃ vipraṃ prapannaṃ ca kalpo'bibhracchvasanmṛtaḥ 7|

Adhyaya:    45

Shloka :    7

तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः। मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः ८।
tannāvakalpayoḥ kaṃsānnityamudvignacetasoḥ| moghamete vyatikrāntā divasā vāmanarcatoḥ 8|

Adhyaya:    45

Shloka :    8

तत्क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः। अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदा भृशम् ९।
tatkṣantumarhathastāta mātarnau paratantrayoḥ| akurvatorvāṃ śuśrūṣāṃ kliṣṭayordurhṛdā bhṛśam 9|

Adhyaya:    45

Shloka :    9

श्रीशुक उवाच।
इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा। मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम् १०।
iti māyāmanuṣyasya harerviśvātmano girā| mohitāvaṅkamāropya pariṣvajyāpaturmudam 10|

Adhyaya:    45

Shloka :    10

सिञ्चन्तावश्रुधाराभिः स्नेहपाशेन चावृतौ। न किञ्चिदूचतू राजन्बाष्पकण्ठौ विमोहितौ ११।
siñcantāvaśrudhārābhiḥ snehapāśena cāvṛtau| na kiñcidūcatū rājanbāṣpakaṇṭhau vimohitau 11|

Adhyaya:    45

Shloka :    11

एवमाश्वास्य पितरौ भगवान्देवकीसुतः। मातामहं तूग्रसेनं यदूनामकरोन्नृपम् १२।
evamāśvāsya pitarau bhagavāndevakīsutaḥ| mātāmahaṃ tūgrasenaṃ yadūnāmakaronnṛpam 12|

Adhyaya:    45

Shloka :    12

आह चास्मान्महाराज प्रजाश्चाज्ञप्तुमर्हसि। ययातिशापाद्यदुभिर्नासितव्यं नृपासने १३।
āha cāsmānmahārāja prajāścājñaptumarhasi| yayātiśāpādyadubhirnāsitavyaṃ nṛpāsane 13|

Adhyaya:    45

Shloka :    13

मयि भृत्य उपासीने भवतो विबुधादयः। बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः १४।
mayi bhṛtya upāsīne bhavato vibudhādayaḥ| baliṃ harantyavanatāḥ kimutānye narādhipāḥ 14|

Adhyaya:    45

Shloka :    14

सर्वान्स्वान्ज्ञातिसम्बन्धान्दिग्भ्यः कंसभयाकुलान्। यदुवृष्ण्यन्धकमधु दाशार्हकुकुरादिकान् १५।
sarvānsvānjñātisambandhāndigbhyaḥ kaṃsabhayākulān| yaduvṛṣṇyandhakamadhu dāśārhakukurādikān 15|

Adhyaya:    45

Shloka :    15

सभाजितान्समाश्वास्य विदेशावासकर्शितान्। न्यवासयत्स्वगेहेषु वित्तैः सन्तर्प्य विश्वकृत् १६।
sabhājitānsamāśvāsya videśāvāsakarśitān| nyavāsayatsvageheṣu vittaiḥ santarpya viśvakṛt 16|

Adhyaya:    45

Shloka :    16

कृष्णसङ्कर्षणभुजैर्गुप्ता लब्धमनोरथाः। गृहेषु रेमिरे सिद्धाः कृष्णरामगतज्वराः १७।
kṛṣṇasaṅkarṣaṇabhujairguptā labdhamanorathāḥ| gṛheṣu remire siddhāḥ kṛṣṇarāmagatajvarāḥ 17|

Adhyaya:    45

Shloka :    17

वीक्षन्तोऽहरहः प्रीता मुकुन्दवदनाम्बुजम्। नित्यं प्रमुदितं श्रीमत्सदयस्मितवीक्षणम् १८।
vīkṣanto'harahaḥ prītā mukundavadanāmbujam| nityaṃ pramuditaṃ śrīmatsadayasmitavīkṣaṇam 18|

Adhyaya:    45

Shloka :    18

तत्र प्रवयसोऽप्यासन्युवानोऽतिबलौजसः। पिबन्तोऽक्षैर्मुकुन्दस्य मुखाम्बुजसुधां मुहुः १९।
tatra pravayaso'pyāsanyuvāno'tibalaujasaḥ| pibanto'kṣairmukundasya mukhāmbujasudhāṃ muhuḥ 19|

