| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः । आहूय विप्रान् वेदज्ञान् स्नातः शुचिरलंकृतः ॥ १ ॥
nandastvātmaja utpanne jātāhlādo mahāmanāḥ . āhūya viprān vedajñān snātaḥ śuciralaṃkṛtaḥ .. 1 ..
वाचयित्वा स्वस्त्ययनं जातकर्मात्मजस्य वै । कारयामास विधिवत् पितृदेवार्चनं तथा ॥ २ ॥
vācayitvā svastyayanaṃ jātakarmātmajasya vai . kārayāmāsa vidhivat pitṛdevārcanaṃ tathā .. 2 ..
धेनूनां नियुते प्रादाद् विप्रेभ्यः समलंकृते । तिलाद्रीन् सप्त रत्नौघ शातकौंभांबरावृतान् ॥ ३ ॥
dhenūnāṃ niyute prādād viprebhyaḥ samalaṃkṛte . tilādrīn sapta ratnaugha śātakauṃbhāṃbarāvṛtān .. 3 ..
कालेन स्नानशौचाभ्यां संस्कारैः तपसेज्यया । शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्यात्माऽऽत्मविद्यया ॥ ४ ॥
kālena snānaśaucābhyāṃ saṃskāraiḥ tapasejyayā . śudhyanti dānaiḥ santuṣṭyā dravyāṇyātmā''tmavidyayā .. 4 ..
सौमंगल्यगिरो विप्राः सूतमागधवन्दिनः । गायकाश्च जगुर्नेदुः भेर्यो दुन्दुभयो मुहुः ॥ ५ ॥
saumaṃgalyagiro viprāḥ sūtamāgadhavandinaḥ . gāyakāśca jagurneduḥ bheryo dundubhayo muhuḥ .. 5 ..
व्रजः सम्मृष्टसंसिक्त द्वाराजिरगृहान्तरः । चित्रध्वज पताकास्रक् चैलपल्लवतोरणैः ॥ ६ ॥
vrajaḥ sammṛṣṭasaṃsikta dvārājiragṛhāntaraḥ . citradhvaja patākāsrak cailapallavatoraṇaiḥ .. 6 ..
गावो वृषा वत्सतरा हरिद्रातैलरूषिताः । विचित्र धातुबर्हस्रग् वस्त्रकाञ्चनमालिनः ॥ ७ ॥
gāvo vṛṣā vatsatarā haridrātailarūṣitāḥ . vicitra dhātubarhasrag vastrakāñcanamālinaḥ .. 7 ..
महार्हवस्त्राभरण कञ्चुकोष्णीषभूषिताः । गोपाः समाययू राजन् नानोपायनपाणयः ॥ ८ ॥
mahārhavastrābharaṇa kañcukoṣṇīṣabhūṣitāḥ . gopāḥ samāyayū rājan nānopāyanapāṇayaḥ .. 8 ..
गोप्यश्चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् । आत्मानं भूषयां चक्रुः वस्त्राकल्पाञ्जनादिभिः ॥ ९ ॥
gopyaścākarṇya muditā yaśodāyāḥ sutodbhavam . ātmānaṃ bhūṣayāṃ cakruḥ vastrākalpāñjanādibhiḥ .. 9 ..
नवकुंकुमकिञ्जल्क मुखपंकजभूतयः । बलिभिस्त्वरितं जग्मुः पृथुश्रोण्यश्चलत्कुचाः ॥ १० ॥
navakuṃkumakiñjalka mukhapaṃkajabhūtayaḥ . balibhistvaritaṃ jagmuḥ pṛthuśroṇyaścalatkucāḥ .. 10 ..
( वसंततिलका )
गोप्यः सुमृष्टमणिकुण्डल निष्ककण्ठ्यः । चित्राम्बराः पथि शिखाच्युतमाल्यवर्षाः । नन्दालयं सवलया व्रजतीर्विरेजुः व्यालोलकुण्डल पयोधरहारशोभाः ॥ ११ ॥
gopyaḥ sumṛṣṭamaṇikuṇḍala niṣkakaṇṭhyaḥ . citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ . nandālayaṃ savalayā vrajatīrvirejuḥ vyālolakuṇḍala payodharahāraśobhāḥ .. 11 ..
