| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
स गत्वा हास्तिनपुरं पौरवेन्द्रयशोऽङ्कितम् । ददर्श तत्राम्बिकेयं सभीष्मं विदुरं पृथाम् ॥ १ ॥
sa gatvā hāstinapuraṃ pauravendrayaśo'ṅkitam . dadarśa tatrāmbikeyaṃ sabhīṣmaṃ viduraṃ pṛthām .. 1 ..
सहपुत्रं च बाह्लीकं भारद्वाजं सगौतमम् । कर्णं सुयोधनं द्रौणिं पाण्डवान्सुहृदोऽपरान् ॥ २ ॥
sahaputraṃ ca bāhlīkaṃ bhāradvājaṃ sagautamam . karṇaṃ suyodhanaṃ drauṇiṃ pāṇḍavānsuhṛdo'parān .. 2 ..
यथावद् उपसङ्गम्य बन्धुभिर्गान्दिनीसुतः । सम्पृष्टस्तैः सुहृद्वार्तां स्वयं चापृच्छदव्ययम् ॥ ३ ॥
yathāvad upasaṅgamya bandhubhirgāndinīsutaḥ . sampṛṣṭastaiḥ suhṛdvārtāṃ svayaṃ cāpṛcchadavyayam .. 3 ..
उवास कतिचिन्मासान् राज्ञो वृत्तविवित्सया । दुष्प्रजस्याल्पसारस्य खलच्छन्दानुवर्तिनः ॥ ४ ॥
uvāsa katicinmāsān rājño vṛttavivitsayā . duṣprajasyālpasārasya khalacchandānuvartinaḥ .. 4 ..
तेज ओजो बलं वीर्यं प्रश्रयादींश्च सद्गुणान् । प्रजानुरागं पार्थेषु न सहद्भिश्चिकीर्षितम् ॥ ५ ॥
teja ojo balaṃ vīryaṃ praśrayādīṃśca sadguṇān . prajānurāgaṃ pārtheṣu na sahadbhiścikīrṣitam .. 5 ..
कृतं च धार्तराष्ट्रैर्यद् गरदानाद्यपेशलम् । आचख्यौ सर्वमेवास्मै पृथा विदुर एव च ॥ ६ ॥
kṛtaṃ ca dhārtarāṣṭrairyad garadānādyapeśalam . ācakhyau sarvamevāsmai pṛthā vidura eva ca .. 6 ..
पृथा तु भ्रातरं प्राप्तं अक्रूरमुपसृत्य तम् । उवाच जन्मनिलयं स्मरन्त्यश्रुकलेक्षणा ॥ ७ ॥
pṛthā tu bhrātaraṃ prāptaṃ akrūramupasṛtya tam . uvāca janmanilayaṃ smarantyaśrukalekṣaṇā .. 7 ..
अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश्च मे । भगिन्यौ भ्रातृपुत्राश्च जामयः सख्य एव च ॥ ८ ॥
api smaranti naḥ saumya pitarau bhrātaraśca me . bhaginyau bhrātṛputrāśca jāmayaḥ sakhya eva ca .. 8 ..
भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्तवत्सलः । पैतृष्वसेयान् स्मरति रामश्चाम्बुरुहेक्षणः ॥ ९ ॥
bhrātreyo bhagavān kṛṣṇaḥ śaraṇyo bhaktavatsalaḥ . paitṛṣvaseyān smarati rāmaścāmburuhekṣaṇaḥ .. 9 ..
सपत्नमध्ये शोचन्तीं वृकानां हरिणीमिव । सान्त्वयिष्यति मां वाक्यैः पितृहीनांश्च बालकान् ॥ १० ॥
sapatnamadhye śocantīṃ vṛkānāṃ hariṇīmiva . sāntvayiṣyati māṃ vākyaiḥ pitṛhīnāṃśca bālakān .. 10 ..
कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन । प्रपन्नां पाहि गोविन्द शिशुभिश्चावसीदतीम् ॥ ११ ॥
kṛṣṇa kṛṣṇa mahāyogin viśvātman viśvabhāvana . prapannāṃ pāhi govinda śiśubhiścāvasīdatīm .. 11 ..
नान्यत्तव पदाम्भोजात् पश्यामि शरणं नृणाम् । बिभ्यतां मृत्युसंसाराद् ईस्वरस्यापवर्गिकात् ॥ १२ ॥
nānyattava padāmbhojāt paśyāmi śaraṇaṃ nṛṇām . bibhyatāṃ mṛtyusaṃsārād īsvarasyāpavargikāt .. 12 ..
नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने । योगेश्वराय योगाय त्वामहं शरणं गता ॥ १३ ॥
namaḥ kṛṣṇāya śuddhāya brahmaṇe paramātmane . yogeśvarāya yogāya tvāmahaṃ śaraṇaṃ gatā .. 13 ..
श्रीशुक उवाच -
इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरम् । प्रारुदद् दुखिता राजन् भवतां प्रपितामही ॥ १४ ॥
ityanusmṛtya svajanaṃ kṛṣṇaṃ ca jagadīśvaram . prārudad dukhitā rājan bhavatāṃ prapitāmahī .. 14 ..
समदुःखसुखोऽक्रूरो विदुरश्च महायशाः । सान्त्वयामासतुः कुन्तीं तत्पुत्रोत्पत्तिहेतुभिः ॥ १५ ॥
samaduḥkhasukho'krūro viduraśca mahāyaśāḥ . sāntvayāmāsatuḥ kuntīṃ tatputrotpattihetubhiḥ .. 15 ..
यास्यन् राजानमभ्येत्य विषमं पुत्रलालसम् । अवदत्सुहृदां मध्ये बन्धुभिः सौहृदोदितम् ॥ १६ ॥
yāsyan rājānamabhyetya viṣamaṃ putralālasam . avadatsuhṛdāṃ madhye bandhubhiḥ sauhṛdoditam .. 16 ..
अक्रूर उवाच -
भो भो वैचित्रवीर्य त्वं कुरूणां कीर्तिवर्धन । भ्रातर्युपरते पाण्डौ अधुनाऽऽसनमास्थितः ॥ १७ ॥
bho bho vaicitravīrya tvaṃ kurūṇāṃ kīrtivardhana . bhrātaryuparate pāṇḍau adhunā''sanamāsthitaḥ .. 17 ..
धर्मेण पालयन् उर्वीं प्रजाः शीलेन रञ्जयन् । वर्तमानः समः स्वेषु श्रेयः कीर्तिमवाप्स्यसि ॥ १८ ॥
dharmeṇa pālayan urvīṃ prajāḥ śīlena rañjayan . vartamānaḥ samaḥ sveṣu śreyaḥ kīrtimavāpsyasi .. 18 ..
अन्यथा त्वाचरँल्लोके गर्हितो यास्यसे तमः । तस्मात्समत्वे वर्तस्व पाण्डवेष्वात्मजेषु च ॥ १९ ॥
anyathā tvācaram̐lloke garhito yāsyase tamaḥ . tasmātsamatve vartasva pāṇḍaveṣvātmajeṣu ca .. 19 ..
नेह चात्यन्तसंवासः कस्यचित् केनचित् सह । राजन् स्वेनापि देहेन किमु जायात्मजादिभिः ॥ २० ॥
neha cātyantasaṃvāsaḥ kasyacit kenacit saha . rājan svenāpi dehena kimu jāyātmajādibhiḥ .. 20 ..
एकः प्रसूयते जन्तुः एक एव प्रलीयते । एकोऽनुभुङ्क्ते सुकृतं एक एव च दुष्कृतम् ॥ २१ ॥
ekaḥ prasūyate jantuḥ eka eva pralīyate . eko'nubhuṅkte sukṛtaṃ eka eva ca duṣkṛtam .. 21 ..
अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः । सम्भोजनीयापदेशैः जलानीव जलौकसः ॥ २२ ॥
adharmopacitaṃ vittaṃ harantyanye'lpamedhasaḥ . sambhojanīyāpadeśaiḥ jalānīva jalaukasaḥ .. 22 ..
पुष्णाति यानधर्मेण स्वबुद्ध्या तमपण्डितम् । तेऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः ॥ २३ ॥
puṣṇāti yānadharmeṇa svabuddhyā tamapaṇḍitam . te'kṛtārthaṃ prahiṇvanti prāṇā rāyaḥ sutādayaḥ .. 23 ..
स्वयं किल्बिषमादाय तैस्त्यक्तो नार्थकोविदः । असिद्धार्थो विशत्यन्धं स्वधर्मविमुखस्तमः ॥ २४ ॥
svayaṃ kilbiṣamādāya taistyakto nārthakovidaḥ . asiddhārtho viśatyandhaṃ svadharmavimukhastamaḥ .. 24 ..
तस्माल्लोकमिमं राजन् स्वप्नमायामनोरथम् । वीक्ष्यायम्यात्मनात्मानं समः शान्तो भव प्रभो ॥ २५ ॥
tasmāllokamimaṃ rājan svapnamāyāmanoratham . vīkṣyāyamyātmanātmānaṃ samaḥ śānto bhava prabho .. 25 ..
धृतराष्ट्र उवाच -
यथा वदति कल्याणीं वाचं दानपते भवान् । तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् ॥ २६ ॥
yathā vadati kalyāṇīṃ vācaṃ dānapate bhavān . tathānayā na tṛpyāmi martyaḥ prāpya yathāmṛtam .. 26 ..
तथापि सूनृता सौम्य हृदि न स्थीयते चले । पुत्रानुरागविषमे विद्युत् सौदामनी यथा ॥ २७ ॥
tathāpi sūnṛtā saumya hṛdi na sthīyate cale . putrānurāgaviṣame vidyut saudāmanī yathā .. 27 ..
ईश्वरस्य विधिं को नु विधुनोत्यन्यथा पुमान् । भूमेर्भारावताराय योऽवतीर्णो यदोः कुले ॥ २८ ॥
īśvarasya vidhiṃ ko nu vidhunotyanyathā pumān . bhūmerbhārāvatārāya yo'vatīrṇo yadoḥ kule .. 28 ..
( वसंततिलका )
यो दुर्विमर्शपथया निजमाययेदं सृष्ट्वा गुणान् विभजते तदनुप्रविष्टः । तस्मै नमो दुरवबोधविहारतन्त्र संसारचक्रगतये परमेश्वराय ॥ २९ ॥
yo durvimarśapathayā nijamāyayedaṃ sṛṣṭvā guṇān vibhajate tadanupraviṣṭaḥ . tasmai namo duravabodhavihāratantra saṃsāracakragataye parameśvarāya .. 29 ..
श्रीशुक उवाच - ( अनुष्टुप् )
इत्यभिप्रेत्य नृपतेः अभिप्रायं स यादवः । सुहृद्भिः समनुज्ञातः पुनर्यदुपुरीमगात् ॥ ३० ॥
ityabhipretya nṛpateḥ abhiprāyaṃ sa yādavaḥ . suhṛdbhiḥ samanujñātaḥ punaryadupurīmagāt .. 30 ..
शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम् । पाण्डवान् प्रति कौरव्य यदर्थं प्रेषितः स्वयम् ॥ ३१ ॥
śaśaṃsa rāmakṛṣṇābhyāṃ dhṛtarāṣṭraviceṣṭitam . pāṇḍavān prati kauravya yadarthaṃ preṣitaḥ svayam .. 31 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकोनपञ्चाशोऽध्यायः ॥ ४९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe ekonapañcāśo'dhyāyaḥ .. 49 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In