Adhyaya:    45

Shloka :    19

अथ नन्दं समसाद्य भगवान्देवकीसुतः। सङ्कर्षणश्च राजेन्द्र परिष्वज्येदमूचतुः २०।
atha nandaṃ samasādya bhagavāndevakīsutaḥ| saṅkarṣaṇaśca rājendra pariṣvajyedamūcatuḥ 20|

Adhyaya:    45

Shloka :    20

पितर्युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम्। पित्रोरभ्यधिका प्रीतिरात्मजेष्वात्मनोऽपि हि २१।
pitaryuvābhyāṃ snigdhābhyāṃ poṣitau lālitau bhṛśam| pitrorabhyadhikā prītirātmajeṣvātmano'pi hi 21|

Adhyaya:    45

Shloka :    21

स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत्। शिशून्बन्धुभिरुत्सृष्टानकल्पैः पोषरक्षणे २२।
sa pitā sā ca jananī yau puṣṇītāṃ svaputravat| śiśūnbandhubhirutsṛṣṭānakalpaiḥ poṣarakṣaṇe 22|

Adhyaya:    45

Shloka :    22

यात यूयं व्रजं तात वयं च स्नेहदुःखितान्। ज्ञातीन्वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् २३।
yāta yūyaṃ vrajaṃ tāta vayaṃ ca snehaduḥkhitān| jñātīnvo draṣṭumeṣyāmo vidhāya suhṛdāṃ sukham 23|

Adhyaya:    45

Shloka :    23

एवं सान्त्वय्य भगवान्नन्दं सव्रजमच्युतः। वासोऽलङ्कारकुप्याद्यैरर्हयामास सादरम् २४।
evaṃ sāntvayya bhagavānnandaṃ savrajamacyutaḥ| vāso'laṅkārakupyādyairarhayāmāsa sādaram 24|

Adhyaya:    45

Shloka :    24

इत्युक्तस्तौ परिष्वज्य नन्दः प्रणयविह्वलः। पूरयन्नश्रुभिर्नेत्रे सह गोपैर्व्रजं ययौ २५।
ityuktastau pariṣvajya nandaḥ praṇayavihvalaḥ| pūrayannaśrubhirnetre saha gopairvrajaṃ yayau 25|

Adhyaya:    45

Shloka :    25

अथ शूरसुतो राजन्पुत्रयोः समकारयत्। पुरोधसा ब्राह्मणैश्च यथावद्द्विजसंस्कृतिम् २६।
atha śūrasuto rājanputrayoḥ samakārayat| purodhasā brāhmaṇaiśca yathāvaddvijasaṃskṛtim 26|

Adhyaya:    45

Shloka :    26

तेभ्योऽदाद्दक्षिणा गावो रुक्ममालाः स्वलङ्कृताः। स्वलङ्कृतेभ्यः सम्पूज्य सवत्साः क्षौममालिनीः २७।
tebhyo'dāddakṣiṇā gāvo rukmamālāḥ svalaṅkṛtāḥ| svalaṅkṛtebhyaḥ sampūjya savatsāḥ kṣaumamālinīḥ 27|

Adhyaya:    45

Shloka :    27

याः कृष्णरामजन्मर्क्षे मनोदत्ता महामतिः। ताश्चाददादनुस्मृत्य कंसेनाधर्मतो हृताः २८।
yāḥ kṛṣṇarāmajanmarkṣe manodattā mahāmatiḥ| tāścādadādanusmṛtya kaṃsenādharmato hṛtāḥ 28|

Adhyaya:    45

Shloka :    28

ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ। गर्गाद्यदुकुलाचार्याद्गायत्रं व्रतमास्थितौ २९।
tataśca labdhasaṃskārau dvijatvaṃ prāpya suvratau| gargādyadukulācāryādgāyatraṃ vratamāsthitau 29|

Adhyaya:    45

Shloka :    29

प्रभवौ सर्वविद्यानां सर्वज्ञौ जगदीश्वरौ। नान्यसिद्धामलं ज्ञानं गूहमानौ नरेहितैः ३०।
prabhavau sarvavidyānāṃ sarvajñau jagadīśvarau| nānyasiddhāmalaṃ jñānaṃ gūhamānau narehitaiḥ 30|

