| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच
तं वीक्ष्य कृषानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनम्। पीताम्बरं पुष्करमालिनं लसन् मुखारविन्दं परिमृष्टकुण्डलम् ॥१
taṃ vīkṣya kṛṣānucaraṃ vrajastriyaḥ pralambabāhuṃ navakañjalocanam. pītāmbaraṃ puṣkaramālinaṃ lasan mukhāravindaṃ parimṛṣṭakuṇḍalam ..1
सुविस्मिताः कोऽयमपीव्यदर्शनः कुतश्च कस्याच्युतवेषभूषणः। इति स्म सर्वाः परिवव्रुरुत्सुकास् तमुत्तमःश्लोकपदाम्बुजाश्रयम् ॥२
suvismitāḥ ko'yamapīvyadarśanaḥ kutaśca kasyācyutaveṣabhūṣaṇaḥ. iti sma sarvāḥ parivavrurutsukās tamuttamaḥślokapadāmbujāśrayam ..2
तं प्रश्रयेणावनताः सुसत्कृतं सव्रीडहासेक्षणसूनृतादिभिः। रहस्यपृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरं रमापतेः ३।
taṃ praśrayeṇāvanatāḥ susatkṛtaṃ savrīḍahāsekṣaṇasūnṛtādibhiḥ. rahasyapṛcchannupaviṣṭamāsane vijñāya sandeśaharaṃ ramāpateḥ 3.
जानीमस्त्वां यदुपतेः पार्षदं समुपागतम्। भर्त्रेह प्रेषितः पित्रोर्भवान्प्रियचिकीर्षया ४।
jānīmastvāṃ yadupateḥ pārṣadaṃ samupāgatam. bhartreha preṣitaḥ pitrorbhavānpriyacikīrṣayā 4.
अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे। स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः ५।
anyathā govraje tasya smaraṇīyaṃ na cakṣmahe. snehānubandho bandhūnāṃ munerapi sudustyajaḥ 5.
अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम्। पुम्भिः स्त्रीषु कृता यद्वत्सुमनःस्विव षट्पदैः ६।
anyeṣvarthakṛtā maitrī yāvadarthaviḍambanam. pumbhiḥ strīṣu kṛtā yadvatsumanaḥsviva ṣaṭpadaiḥ 6.
निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः। अधीतविद्या आचार्यमृत्विजो दत्तदक्षिणम् ७।
niḥsvaṃ tyajanti gaṇikā akalpaṃ nṛpatiṃ prajāḥ. adhītavidyā ācāryamṛtvijo dattadakṣiṇam 7.
खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम्। दग्धं मृगास्तथारण्यं जारा भुक्त्वा रतां स्त्रियम् ८।
khagā vītaphalaṃ vṛkṣaṃ bhuktvā cātithayo gṛham. dagdhaṃ mṛgāstathāraṇyaṃ jārā bhuktvā ratāṃ striyam 8.
इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः। कृष्णदूते समायाते उद्धवे त्यक्तलौकिकाः ९।
iti gopyo hi govinde gatavākkāyamānasāḥ. kṛṣṇadūte samāyāte uddhave tyaktalaukikāḥ 9.
गायन्त्यः प्रीयकर्माणि रुदन्त्यश्च गतह्रियः। तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः १०।
gāyantyaḥ prīyakarmāṇi rudantyaśca gatahriyaḥ. tasya saṃsmṛtya saṃsmṛtya yāni kaiśorabālyayoḥ 10.
काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम्। प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ११।
kācinmadhukaraṃ dṛṣṭvā dhyāyantī kṛṣṇasaṅgamam. priyaprasthāpitaṃ dūtaṃ kalpayitvedamabravīt 11.
