| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः। मा भूदिति निजां मायां ततान जनमोहिनीम् १।
pitarāvupalabdhārthau viditvā puruṣottamaḥ. mā bhūditi nijāṃ māyāṃ tatāna janamohinīm 1.
उवाच पितरावेत्य साग्रजः सात्वर्षभः। प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् २।
uvāca pitarāvetya sāgrajaḥ sātvarṣabhaḥ. praśrayāvanataḥ prīṇannamba tāteti sādaram 2.
नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि। बाल्यपौगण्डकैशोराः पुत्राभ्यामभवन्क्वचित् ३।
nāsmatto yuvayostāta nityotkaṇṭhitayorapi. bālyapaugaṇḍakaiśorāḥ putrābhyāmabhavankvacit 3.
न लब्धो दैवहतयोर्वासो नौ भवदन्तिके। यां बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् ४।
na labdho daivahatayorvāso nau bhavadantike. yāṃ bālāḥ pitṛgehasthā vindante lālitā mudam 4.
सर्वार्थसम्भवो देहो जनितः पोषितो यतः। न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा ५।
sarvārthasambhavo deho janitaḥ poṣito yataḥ. na tayoryāti nirveśaṃ pitrormartyaḥ śatāyuṣā 5.
यस्तयोरात्मजः कल्प आत्मना च धनेन च। वृत्तिं न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि ६।
yastayorātmajaḥ kalpa ātmanā ca dhanena ca. vṛttiṃ na dadyāttaṃ pretya svamāṃsaṃ khādayanti hi 6.
मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम्। गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन्मृतः ७।
mātaraṃ pitaraṃ vṛddhaṃ bhāryāṃ sādhvīṃ sutaṃ śiśum. guruṃ vipraṃ prapannaṃ ca kalpo'bibhracchvasanmṛtaḥ 7.
तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः। मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः ८।
tannāvakalpayoḥ kaṃsānnityamudvignacetasoḥ. moghamete vyatikrāntā divasā vāmanarcatoḥ 8.
तत्क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः। अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदा भृशम् ९।
tatkṣantumarhathastāta mātarnau paratantrayoḥ. akurvatorvāṃ śuśrūṣāṃ kliṣṭayordurhṛdā bhṛśam 9.
श्रीशुक उवाच।
इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा। मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम् १०।
iti māyāmanuṣyasya harerviśvātmano girā. mohitāvaṅkamāropya pariṣvajyāpaturmudam 10.
सिञ्चन्तावश्रुधाराभिः स्नेहपाशेन चावृतौ। न किञ्चिदूचतू राजन्बाष्पकण्ठौ विमोहितौ ११।
siñcantāvaśrudhārābhiḥ snehapāśena cāvṛtau. na kiñcidūcatū rājanbāṣpakaṇṭhau vimohitau 11.
एवमाश्वास्य पितरौ भगवान्देवकीसुतः। मातामहं तूग्रसेनं यदूनामकरोन्नृपम् १२।
evamāśvāsya pitarau bhagavāndevakīsutaḥ. mātāmahaṃ tūgrasenaṃ yadūnāmakaronnṛpam 12.
आह चास्मान्महाराज प्रजाश्चाज्ञप्तुमर्हसि। ययातिशापाद्यदुभिर्नासितव्यं नृपासने १३।
āha cāsmānmahārāja prajāścājñaptumarhasi. yayātiśāpādyadubhirnāsitavyaṃ nṛpāsane 13.
मयि भृत्य उपासीने भवतो विबुधादयः। बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः १४।
mayi bhṛtya upāsīne bhavato vibudhādayaḥ. baliṃ harantyavanatāḥ kimutānye narādhipāḥ 14.
सर्वान्स्वान्ज्ञातिसम्बन्धान्दिग्भ्यः कंसभयाकुलान्। यदुवृष्ण्यन्धकमधु दाशार्हकुकुरादिकान् १५।
sarvānsvānjñātisambandhāndigbhyaḥ kaṃsabhayākulān. yaduvṛṣṇyandhakamadhu dāśārhakukurādikān 15.