Adhyaya:    45

Shloka :    30

अथो गुरुकुले वासमिच्छन्तावुपजग्मतुः। काश्यं सान्दीपनिं नाम ह्यवन्तिपुरवासिनम् ३१।
atho gurukule vāsamicchantāvupajagmatuḥ| kāśyaṃ sāndīpaniṃ nāma hyavantipuravāsinam 31|

Adhyaya:    45

Shloka :    31

यथोपसाद्य तौ दान्तौ गुरौ वृत्तिमनिन्दिताम्। ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवादृतौ ३२।
yathopasādya tau dāntau gurau vṛttimaninditām| grāhayantāvupetau sma bhaktyā devamivādṛtau 32|

Adhyaya:    45

Shloka :    32

तयोर्द्विजवरस्तुष्टः शुद्धभावानुवृत्तिभिः। प्रोवाच वेदानखिलान् साङ्गोपनिषदो गुरुः ३३।
tayordvijavarastuṣṭaḥ śuddhabhāvānuvṛttibhiḥ| provāca vedānakhilān sāṅgopaniṣado guruḥ 33|

Adhyaya:    45

Shloka :    33

सरहस्यं धनुर्वेदं धर्मान्न्यायपथांस्तथा। तथा चान्वीक्षिकीं विद्यां राजनीतिं च षड्विधाम् ३४।
sarahasyaṃ dhanurvedaṃ dharmānnyāyapathāṃstathā| tathā cānvīkṣikīṃ vidyāṃ rājanītiṃ ca ṣaḍvidhām 34|

Adhyaya:    45

Shloka :    34

सर्वं नरवरश्रेष्ठौ सर्वविद्याप्रवर्तकौ। सकृन्निगदमात्रेण तौ सञ्जगृहतुर्नृप ३५।
sarvaṃ naravaraśreṣṭhau sarvavidyāpravartakau| sakṛnnigadamātreṇa tau sañjagṛhaturnṛpa 35|

Adhyaya:    45

Shloka :    35

अहोरात्रैश्चतुःषष्ट्या संयत्तौ तावतीः कलाः*। गुरुदक्षिणयाचार्यं छन्दयामासतुर्नृप ३६।
ahorātraiścatuḥṣaṣṭyā saṃyattau tāvatīḥ kalāḥ*| gurudakṣiṇayācāryaṃ chandayāmāsaturnṛpa 36|

Adhyaya:    45

Shloka :    36

द्विजस्तयोस्तं महिमानमद्भुतं संलक्ष्य राजन्नतिमानुषीं मतिम्। सम्मन्त्र्य पत्न्या स महार्णवे मृतं बालं प्रभासे वरयां बभूव ह ३७।
dvijastayostaṃ mahimānamadbhutaṃ saṃlakṣya rājannatimānuṣīṃ matim| sammantrya patnyā sa mahārṇave mṛtaṃ bālaṃ prabhāse varayāṃ babhūva ha 37|

Adhyaya:    45

Shloka :    37

तथेत्यथारुह्य महारथौ रथं प्रभासमासाद्य दुरन्तविक्रमौ। वेलामुपव्रज्य निषीदतुः क्षणं सिन्धुर्विदित्वार्हणमाहरत्तयोः ३८।
tathetyathāruhya mahārathau rathaṃ prabhāsamāsādya durantavikramau| velāmupavrajya niṣīdatuḥ kṣaṇaṃ sindhurviditvārhaṇamāharattayoḥ 38|

Adhyaya:    45

Shloka :    38

तमाह भगवानाशु गुरुपुत्रः प्रदीयताम्। योऽसाविह त्वया ग्रस्तो बालको महतोर्मिणा ३९।
tamāha bhagavānāśu guruputraḥ pradīyatām| yo'sāviha tvayā grasto bālako mahatormiṇā 39|

Adhyaya:    45

Shloka :    39

श्रीसमुद्र उवाच।
न चाहार्षमहं देव दैत्यः पञ्चजनो महान्। अन्तर्जलचरः कृष्ण शङ्खरूपधरोऽसुरः ४०।
na cāhārṣamahaṃ deva daityaḥ pañcajano mahān| antarjalacaraḥ kṛṣṇa śaṅkharūpadharo'suraḥ 40|