( अनुष्टुप् )
ता आशिषः प्रयुञ्जानाः चिरं पाहीति बालके । हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्यो जनमुज्जगुः ॥ १२ ॥
tā āśiṣaḥ prayuñjānāḥ ciraṃ pāhīti bālake . haridrācūrṇatailādbhiḥ siñcantyo janamujjaguḥ .. 12 ..
अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे । कृष्णे विश्वेश्वरेऽनन्ते नंदस्य व्रजमागते ॥ १३ ॥
avādyanta vicitrāṇi vāditrāṇi mahotsave . kṛṣṇe viśveśvare'nante naṃdasya vrajamāgate .. 13 ..
गोपाः परस्परं हृष्टा दधिक्षीरघृतांबुभिः । आसिञ्चन्तो विलिंपन्तो नवनीतैश्च चिक्षिपुः ॥ १४ ॥
gopāḥ parasparaṃ hṛṣṭā dadhikṣīraghṛtāṃbubhiḥ . āsiñcanto viliṃpanto navanītaiśca cikṣipuḥ .. 14 ..
नन्दो महामनास्तेभ्यो वासोऽलंकारगोधनम् । सूतमागधवन्दिभ्यो येऽन्ये विद्योपजीविनः ॥ १५ ॥
nando mahāmanāstebhyo vāso'laṃkāragodhanam . sūtamāgadhavandibhyo ye'nye vidyopajīvinaḥ .. 15 ..
तैस्तैः कामैरदीनात्मा यथोचितं अपूजयत् । विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च ॥ १६ ॥
taistaiḥ kāmairadīnātmā yathocitaṃ apūjayat . viṣṇorārādhanārthāya svaputrasyodayāya ca .. 16 ..
रोहिणी च महाभागा नंदगोपाभिनंदिता । व्यचरद् दिव्यवासःस्रक् कण्ठाभरणभूषिता ॥ १७ ॥
rohiṇī ca mahābhāgā naṃdagopābhinaṃditā . vyacarad divyavāsaḥsrak kaṇṭhābharaṇabhūṣitā .. 17 ..
तत आरभ्य नंदस्य व्रजः सर्वसमृद्धिमान् । हरेर्निवासात्मगुणै रमाक्रीडमभून् नृप ॥ १८ ॥
tata ārabhya naṃdasya vrajaḥ sarvasamṛddhimān . harernivāsātmaguṇai ramākrīḍamabhūn nṛpa .. 18 ..
गोपान् गोकुलरक्षायां निरूप्य मथुरां गतः । नंदः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥ १९ ॥
gopān gokularakṣāyāṃ nirūpya mathurāṃ gataḥ . naṃdaḥ kaṃsasya vārṣikyaṃ karaṃ dātuṃ kurūdvaha .. 19 ..
वसुदेव उपश्रुत्य भ्रातरं नंदमागतम् । ज्ञात्वा दत्तकरं राज्ञे ययौ तद् अवमोचनम् ॥ २० ॥
vasudeva upaśrutya bhrātaraṃ naṃdamāgatam . jñātvā dattakaraṃ rājñe yayau tad avamocanam .. 20 ..
तं दृष्ट्वा सहसोत्थाय देहः प्राणमिवागतम् । प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेमविह्वलः ॥ २१ ॥
taṃ dṛṣṭvā sahasotthāya dehaḥ prāṇamivāgatam . prītaḥ priyatamaṃ dorbhyāṃ sasvaje premavihvalaḥ .. 21 ..
पूजितः सुखमासीनः पृष्ट्वा अनामयमादृतः । प्रसक्तधीः स्वात्मजयोः इदमाह विशांपते ॥ २२ ॥
pūjitaḥ sukhamāsīnaḥ pṛṣṭvā anāmayamādṛtaḥ . prasaktadhīḥ svātmajayoḥ idamāha viśāṃpate .. 22 ..