सभाजितान्समाश्वास्य विदेशावासकर्शितान्। न्यवासयत्स्वगेहेषु वित्तैः सन्तर्प्य विश्वकृत् १६।
sabhājitānsamāśvāsya videśāvāsakarśitān. nyavāsayatsvageheṣu vittaiḥ santarpya viśvakṛt 16.
कृष्णसङ्कर्षणभुजैर्गुप्ता लब्धमनोरथाः। गृहेषु रेमिरे सिद्धाः कृष्णरामगतज्वराः १७।
kṛṣṇasaṅkarṣaṇabhujairguptā labdhamanorathāḥ. gṛheṣu remire siddhāḥ kṛṣṇarāmagatajvarāḥ 17.
वीक्षन्तोऽहरहः प्रीता मुकुन्दवदनाम्बुजम्। नित्यं प्रमुदितं श्रीमत्सदयस्मितवीक्षणम् १८।
vīkṣanto'harahaḥ prītā mukundavadanāmbujam. nityaṃ pramuditaṃ śrīmatsadayasmitavīkṣaṇam 18.
तत्र प्रवयसोऽप्यासन्युवानोऽतिबलौजसः। पिबन्तोऽक्षैर्मुकुन्दस्य मुखाम्बुजसुधां मुहुः १९।
tatra pravayaso'pyāsanyuvāno'tibalaujasaḥ. pibanto'kṣairmukundasya mukhāmbujasudhāṃ muhuḥ 19.
अथ नन्दं समसाद्य भगवान्देवकीसुतः। सङ्कर्षणश्च राजेन्द्र परिष्वज्येदमूचतुः २०।
atha nandaṃ samasādya bhagavāndevakīsutaḥ. saṅkarṣaṇaśca rājendra pariṣvajyedamūcatuḥ 20.
पितर्युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम्। पित्रोरभ्यधिका प्रीतिरात्मजेष्वात्मनोऽपि हि २१।
pitaryuvābhyāṃ snigdhābhyāṃ poṣitau lālitau bhṛśam. pitrorabhyadhikā prītirātmajeṣvātmano'pi hi 21.
स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत्। शिशून्बन्धुभिरुत्सृष्टानकल्पैः पोषरक्षणे २२।
sa pitā sā ca jananī yau puṣṇītāṃ svaputravat. śiśūnbandhubhirutsṛṣṭānakalpaiḥ poṣarakṣaṇe 22.
यात यूयं व्रजं तात वयं च स्नेहदुःखितान्। ज्ञातीन्वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् २३।
yāta yūyaṃ vrajaṃ tāta vayaṃ ca snehaduḥkhitān. jñātīnvo draṣṭumeṣyāmo vidhāya suhṛdāṃ sukham 23.
एवं सान्त्वय्य भगवान्नन्दं सव्रजमच्युतः। वासोऽलङ्कारकुप्याद्यैरर्हयामास सादरम् २४।
evaṃ sāntvayya bhagavānnandaṃ savrajamacyutaḥ. vāso'laṅkārakupyādyairarhayāmāsa sādaram 24.
इत्युक्तस्तौ परिष्वज्य नन्दः प्रणयविह्वलः। पूरयन्नश्रुभिर्नेत्रे सह गोपैर्व्रजं ययौ २५।
ityuktastau pariṣvajya nandaḥ praṇayavihvalaḥ. pūrayannaśrubhirnetre saha gopairvrajaṃ yayau 25.
अथ शूरसुतो राजन्पुत्रयोः समकारयत्। पुरोधसा ब्राह्मणैश्च यथावद्द्विजसंस्कृतिम् २६।
atha śūrasuto rājanputrayoḥ samakārayat. purodhasā brāhmaṇaiśca yathāvaddvijasaṃskṛtim 26.
तेभ्योऽदाद्दक्षिणा गावो रुक्ममालाः स्वलङ्कृताः। स्वलङ्कृतेभ्यः सम्पूज्य सवत्साः क्षौममालिनीः २७।
tebhyo'dāddakṣiṇā gāvo rukmamālāḥ svalaṅkṛtāḥ. svalaṅkṛtebhyaḥ sampūjya savatsāḥ kṣaumamālinīḥ 27.