Adhyaya:    45

Shloka :    40

आस्ते तेनाहृतो नूनं तच्छ्रुत्वा सत्वरं प्रभुः। जलमाविश्य तं हत्वा नापश्यदुदरेऽर्भकम् ४१।
āste tenāhṛto nūnaṃ tacchrutvā satvaraṃ prabhuḥ| jalamāviśya taṃ hatvā nāpaśyadudare'rbhakam 41|

Adhyaya:    45

Shloka :    41

तदङ्गप्रभवं शङ्खमादाय रथमागमत्। ततः संयमनीं नाम यमस्य दयितां पुरीम् ४२।
tadaṅgaprabhavaṃ śaṅkhamādāya rathamāgamat| tataḥ saṃyamanīṃ nāma yamasya dayitāṃ purīm 42|

Adhyaya:    45

Shloka :    42

गत्वा जनार्दनः शङ्खं प्रदध्मौ सहलायुधः। शङ्खनिर्ह्रादमाकर्ण्य प्रजासंयमनो यमः ४३।
gatvā janārdanaḥ śaṅkhaṃ pradadhmau sahalāyudhaḥ| śaṅkhanirhrādamākarṇya prajāsaṃyamano yamaḥ 43|

Adhyaya:    45

Shloka :    43

तयोः सपर्यां महतीं चक्रे भक्त्युपबृंहिताम्। उवाचावनतः कृष्णं सर्वभूताशयालयम् । लीलामनुष्ययोर्विष्णो युवयोः करवाम किम् ४४।
tayoḥ saparyāṃ mahatīṃ cakre bhaktyupabṛṃhitām| uvācāvanataḥ kṛṣṇaṃ sarvabhūtāśayālayam | līlāmanuṣyayorviṣṇo yuvayoḥ karavāma kim 44|

Adhyaya:    45

Shloka :    44

श्रीभगवानुवाच।
गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम्। आनयस्व महाराज मच्छासनपुरस्कृतः ४५।
guruputramihānītaṃ nijakarmanibandhanam| ānayasva mahārāja macchāsanapuraskṛtaḥ 45|

Adhyaya:    45

Shloka :    45

तथेति तेनोपानीतं गुरुपुत्रं यदूत्तमौ। दत्त्वा स्वगुरवे भूयो वृणीष्वेति तमूचतुः ४६।
tatheti tenopānītaṃ guruputraṃ yadūttamau| dattvā svagurave bhūyo vṛṇīṣveti tamūcatuḥ 46|

Adhyaya:    45

Shloka :    46

श्रीगुरुरुवाच।
सम्यक्सम्पादितो वत्स भवद्भ्यां गुरुनिष्क्रयः। को नु युष्मद्विधगुरोः कामानामवशिष्यते ४७।
samyaksampādito vatsa bhavadbhyāṃ guruniṣkrayaḥ| ko nu yuṣmadvidhaguroḥ kāmānāmavaśiṣyate 47|

Adhyaya:    45

Shloka :    47

गच्छतं स्वगृहं वीरौ कीर्तिर्वामस्तु पावनी। छन्दांस्ययातयामानि भवन्त्विह परत्र च ४८।
gacchataṃ svagṛhaṃ vīrau kīrtirvāmastu pāvanī| chandāṃsyayātayāmāni bhavantviha paratra ca 48|

Adhyaya:    45

Shloka :    48

गुरुणैवमनुज्ञातौ रथेनानिलरंहसा। आयातौ स्वपुरं तात पर्जन्यनिनदेन वै ४९।
guruṇaivamanujñātau rathenānilaraṃhasā| āyātau svapuraṃ tāta parjanyaninadena vai 49|

Adhyaya:    45

Shloka :    49

समनन्दन्प्रजाः सर्वा दृष्ट्वा रामजनार्दनौ। अपश्यन्त्यो बह्वहानि नष्टलब्धधना इव ५०।
samanandanprajāḥ sarvā dṛṣṭvā rāmajanārdanau| apaśyantyo bahvahāni naṣṭalabdhadhanā iva 50|

Adhyaya:    45

Shloka :    50

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गुरुपुत्रानयनं नाम पञ्चचत्वारिंशोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe guruputrānayanaṃ nāma pañcacatvāriṃśo'dhyāyaḥ|

Adhyaya:    45

Shloka :    51

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In