sakṛt adhara-sudhām svām mohinīm pāyayitvā. sumanasaḥ iva sadyas tatyaje asmān bhavādṛś. paricarati katham tat pāda-padmam nu padmā. hi api bata hṛta-cetāḥ hi uttamaḥśloka-jalpaiḥ.
दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः। कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः। चरणरज उपास्ते यस्य भूतिर्वयं का। अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः १५।
PADACHEDA
दिवि भुवि च रसायाम् काः स्त्रियः तद्-दुरापाः। कपट-रुचिर-हास-भ्रू-विजृम्भस्य याः स्युः। चरणरजः उपास्ते यस्य भूतिः वयम् का। अपि च कृपण-पक्षे हि उत्तमश्लोक-शब्दः।
TRANSLITERATION
divi bhuvi ca rasāyām kāḥ striyaḥ tad-durāpāḥ. kapaṭa-rucira-hāsa-bhrū-vijṛmbhasya yāḥ syuḥ. caraṇarajaḥ upāste yasya bhūtiḥ vayam kā. api ca kṛpaṇa-pakṣe hi uttamaśloka-śabdaḥ.
अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते। स्मरति स पितृगेहान्सौम्य बन्धूंश्च गोपान्। क्वचिदपि स कथा नः किङ्करीणां गृणीते। भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु २१।
PADACHEDA
अपि बत मधुपुर्याम् आर्यपुत्रः अधुना आस्ते। स्मरति स पितृ-गेहान् सौम्य बन्धून् च गोपान्। क्वचिद् अपि स कथा नः किङ्करीणाम् गृणीते। भुजम् अगुरु-सुगन्धम् मूर्ध्नि अधास्यत् कदा नु।
TRANSLITERATION
api bata madhupuryām āryaputraḥ adhunā āste. smarati sa pitṛ-gehān saumya bandhūn ca gopān. kvacid api sa kathā naḥ kiṅkarīṇām gṛṇīte. bhujam aguru-sugandham mūrdhni adhāsyat kadā nu.
भवतीनां वियोगो मे न हि सर्वात्मना क्वचित्। यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही । तथाहं च मनःप्राण भूतेन्द्रियगुणाश्रयः २९।
PADACHEDA
भवतीनाम् वियोगः मे न हि सर्व-आत्मना क्वचिद्। यथा भूतानि भूतेषु खम् वायु-अग्निः जलम् मही । तथा अहम् च मनः-प्राण भूत-इन्द्रिय-गुण-आश्रयः।
TRANSLITERATION
bhavatīnām viyogaḥ me na hi sarva-ātmanā kvacid. yathā bhūtāni bhūteṣu kham vāyu-agniḥ jalam mahī . tathā aham ca manaḥ-prāṇa bhūta-indriya-guṇa-āśrayaḥ.