गोप्युवाच।
मधुप कितवबन्धो मा स्पृशङ्घ्रिं सपत्न्याः। कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः। वहतु मधुपतिस्तन्मानिनीनां प्रसादं। यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् १२।
madhupa kitavabandho mā spṛśaṅghriṃ sapatnyāḥ. kucavilulitamālākuṅkumaśmaśrubhirnaḥ. vahatu madhupatistanmāninīnāṃ prasādaṃ. yadusadasi viḍambyaṃ yasya dūtastvamīdṛk 12.
सकृदधरसुधां स्वां मोहिनीं पाययित्वा। सुमनस इव सद्यस्तत्यजेऽस्मान्भवादृक्। परिचरति कथं तत्पादपद्मं नु पद्मा। ह्यपि बत हृतचेता ह्युत्तमःश्लोकजल्पैः १३।
sakṛdadharasudhāṃ svāṃ mohinīṃ pāyayitvā. sumanasa iva sadyastatyaje'smānbhavādṛk. paricarati kathaṃ tatpādapadmaṃ nu padmā. hyapi bata hṛtacetā hyuttamaḥślokajalpaiḥ 13.
किमिह बहु षडङ्घ्रे गायसि त्वं यदूनाम्। अधिपतिमगृहाणामग्रतो नः पुराणम्। विजयसखसखीनां गीयतां तत्प्रसङ्गः। क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः १४।
kimiha bahu ṣaḍaṅghre gāyasi tvaṃ yadūnām. adhipatimagṛhāṇāmagrato naḥ purāṇam. vijayasakhasakhīnāṃ gīyatāṃ tatprasaṅgaḥ. kṣapitakucarujaste kalpayantīṣṭamiṣṭāḥ 14.
दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः। कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः। चरणरज उपास्ते यस्य भूतिर्वयं का। अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः १५।
divi bhuvi ca rasāyāṃ kāḥ striyastaddurāpāḥ. kapaṭarucirahāsabhrūvijṛmbhasya yāḥ syuḥ. caraṇaraja upāste yasya bhūtirvayaṃ kā. api ca kṛpaṇapakṣe hyuttamaślokaśabdaḥ 15.
विसृज शिरसि पादं वेद्म्यहं चाटुकारैर्। अनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात्। स्वकृत इह विसृष्टापत्यपत्यन्यलोका। व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् १६।
visṛja śirasi pādaṃ vedmyahaṃ cāṭukārair. anunayaviduṣaste'bhyetya dautyairmukundāt. svakṛta iha visṛṣṭāpatyapatyanyalokā. vyasṛjadakṛtacetāḥ kiṃ nu sandheyamasmin 16.
मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा। स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम्। बलिमपि बलिमत्त्वावेष्टयद्ध्वाङ्क्षवद्यस्। तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः १७।
mṛgayuriva kapīndraṃ vivyadhe lubdhadharmā. striyamakṛta virūpāṃ strījitaḥ kāmayānām. balimapi balimattvāveṣṭayaddhvāṅkṣavadyas. tadalamasitasakhyairdustyajastatkathārthaḥ 17.
यदनुचरितलीलाकर्णपीयूषविप्रुट्। सकृददनविधूतद्वन्द्वधर्मा विनष्टाः। सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना। बहव इह विहङ्गा भिक्षुचर्यां चरन्ति १८।
yadanucaritalīlākarṇapīyūṣavipruṭ. sakṛdadanavidhūtadvandvadharmā vinaṣṭāḥ. sapadi gṛhakuṭumbaṃ dīnamutsṛjya dīnā. bahava iha vihaṅgā bhikṣucaryāṃ caranti 18.
वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः। कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः। ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र। स्मररुज उपमन्त्रिन्भण्यतामन्यवार्ता १९।
vayamṛtamiva jihmavyāhṛtaṃ śraddadhānāḥ. kulikarutamivājñāḥ kṛṣṇavadhvo hariṇyaḥ. dadṛśurasakṛdetattannakhasparśatīvra. smararuja upamantrinbhaṇyatāmanyavārtā 19.