याः कृष्णरामजन्मर्क्षे मनोदत्ता महामतिः। ताश्चाददादनुस्मृत्य कंसेनाधर्मतो हृताः २८।
yāḥ kṛṣṇarāmajanmarkṣe manodattā mahāmatiḥ. tāścādadādanusmṛtya kaṃsenādharmato hṛtāḥ 28.
ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ। गर्गाद्यदुकुलाचार्याद्गायत्रं व्रतमास्थितौ २९।
tataśca labdhasaṃskārau dvijatvaṃ prāpya suvratau. gargādyadukulācāryādgāyatraṃ vratamāsthitau 29.
प्रभवौ सर्वविद्यानां सर्वज्ञौ जगदीश्वरौ। नान्यसिद्धामलं ज्ञानं गूहमानौ नरेहितैः ३०।
prabhavau sarvavidyānāṃ sarvajñau jagadīśvarau. nānyasiddhāmalaṃ jñānaṃ gūhamānau narehitaiḥ 30.
अथो गुरुकुले वासमिच्छन्तावुपजग्मतुः। काश्यं सान्दीपनिं नाम ह्यवन्तिपुरवासिनम् ३१।
atho gurukule vāsamicchantāvupajagmatuḥ. kāśyaṃ sāndīpaniṃ nāma hyavantipuravāsinam 31.
यथोपसाद्य तौ दान्तौ गुरौ वृत्तिमनिन्दिताम्। ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवादृतौ ३२।
yathopasādya tau dāntau gurau vṛttimaninditām. grāhayantāvupetau sma bhaktyā devamivādṛtau 32.
तयोर्द्विजवरस्तुष्टः शुद्धभावानुवृत्तिभिः। प्रोवाच वेदानखिलान् साङ्गोपनिषदो गुरुः ३३।
tayordvijavarastuṣṭaḥ śuddhabhāvānuvṛttibhiḥ. provāca vedānakhilān sāṅgopaniṣado guruḥ 33.
सरहस्यं धनुर्वेदं धर्मान्न्यायपथांस्तथा। तथा चान्वीक्षिकीं विद्यां राजनीतिं च षड्विधाम् ३४।
sarahasyaṃ dhanurvedaṃ dharmānnyāyapathāṃstathā. tathā cānvīkṣikīṃ vidyāṃ rājanītiṃ ca ṣaḍvidhām 34.
सर्वं नरवरश्रेष्ठौ सर्वविद्याप्रवर्तकौ। सकृन्निगदमात्रेण तौ सञ्जगृहतुर्नृप ३५।
sarvaṃ naravaraśreṣṭhau sarvavidyāpravartakau. sakṛnnigadamātreṇa tau sañjagṛhaturnṛpa 35.
अहोरात्रैश्चतुःषष्ट्या संयत्तौ तावतीः कलाः*। गुरुदक्षिणयाचार्यं छन्दयामासतुर्नृप ३६।
ahorātraiścatuḥṣaṣṭyā saṃyattau tāvatīḥ kalāḥ*. gurudakṣiṇayācāryaṃ chandayāmāsaturnṛpa 36.
द्विजस्तयोस्तं महिमानमद्भुतं संलक्ष्य राजन्नतिमानुषीं मतिम्। सम्मन्त्र्य पत्न्या स महार्णवे मृतं बालं प्रभासे वरयां बभूव ह ३७।
dvijastayostaṃ mahimānamadbhutaṃ saṃlakṣya rājannatimānuṣīṃ matim. sammantrya patnyā sa mahārṇave mṛtaṃ bālaṃ prabhāse varayāṃ babhūva ha 37.
तथेत्यथारुह्य महारथौ रथं प्रभासमासाद्य दुरन्तविक्रमौ। वेलामुपव्रज्य निषीदतुः क्षणं सिन्धुर्विदित्वार्हणमाहरत्तयोः ३८।
tathetyathāruhya mahārathau rathaṃ prabhāsamāsādya durantavikramau. velāmupavrajya niṣīdatuḥ kṣaṇaṃ sindhurviditvārhaṇamāharattayoḥ 38.
तमाह भगवानाशु गुरुपुत्रः प्रदीयताम्। योऽसाविह त्वया ग्रस्तो बालको महतोर्मिणा ३९।
tamāha bhagavānāśu guruputraḥ pradīyatām. yo'sāviha tvayā grasto bālako mahatormiṇā 39.