दिष्ट्या भ्रातः प्रवयस इदानीमप्रजस्य ते । प्रजाशाया निवृत्तस्य प्रजा यत् समपद्यत ॥ २३ ॥
diṣṭyā bhrātaḥ pravayasa idānīmaprajasya te . prajāśāyā nivṛttasya prajā yat samapadyata .. 23 ..
दिष्ट्या संसारचक्रेऽस्मिन् वर्तमानः पुनर्भवः । उपलब्धो भवानद्य दुर्लभं प्रियदर्शनम् ॥ २४ ॥
diṣṭyā saṃsāracakre'smin vartamānaḥ punarbhavaḥ . upalabdho bhavānadya durlabhaṃ priyadarśanam .. 24 ..
नैकत्र प्रियसंवासः सुहृदां चित्रकर्मणाम् । ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥ २५ ॥
naikatra priyasaṃvāsaḥ suhṛdāṃ citrakarmaṇām . oghena vyūhyamānānāṃ plavānāṃ srotaso yathā .. 25 ..
कच्चित् पशव्यं निरुजं भूर्यम्बुतृणवीरुधम् । बृहद्वनं तदधुना यत्रास्से त्वं सुहृद्वृतः ॥ २६ ॥
kaccit paśavyaṃ nirujaṃ bhūryambutṛṇavīrudham . bṛhadvanaṃ tadadhunā yatrāsse tvaṃ suhṛdvṛtaḥ .. 26 ..
भ्रातर्मम सुतः कच्चित् मात्रा सह भवद्व्रजे । तातं भवन्तं मन्वानो भवद्भ्यामुपलालितः ॥ २७ ॥
bhrātarmama sutaḥ kaccit mātrā saha bhavadvraje . tātaṃ bhavantaṃ manvāno bhavadbhyāmupalālitaḥ .. 27 ..
पुंसस्त्रिवर्गो विहितः सुहृदो ह्यनुभावितः । न तेषु क्लिश्यमानेषु त्रिवर्गोऽर्थाय कल्पते ॥ २८ ॥
puṃsastrivargo vihitaḥ suhṛdo hyanubhāvitaḥ . na teṣu kliśyamāneṣu trivargo'rthāya kalpate .. 28 ..
श्रीनंद उवाच ।
अहो ते देवकी पुत्राः कंसेन बहवो हताः । एकावशिष्टावरजा कन्या सापि दिवं गता ॥ २९ ॥
aho te devakī putrāḥ kaṃsena bahavo hatāḥ . ekāvaśiṣṭāvarajā kanyā sāpi divaṃ gatā .. 29 ..
नूनं ह्यदृष्टनिष्ठोऽयं अदृष्टपरमो जनः । अदृष्टमात्मनस्तत्त्वं यो वेद न स मुह्यति ॥ ३० ॥
nūnaṃ hyadṛṣṭaniṣṭho'yaṃ adṛṣṭaparamo janaḥ . adṛṣṭamātmanastattvaṃ yo veda na sa muhyati .. 30 ..
श्रीवसुदेव उवाच ।
करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः । नेह स्थेयं बहुतिथं सन्त्युत्पाताश्च गोकुले ॥ ३१ ॥
karo vai vārṣiko datto rājñe dṛṣṭā vayaṃ ca vaḥ . neha stheyaṃ bahutithaṃ santyutpātāśca gokule .. 31 ..
श्रीशुक उवाच ।
इति नंदादयो गोपाः प्रोक्तास्ते शौरिणा ययुः । अनोभिः अनडुद्युक्तैः तं अनुज्ञाप्य गोकुलम् ॥ ३२ ॥
iti naṃdādayo gopāḥ proktāste śauriṇā yayuḥ . anobhiḥ anaḍudyuktaiḥ taṃ anujñāpya gokulam .. 32 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पञ्चमोऽध्यायः ॥ ५ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe pañcamo'dhyāyaḥ .. 5 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In