प्रियसख पुनरागाः प्रेयसा प्रेषितः किं। वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग। नयसि कथमिहास्मान्दुस्त्यजद्वन्द्वपार्श्वं। सततमुरसि सौम्य श्रीर्वधूः साकमास्ते २०।
priyasakha punarāgāḥ preyasā preṣitaḥ kiṃ. varaya kimanurundhe mānanīyo'si me'ṅga. nayasi kathamihāsmāndustyajadvandvapārśvaṃ. satatamurasi saumya śrīrvadhūḥ sākamāste 20.
अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते। स्मरति स पितृगेहान्सौम्य बन्धूंश्च गोपान्। क्वचिदपि स कथा नः किङ्करीणां गृणीते। भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु २१।
api bata madhupuryāmāryaputro'dhunāste. smarati sa pitṛgehānsaumya bandhūṃśca gopān. kvacidapi sa kathā naḥ kiṅkarīṇāṃ gṛṇīte. bhujamagurusugandhaṃ mūrdhnyadhāsyatkadā nu 21.
श्रीशुक उवाच।
अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः। सान्त्वयन्प्रियसन्देशैर्गोपीरिदमभाषत २२।
athoddhavo niśamyaivaṃ kṛṣṇadarśanalālasāḥ. sāntvayanpriyasandeśairgopīridamabhāṣata 22.
श्रीउद्धव उवाच।
अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः। वासुदेवे भगवति यासामित्यर्पितं मनः २३।
aho yūyaṃ sma pūrṇārthā bhavatyo lokapūjitāḥ. vāsudeve bhagavati yāsāmityarpitaṃ manaḥ 23.
दानव्रततपोहोम जपस्वाध्यायसंयमैः। श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते २४।
dānavratatapohoma japasvādhyāyasaṃyamaiḥ. śreyobhirvividhaiścānyaiḥ kṛṣṇe bhaktirhi sādhyate 24.
भगवत्युत्तमःश्लोके भवतीभिरनुत्तमा। भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा २५।
bhagavatyuttamaḥśloke bhavatībhiranuttamā. bhaktiḥ pravartitā diṣṭyā munīnāmapi durlabhā 25.
दिष्ट्या पुत्रान्पतीन्देहान्स्वजनान्भवनानि च। हित्वावृणीत यूयं यत्कृष्णाख्यं पुरुषं परम् २६।
diṣṭyā putrānpatīndehānsvajanānbhavanāni ca. hitvāvṛṇīta yūyaṃ yatkṛṣṇākhyaṃ puruṣaṃ param 26.
सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे। विरहेण महाभागा महान्मेऽनुग्रहः कृतः २७।
sarvātmabhāvo'dhikṛto bhavatīnāmadhokṣaje. viraheṇa mahābhāgā mahānme'nugrahaḥ kṛtaḥ 27.
श्रूयतां प्रियसन्देशो भवतीनां सुखावहः। यमादायागतो भद्रा अहं भर्तू रहस्करः २८।
śrūyatāṃ priyasandeśo bhavatīnāṃ sukhāvahaḥ. yamādāyāgato bhadrā ahaṃ bhartū rahaskaraḥ 28.
श्रीभगवानुवाच।
भवतीनां वियोगो मे न हि सर्वात्मना क्वचित्। यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही । तथाहं च मनःप्राण भूतेन्द्रियगुणाश्रयः २९।
bhavatīnāṃ viyogo me na hi sarvātmanā kvacit. yathā bhūtāni bhūteṣu khaṃ vāyvagnirjalaṃ mahī . tathāhaṃ ca manaḥprāṇa bhūtendriyaguṇāśrayaḥ 29.
आत्मन्येवात्मनात्मानं सृजे हन्म्यनुपालये। आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ३०।
ātmanyevātmanātmānaṃ sṛje hanmyanupālaye. ātmamāyānubhāvena bhūtendriyaguṇātmanā 30.
आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः। सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते ३१।
ātmā jñānamayaḥ śuddho vyatirikto'guṇānvayaḥ. suṣuptisvapnajāgradbhirmāyāvṛttibhirīyate 31.
