| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः । सैरन्ध्र्याः कामतप्तायाः प्रियमिच्छन् गृहं ययौ ॥ १ ॥
atha vijñāya bhagavān sarvātmā sarvadarśanaḥ . sairandhryāḥ kāmataptāyāḥ priyamicchan gṛhaṃ yayau .. 1 ..
महार्होपस्करैराढ्यं कामोपायोपबृंहितम् । मुक्तादामपताकाभिः वितानशयनासनैः । धूपैः सुरभिभिर्दीपैः स्रग् गन्धैरपि मण्डितम् ॥ २ ॥
mahārhopaskarairāḍhyaṃ kāmopāyopabṛṃhitam . muktādāmapatākābhiḥ vitānaśayanāsanaiḥ . dhūpaiḥ surabhibhirdīpaiḥ srag gandhairapi maṇḍitam .. 2 ..
( मिश्र )
गृहं तमायान्तमवेक्ष्य सासनात् सद्यः समुत्थाय हि जातसम्भ्रमा । यथोपसङ्गम्य सखीभिरच्युतं सभाजयामास सत्-आसनादिभिः ॥ ३ ॥
gṛhaṃ tamāyāntamavekṣya sāsanāt sadyaḥ samutthāya hi jātasambhramā . yathopasaṅgamya sakhībhiracyutaṃ sabhājayāmāsa sat-āsanādibhiḥ .. 3 ..
तथोद्धवः साधुतयाभिपूजितो न्यषीददुर्व्यामभिमृश्य चासनम् । कृष्णोऽपि तूर्णं शयनं महाधनं विवेश लोकाचरितान्यनुव्रतः ॥ ४ ॥
tathoddhavaḥ sādhutayābhipūjito nyaṣīdadurvyāmabhimṛśya cāsanam . kṛṣṇo'pi tūrṇaṃ śayanaṃ mahādhanaṃ viveśa lokācaritānyanuvrataḥ .. 4 ..
सा मज्जनालेपदुकूलभूषण स्रग्गन्धताम्बूलसुधासवादिभिः । प्रसाधितात्मोपससार माधवं सव्रीडलीलोत्स्मितविभ्रमेक्षितैः ॥ ५ ॥
sā majjanālepadukūlabhūṣaṇa sraggandhatāmbūlasudhāsavādibhiḥ . prasādhitātmopasasāra mādhavaṃ savrīḍalīlotsmitavibhramekṣitaiḥ .. 5 ..
आहूय कान्तां नवसङ्गमह्रिया विशङ्कितां कङ्कणभूषिते करे । प्रगृह्य शय्यामधिवेश्य रामया रेमेऽनुलेपार्पणपुण्यलेशया ॥ ६ ॥
āhūya kāntāṃ navasaṅgamahriyā viśaṅkitāṃ kaṅkaṇabhūṣite kare . pragṛhya śayyāmadhiveśya rāmayā reme'nulepārpaṇapuṇyaleśayā .. 6 ..
( वसंततिलका )
सानङ्गतप्तकुचयोरुरसस्तथाक्ष्णोः जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ती । दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्तम् आनन्दमूर्तिमजहादतिदीर्घतापम् ॥ ७ ॥
sānaṅgataptakucayorurasastathākṣṇoḥ jighrantyanantacaraṇena rujo mṛjantī . dorbhyāṃ stanāntaragataṃ parirabhya kāntam ānandamūrtimajahādatidīrghatāpam .. 7 ..
( अनुष्टुप् )
सैवं कैवल्यनाथं तं प्राप्य दुष्प्राप्यमीश्वरम् । अङ्गरागार्पणेनाहो दुर्भगेदमयाचत ॥ ८ ॥
saivaṃ kaivalyanāthaṃ taṃ prāpya duṣprāpyamīśvaram . aṅgarāgārpaṇenāho durbhagedamayācata .. 8 ..
आहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया । रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण ॥ ९ ॥
āhoṣyatāmiha preṣṭha dināni katicinmayā . ramasva notsahe tyaktuṃ saṅgaṃ te'mburuhekṣaṇa .. 9 ..
तस्यै कामवरं दत्त्वा मानयित्वा च मानदः । सहोद्धवेन सर्वेशः स्वधामागमदर्चितम् ॥ १० ॥
tasyai kāmavaraṃ dattvā mānayitvā ca mānadaḥ . sahoddhavena sarveśaḥ svadhāmāgamadarcitam .. 10 ..
दुरार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् । यो वृणीते मनोग्राह्यं असत्त्वात् कुमनीष्यसौ ॥ ११ ॥
durārdhyaṃ samārādhya viṣṇuṃ sarveśvareśvaram . yo vṛṇīte manogrāhyaṃ asattvāt kumanīṣyasau .. 11 ..
अक्रूरभवनं कृष्णः सहरामोद्धवः प्रभुः । किञ्चित् चिकीर्षयन् प्रागाद् अक्रूरप्रीयकाम्यया ॥ १२ ॥
akrūrabhavanaṃ kṛṣṇaḥ saharāmoddhavaḥ prabhuḥ . kiñcit cikīrṣayan prāgād akrūraprīyakāmyayā .. 12 ..
स तान् नरवरश्रेष्ठान् आरात् वीक्ष्य स्वबान्धवान् । प्रत्युत्थाय प्रमुदितः परिष्वज्याभिनन्द्य च ॥ १३ ॥
sa tān naravaraśreṣṭhān ārāt vīkṣya svabāndhavān . pratyutthāya pramuditaḥ pariṣvajyābhinandya ca .. 13 ..
ननाम कृष्णं रामं च स तैरप्यभिवादितः । पूजयामास विधिवत् कृतासनपरिग्रहान् ॥ १४ ॥
nanāma kṛṣṇaṃ rāmaṃ ca sa tairapyabhivāditaḥ . pūjayāmāsa vidhivat kṛtāsanaparigrahān .. 14 ..
पादावनेजनीरापो धारयन् शिरसा नृप । अर्हणेनाम्बरैर्दिव्यैः गन्धस्रग् भूषणोत्तमैः ॥ १५ ॥
pādāvanejanīrāpo dhārayan śirasā nṛpa . arhaṇenāmbarairdivyaiḥ gandhasrag bhūṣaṇottamaiḥ .. 15 ..
अर्चित्वा शिरसानम्य पादावङ्कगतौ मृजन् । प्रश्रयावनतोऽक्रूरः कृष्णरामावभाषत ॥ १६ ॥
arcitvā śirasānamya pādāvaṅkagatau mṛjan . praśrayāvanato'krūraḥ kṛṣṇarāmāvabhāṣata .. 16 ..
दिष्ट्या पापो हतः कंसः सानुगो वामिदं कुलम् । भवद्भ्यामुद्धृतं कृच्छ्राद् दुरन्ताच्च समेधितम् ॥ १७ ॥
diṣṭyā pāpo hataḥ kaṃsaḥ sānugo vāmidaṃ kulam . bhavadbhyāmuddhṛtaṃ kṛcchrād durantācca samedhitam .. 17 ..
युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ । भवद्भ्यां न विना किञ्चित् परमस्ति न चापरम् ॥ १८ ॥
yuvāṃ pradhānapuruṣau jagaddhetū jaganmayau . bhavadbhyāṃ na vinā kiñcit paramasti na cāparam .. 18 ..
आत्मसृष्टमिदं विश्वं अन्वाविश्य स्वशक्तिभिः । ईयते बहुधा ब्रह्मन् श्रुतप्रत्यक्षगोचरम् ॥ १९ ॥
ātmasṛṣṭamidaṃ viśvaṃ anvāviśya svaśaktibhiḥ . īyate bahudhā brahman śrutapratyakṣagocaram .. 19 ..
