दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः। कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः। चरणरज उपास्ते यस्य भूतिर्वयं का। अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः १५।
divi bhuvi ca rasāyāṃ kāḥ striyastaddurāpāḥ. kapaṭarucirahāsabhrūvijṛmbhasya yāḥ syuḥ. caraṇaraja upāste yasya bhūtirvayaṃ kā. api ca kṛpaṇapakṣe hyuttamaślokaśabdaḥ 15.
अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते। स्मरति स पितृगेहान्सौम्य बन्धूंश्च गोपान्। क्वचिदपि स कथा नः किङ्करीणां गृणीते। भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु २१।
api bata madhupuryāmāryaputro'dhunāste. smarati sa pitṛgehānsaumya bandhūṃśca gopān. kvacidapi sa kathā naḥ kiṅkarīṇāṃ gṛṇīte. bhujamagurusugandhaṃ mūrdhnyadhāsyatkadā nu 21.