येनेन्द्रियार्थान्ध्यायेत मृषा स्वप्नवदुत्थितः। तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत ३२।
yenendriyārthāndhyāyeta mṛṣā svapnavadutthitaḥ. tannirundhyādindriyāṇi vinidraḥ pratyapadyata 32.
एतदन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम्। त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः ३३।
etadantaḥ samāmnāyo yogaḥ sāṅkhyaṃ manīṣiṇām. tyāgastapo damaḥ satyaṃ samudrāntā ivāpagāḥ 33.
यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम्। मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया ३४।
yattvahaṃ bhavatīnāṃ vai dūre varte priyo dṛśām. manasaḥ sannikarṣārthaṃ madanudhyānakāmyayā 34.
यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते। स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे ३५।
yathā dūracare preṣṭhe mana āviśya vartate. strīṇāṃ ca na tathā cetaḥ sannikṛṣṭe'kṣigocare 35.
मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत्। अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ३६।
mayyāveśya manaḥ kṛtsnaṃ vimuktāśeṣavṛtti yat. anusmarantyo māṃ nityamacirānmāmupaiṣyatha 36.
या मया क्रीडता रात्र्यां वनेऽस्मिन्व्रज आस्थिताः। अलब्धरासाः कल्याण्यो मापुर्मद्वीर्यचिन्तया ३७।
yā mayā krīḍatā rātryāṃ vane'sminvraja āsthitāḥ. alabdharāsāḥ kalyāṇyo māpurmadvīryacintayā 37.
श्रीशुक उवाच।
एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः। ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः ३८।
evaṃ priyatamādiṣṭamākarṇya vrajayoṣitaḥ. tā ūcuruddhavaṃ prītāstatsandeśāgatasmṛtīḥ 38.
गोप्य ऊचुः।
दिष्ट्याहितो हतः कंसो यदूनां सानुगोऽघकृत्। दिष्ट्याप्तैर्लब्धसर्वार्थैः कुशल्यास्तेऽच्युतोऽधुना ३९।
diṣṭyāhito hataḥ kaṃso yadūnāṃ sānugo'ghakṛt. diṣṭyāptairlabdhasarvārthaiḥ kuśalyāste'cyuto'dhunā 39.
कच्चिद्गदाग्रजः सौम्य करोति पुरयोषिताम्। प्रीतिं नः स्निग्धसव्रीड हासोदारेक्षणार्चितः ४०।
kaccidgadāgrajaḥ saumya karoti purayoṣitām. prītiṃ naḥ snigdhasavrīḍa hāsodārekṣaṇārcitaḥ 40.
कथं रतिविशेषज्ञः प्रियश्च पुरयोषिताम्। नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः ४१।
kathaṃ rativiśeṣajñaḥ priyaśca purayoṣitām. nānubadhyeta tadvākyairvibhramaiścānubhājitaḥ 41.
अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित्। गोष्ठिमध्ये पुरस्त्रीणाम्ग्राम्याः स्वैरकथान्तरे ४२।
api smarati naḥ sādho govindaḥ prastute kvacit. goṣṭhimadhye purastrīṇāmgrāmyāḥ svairakathāntare 42.
ताः किं निशाः स्मरति यासु तदा प्रियाभिर्। वृन्दावने कुमुदकुन्दशशाङ्करम्ये। रेमे क्वणच्चरणनूपुररासगोष्ठ्याम्। अस्माभिरीडितमनोज्ञकथः कदाचित् ४३।
tāḥ kiṃ niśāḥ smarati yāsu tadā priyābhir. vṛndāvane kumudakundaśaśāṅkaramye. reme kvaṇaccaraṇanūpurarāsagoṣṭhyām. asmābhirīḍitamanojñakathaḥ kadācit 43.
अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा। सञ्जीवयन्नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः ४४।
apyeṣyatīha dāśārhastaptāḥ svakṛtayā śucā. sañjīvayannu no gātrairyathendro vanamambudaiḥ 44.
कस्मात्कृष्ण इहायाति प्राप्तराज्यो हताहितः। नरेन्द्र कन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः ४५।
kasmātkṛṣṇa ihāyāti prāptarājyo hatāhitaḥ. narendra kanyā udvāhya prītaḥ sarvasuhṛdvṛtaḥ 45.
किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः। श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः ४६।
kimasmābhirvanaukobhiranyābhirvā mahātmanaḥ. śrīpaterāptakāmasya kriyetārthaḥ kṛtātmanaḥ 46.
परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला। तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया ४७।
paraṃ saukhyaṃ hi nairāśyaṃ svairiṇyapyāha piṅgalā. tajjānatīnāṃ naḥ kṛṣṇe tathāpyāśā duratyayā 47.
क उत्सहेत सन्त्यक्तुमुत्तमःश्लोकसंविदम्। अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्वचित् ४८।
ka utsaheta santyaktumuttamaḥślokasaṃvidam. anicchato'pi yasya śrīraṅgānna cyavate kvacit 48.
सरिच्छैलवनोद्देशा गावो वेणुरवा इमे। सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो ४९।
saricchailavanoddeśā gāvo veṇuravā ime. saṅkarṣaṇasahāyena kṛṣṇenācaritāḥ prabho 49.
पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत। श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुमः ५०।
punaḥ punaḥ smārayanti nandagopasutaṃ bata. śrīniketaistatpadakairvismartuṃ naiva śaknumaḥ 50.
गत्या ललितयोदार हासलीलावलोकनैः। माध्व्या गिरा हृतधियः कथं तं विस्मराम हे ५१।
gatyā lalitayodāra hāsalīlāvalokanaiḥ. mādhvyā girā hṛtadhiyaḥ kathaṃ taṃ vismarāma he 51.
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन। मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् ५२।
he nātha he ramānātha vrajanāthārtināśana. magnamuddhara govinda gokulaṃ vṛjinārṇavāt 52.
श्रीशुक उवाच।
ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः। उद्धवं पूजयांचक्रुर्ज्ञात्वात्मानमधोक्षजम् ५३।
tatastāḥ kṛṣṇasandeśairvyapetavirahajvarāḥ. uddhavaṃ pūjayāṃcakrurjñātvātmānamadhokṣajam 53.
उवास कतिचिन्मासान्गोपीनां विनुदन्शुचः। कृष्णलीलाकथां गायन्रमयामास गोकुलम् ५४।
uvāsa katicinmāsāngopīnāṃ vinudanśucaḥ. kṛṣṇalīlākathāṃ gāyanramayāmāsa gokulam 54.
यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत्स उद्धवः। व्रजौकसां क्षणप्रायाण्यासन्कृष्णस्य वार्तया ५५।
yāvantyahāni nandasya vraje'vātsītsa uddhavaḥ. vrajaukasāṃ kṣaṇaprāyāṇyāsankṛṣṇasya vārtayā 55.
सरिद्वनगिरिद्रो णीर्वीक्षन्कुसुमितान्द्रु मान्। कृष्णं संस्मारयन्रेमे हरिदासो व्रजौकसाम् ५६।
saridvanagiridro ṇīrvīkṣankusumitāndru mān. kṛṣṇaṃ saṃsmārayanreme haridāso vrajaukasām 56.
दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम्। उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ ५७।
dṛṣṭvaivamādi gopīnāṃ kṛṣṇāveśātmaviklavam. uddhavaḥ paramaprītastā namasyannidaṃ jagau 57.