( मिश्र )
यथा हि भूतेषु चराचरेषु मह्यादयो योनिषु भान्ति नाना । एवं भवान्केवल आत्मयोनिषु आत्मात्मतन्त्रो बहुधा विभाति ॥ २० ॥
yathā hi bhūteṣu carācareṣu mahyādayo yoniṣu bhānti nānā . evaṃ bhavānkevala ātmayoniṣu ātmātmatantro bahudhā vibhāti .. 20 ..
सृजस्यथो लुम्पसि पासि विश्वं रजस्तमःसत्त्वगुणैः स्वशक्तिभिः । न बध्यसे तद्गुणकर्मभिर्वा ज्ञानात्मनस्ते क्व च बन्धहेतुः ॥ २१ ॥
sṛjasyatho lumpasi pāsi viśvaṃ rajastamaḥsattvaguṇaiḥ svaśaktibhiḥ . na badhyase tadguṇakarmabhirvā jñānātmanaste kva ca bandhahetuḥ .. 21 ..
देहाद्युपाधेरनिरूपितत्वाद् भवो न साक्षान्न भिदात्मनः स्यात् । अतो न बन्धस्तव नैव मोक्षः स्यातां निकामस्त्वयि नोऽविवेकः ॥ २२ ॥
dehādyupādheranirūpitatvād bhavo na sākṣānna bhidātmanaḥ syāt . ato na bandhastava naiva mokṣaḥ syātāṃ nikāmastvayi no'vivekaḥ .. 22 ..
त्वयोदितोऽयं जगतो हिताय यदा यदा वेदपथः पुराणः । बाध्येत पाषण्डपथैरसद्भिः तदा भवान् सन्सत्त्वगुणं बिभर्ति ॥ २३ ॥
tvayodito'yaṃ jagato hitāya yadā yadā vedapathaḥ purāṇaḥ . bādhyeta pāṣaṇḍapathairasadbhiḥ tadā bhavān sansattvaguṇaṃ bibharti .. 23 ..
( वसंततिलका )
स त्वं प्रभोऽद्य वसुदेवगृहेऽवतीर्णः स्वांशेन भारमपनेतुमिहासि भूमेः । अक्षौहिणीशतवधेन सुरेतरांश राज्ञाममुष्य च कुलस्य यशो वितन्वन् ॥ २४ ॥
sa tvaṃ prabho'dya vasudevagṛhe'vatīrṇaḥ svāṃśena bhāramapanetumihāsi bhūmeḥ . akṣauhiṇīśatavadhena suretarāṃśa rājñāmamuṣya ca kulasya yaśo vitanvan .. 24 ..
अद्येश नो वसतयः खलु भूरिभागा यः सर्वदेवपितृभूतनृदेवमूर्तिः । यत्पादशौचसलिलं त्रिजगय् पुनाति स त्वं जगद्गुरुरधोक्षज याः प्रविष्टः ॥ २५ ॥
adyeśa no vasatayaḥ khalu bhūribhāgā yaḥ sarvadevapitṛbhūtanṛdevamūrtiḥ . yatpādaśaucasalilaṃ trijagay punāti sa tvaṃ jagadgururadhokṣaja yāḥ praviṣṭaḥ .. 25 ..
कः पण्डितस्त्वदपरं शरणं समीयाद् भक्तप्रियादृतगिरः सुहृदः कृतज्ञात् । सर्वान् ददाति सुहृदो भजतोऽभिकामान् आत्मानमप्युपचयापचयौ न यस्य ॥ २६ ॥
kaḥ paṇḍitastvadaparaṃ śaraṇaṃ samīyād bhaktapriyādṛtagiraḥ suhṛdaḥ kṛtajñāt . sarvān dadāti suhṛdo bhajato'bhikāmān ātmānamapyupacayāpacayau na yasya .. 26 ..