श्रीसमुद्र उवाच।
न चाहार्षमहं देव दैत्यः पञ्चजनो महान्। अन्तर्जलचरः कृष्ण शङ्खरूपधरोऽसुरः ४०।
na cāhārṣamahaṃ deva daityaḥ pañcajano mahān. antarjalacaraḥ kṛṣṇa śaṅkharūpadharo'suraḥ 40.
आस्ते तेनाहृतो नूनं तच्छ्रुत्वा सत्वरं प्रभुः। जलमाविश्य तं हत्वा नापश्यदुदरेऽर्भकम् ४१।
āste tenāhṛto nūnaṃ tacchrutvā satvaraṃ prabhuḥ. jalamāviśya taṃ hatvā nāpaśyadudare'rbhakam 41.
तदङ्गप्रभवं शङ्खमादाय रथमागमत्। ततः संयमनीं नाम यमस्य दयितां पुरीम् ४२।
tadaṅgaprabhavaṃ śaṅkhamādāya rathamāgamat. tataḥ saṃyamanīṃ nāma yamasya dayitāṃ purīm 42.
गत्वा जनार्दनः शङ्खं प्रदध्मौ सहलायुधः। शङ्खनिर्ह्रादमाकर्ण्य प्रजासंयमनो यमः ४३।
gatvā janārdanaḥ śaṅkhaṃ pradadhmau sahalāyudhaḥ. śaṅkhanirhrādamākarṇya prajāsaṃyamano yamaḥ 43.
तयोः सपर्यां महतीं चक्रे भक्त्युपबृंहिताम्। उवाचावनतः कृष्णं सर्वभूताशयालयम् । लीलामनुष्ययोर्विष्णो युवयोः करवाम किम् ४४।
tayoḥ saparyāṃ mahatīṃ cakre bhaktyupabṛṃhitām. uvācāvanataḥ kṛṣṇaṃ sarvabhūtāśayālayam . līlāmanuṣyayorviṣṇo yuvayoḥ karavāma kim 44.
श्रीभगवानुवाच।
गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम्। आनयस्व महाराज मच्छासनपुरस्कृतः ४५।
guruputramihānītaṃ nijakarmanibandhanam. ānayasva mahārāja macchāsanapuraskṛtaḥ 45.
तथेति तेनोपानीतं गुरुपुत्रं यदूत्तमौ। दत्त्वा स्वगुरवे भूयो वृणीष्वेति तमूचतुः ४६।
tatheti tenopānītaṃ guruputraṃ yadūttamau. dattvā svagurave bhūyo vṛṇīṣveti tamūcatuḥ 46.
श्रीगुरुरुवाच।
सम्यक्सम्पादितो वत्स भवद्भ्यां गुरुनिष्क्रयः। को नु युष्मद्विधगुरोः कामानामवशिष्यते ४७।
samyaksampādito vatsa bhavadbhyāṃ guruniṣkrayaḥ. ko nu yuṣmadvidhaguroḥ kāmānāmavaśiṣyate 47.
गच्छतं स्वगृहं वीरौ कीर्तिर्वामस्तु पावनी। छन्दांस्ययातयामानि भवन्त्विह परत्र च ४८।
gacchataṃ svagṛhaṃ vīrau kīrtirvāmastu pāvanī. chandāṃsyayātayāmāni bhavantviha paratra ca 48.
गुरुणैवमनुज्ञातौ रथेनानिलरंहसा। आयातौ स्वपुरं तात पर्जन्यनिनदेन वै ४९।
guruṇaivamanujñātau rathenānilaraṃhasā. āyātau svapuraṃ tāta parjanyaninadena vai 49.
समनन्दन्प्रजाः सर्वा दृष्ट्वा रामजनार्दनौ। अपश्यन्त्यो बह्वहानि नष्टलब्धधना इव ५०।
samanandanprajāḥ sarvā dṛṣṭvā rāmajanārdanau. apaśyantyo bahvahāni naṣṭalabdhadhanā iva 50.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गुरुपुत्रानयनं नाम पञ्चचत्वारिंशोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe guruputrānayanaṃ nāma pañcacatvāriṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In