एताः परं तनुभृतो भुवि गोपवध्वो। गोविन्द एव निखिलात्मनि रूढभावाः । वाञ्छन्ति यद्भवभियो मुनयो वयं च। किं ब्रह्मजन्मभिरनन्तकथारसस्य ५८।
etāḥ paraṃ tanubhṛto bhuvi gopavadhvo. govinda eva nikhilātmani rūḍhabhāvāḥ . vāñchanti yadbhavabhiyo munayo vayaṃ ca. kiṃ brahmajanmabhiranantakathārasasya 58.
क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः। कृष्णे क्व चैष परमात्मनि रूढभावः। नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच्। छ्रेयस्तनोत्यगदराज इवोपयुक्तः ५९।
kvemāḥ striyo vanacarīrvyabhicāraduṣṭāḥ. kṛṣṇe kva caiṣa paramātmani rūḍhabhāvaḥ. nanvīśvaro'nubhajato'viduṣo'pi sākṣāc. chreyastanotyagadarāja ivopayuktaḥ 59.
नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः। स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः। रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ। लब्धाशिषां य उदगाद्व्रजवल्लभीनाम् ६०।
nāyaṃ śriyo'ṅga u nitāntarateḥ prasādaḥ. svaryoṣitāṃ nalinagandharucāṃ kuto'nyāḥ. rāsotsave'sya bhujadaṇḍagṛhītakaṇṭha. labdhāśiṣāṃ ya udagādvrajavallabhīnām 60.
आसामहो चरणरेणुजुषामहं स्यां। वृन्दावने किमपि गुल्मलतौषधीनाम्। या दुस्त्यजं स्वजनमार्यपथं च हित्वा। भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ६१।
āsāmaho caraṇareṇujuṣāmahaṃ syāṃ. vṛndāvane kimapi gulmalatauṣadhīnām. yā dustyajaṃ svajanamāryapathaṃ ca hitvā. bhejurmukundapadavīṃ śrutibhirvimṛgyām 61.
या वै श्रियार्चितमजादिभिराप्तकामैर्। योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम्। कृष्णस्य तद्भगवतः चरणारविन्दं। न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ६२।
yā vai śriyārcitamajādibhirāptakāmair. yogeśvarairapi yadātmani rāsagoṣṭhyām. kṛṣṇasya tadbhagavataḥ caraṇāravindaṃ. nyastaṃ staneṣu vijahuḥ parirabhya tāpam 62.
वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः। यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ६३।
vande nandavrajastrīṇāṃ pādareṇumabhīkṣṇaśaḥ. yāsāṃ harikathodgītaṃ punāti bhuvanatrayam 63.
श्रीशुक उवाच।
अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च। गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम् ६४।
atha gopīranujñāpya yaśodāṃ nandameva ca. gopānāmantrya dāśārho yāsyannāruruhe ratham 64.
तं निर्गतं समासाद्य नानोपायनपाणयः। नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः ६५।
taṃ nirgataṃ samāsādya nānopāyanapāṇayaḥ. nandādayo'nurāgeṇa prāvocannaśrulocanāḥ 65.
मनसो वृत्तयो नः स्युः कृष्ण पादाम्बुजाश्रयाः। वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु ६६।
manaso vṛttayo naḥ syuḥ kṛṣṇa pādāmbujāśrayāḥ. vāco'bhidhāyinīrnāmnāṃ kāyastatprahvaṇādiṣu 66.
कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया। मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे ६७।
karmabhirbhrāmyamāṇānāṃ yatra kvāpīśvarecchayā. maṅgalācaritairdānai ratirnaḥ kṛṣṇa īśvare 67.
एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप। उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम् ६८।
evaṃ sabhājito gopaiḥ kṛṣṇabhaktyā narādhipa. uddhavaḥ punarāgacchanmathurāṃ kṛṣṇapālitām 68.
कृष्णाय प्रणिपत्याह भक्त्युद्रे कं व्रजौकसाम्। वसुदेवाय रामाय राज्ञे चोपायनान्यदात् ६९।
kṛṣṇāya praṇipatyāha bhaktyudre kaṃ vrajaukasām. vasudevāya rāmāya rājñe copāyanānyadāt 69.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In