दिष्ट्या जनार्दन भवानिह नः प्रतीतो योगेश्वरैरपि दुरापगतिः सुरेशैः । छिन्ध्याशु नः सुतकलत्रधनाप्तगेह देहादिमोहरशनां भवदीयमायाम् ॥ २७ ॥
diṣṭyā janārdana bhavāniha naḥ pratīto yogeśvarairapi durāpagatiḥ sureśaiḥ . chindhyāśu naḥ sutakalatradhanāptageha dehādimoharaśanāṃ bhavadīyamāyām .. 27 ..
( अनुष्टुप् )
इत्यर्चितः संस्तुतश्च भक्तेन भगवान्हरिः । अक्रूरं सस्मितं प्राह गीर्भिः सम्मोहयन्निव ॥ २८ ॥
ityarcitaḥ saṃstutaśca bhaktena bhagavānhariḥ . akrūraṃ sasmitaṃ prāha gīrbhiḥ sammohayanniva .. 28 ..
श्रीभगवानुवाच ।
त्वं नो गुरुः पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा । वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याः प्रजा हि वः ॥ २९ ॥
tvaṃ no guruḥ pitṛvyaśca ślāghyo bandhuśca nityadā . vayaṃ tu rakṣyāḥ poṣyāśca anukampyāḥ prajā hi vaḥ .. 29 ..
भवद्विधा महाभागा निषेव्या अर्हसत्तमाः । श्रेयस्कामैर्नृभिर्नित्यं देवाः स्वार्था न साधवः ॥ ३० ॥
bhavadvidhā mahābhāgā niṣevyā arhasattamāḥ . śreyaskāmairnṛbhirnityaṃ devāḥ svārthā na sādhavaḥ .. 30 ..
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ३१ ॥
na hyammayāni tīrthāni na devā mṛcchilāmayāḥ . te punantyurukālena darśanādeva sādhavaḥ .. 31 ..
स भवान्सुहृदां वै नः श्रेयान् श्रेयश्चिकीर्षया । जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् ॥ ३२ ॥
sa bhavānsuhṛdāṃ vai naḥ śreyān śreyaścikīrṣayā . jijñāsārthaṃ pāṇḍavānāṃ gacchasva tvaṃ gajāhvayam .. 32 ..
पितर्युपरते बालाः सह मात्रा सुदुःखिताः । आनीताः स्वपुरं राज्ञा वसन्त इति शुश्रुम ॥ ३३ ॥
pitaryuparate bālāḥ saha mātrā suduḥkhitāḥ . ānītāḥ svapuraṃ rājñā vasanta iti śuśruma .. 33 ..
तेषु राजाम्बिकापुत्रो भ्रातृपुत्रेषु दीनधीः । समो न वर्तते नूनं दुष्पुत्रवशगोऽन्धदृक् ॥ ३४ ॥
teṣu rājāmbikāputro bhrātṛputreṣu dīnadhīḥ . samo na vartate nūnaṃ duṣputravaśago'ndhadṛk .. 34 ..
गच्छ जानीहि तद्वृत्तं अधुना साध्वसाधु वा । विज्ञाय तद् विधास्यामो यथा शं सुहृदां भवेत् ॥ ३५ ॥
gaccha jānīhi tadvṛttaṃ adhunā sādhvasādhu vā . vijñāya tad vidhāsyāmo yathā śaṃ suhṛdāṃ bhavet .. 35 ..
इत्यक्रूरं समादिश्य भगवान् हरिरीश्वरः । सङ्कर्षणोद्धवाभ्यां वै ततः स्वभवनं ययौ ॥ ३६ ॥
ityakrūraṃ samādiśya bhagavān harirīśvaraḥ . saṅkarṣaṇoddhavābhyāṃ vai tataḥ svabhavanaṃ yayau .. 36 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe aṣṭacatvāriṃśo'dhyāyaḥ .. 48 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In